"ऋग्वेदः सूक्तं १.१९०" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
अनर्वाणं वर्षभं मन्द्रजिह्वं बर्हस्पतिं वर्धया नव्यमर्कैः |
गाथान्यः सुरुचो यस्य देवा आश्र्ण्वन्ति नवमानस्य मर्ताः ॥
तं रत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि |
बर्हस्पतिः स हयञ्जो वरांसि विभ्वाभवत सं रते मातरिश्वा ॥
उपस्तुतिं नमस उद्यतिं च शलोकं यंसत सवितेव पर बाहू |
अस्य करत्वाहन्यो यो अस्ति मर्गो न भीमो अरक्षसस्तुविष्मान ॥
अस्य शलोको दिवीयते पर्थिव्यामत्यो न यंसद यक्षभ्र्द विचेताः |
मर्गाणां न हेतयो यन्ति चेमा बर्हस्पतेरहिमायानभि दयून ॥
ये तवा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः |
न दूढ्ये अनु ददासि वामं बर्हस्पते चयस इत पियारुम ॥
सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः |
अनर्वाणो अभि ये चक्षते नो.अपीव्र्ता अपोर्णुवन्तो अस्थुः ॥
सं यं सतुभो.अवनयो न यन्ति समुद्रं न सरवतो रोधचक्राः |
स विद्वानुभयं चष्टे अन्तर्ब्र्हस्पतिस्तर आपश्च गर्ध्रः ॥
एवा महस्तुविजातस्तुविष्मान बर्हस्पतिर्व्र्षभो धायि देवः |
स न सतुतो वीरवद धातु गोमद वि... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१९०" इत्यस्माद् प्रतिप्राप्तम्