"ऋग्वेदः सूक्तं १.१८९" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्ने नय सुपथा राये अस्मान विश्वानिअस्मान्विश्वानि देव वयुनानि विद्वानविद्वान्
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिंविधेमनमउक्तिं विधेम ॥१॥
अग्ने तवंत्वं पारया नव्यो अस्मान सवस्तिभिरतिअस्मान्स्वस्तिभिरति दुर्गाणि विश्वा ।
पुश्चपूश्च पर्थ्वीपृथ्वी बहुला न उर्विउर्वी भवा तोकाय तनयाय शं योः ॥२॥
अग्ने तवमस्मद युयोध्यमीवात्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कर्ष्टीःकृष्टीः
पुनरस्मभ्यं सुविताय देव कषांक्षां विश्वेभिरम्र्तेभिर्यजत्र ॥विश्वेभिरमृतेभिर्यजत्र ॥३॥
पाहि नो अग्ने पायुभिरजस्रैरुत परियेप्रिये सदन आ शुशुक्वानशुशुक्वान्
मा ते भयं जरितारं यविष्ठ नूनं विदन मापरंविदन्मापरं सहस्वः ॥४॥
मा नो अग्ने.अवअग्नेऽव सर्जोसृजो अघायाविष्यवे रिपवे दुछुनायैदुच्छुनायै
मादत्वतेमा दत्वते दशते मादते नो मा रीषते सहसावन परासहसावन्परा दाः ॥५॥
वि घ तवावानत्वावाँ रतजातऋतजात यंसद गर्णानोयंसद्गृणानो अग्ने तन्वे वरूथमवरूथम्
विश्वाद रिरिक्षोरुतविश्वाद्रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट ॥विष्पट् ॥६॥
तवंत्वं तानग्नताँ उभयानिवअग्न विद्वानउभयान्वि वेषिविद्वान्वेषि परपित्वेप्रपित्वे मनुषो यजत्र ।
अभिपित्वे मनवे शास्यो भूर्मर्म्र्जेन्यभूर्मर्मृजेन्य उशिग्भिर्नाक्रः ॥७॥
अवोचाम निवचनान्यस्मिन मानस्यनिवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ ।
वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥८॥
वयं सहस्रं रषिभिः सनेम वि... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८९" इत्यस्माद् प्रतिप्राप्तम्