"ऋग्वेदः सूक्तं १.१९१" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:५१, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

कङकतो न कङकतो.अथो सतीनकङकतः | दवाविति पलुषी इति नयद्र्ष्ट अलिप्सत || अद्र्ष्टान हन्त्यायत्यथो हन्ति परायती | अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती || शरासः कुशरासो दर्भासः सैर्या उत | मौञ्जा अद्र्ष्टा वैरिणाः सर्वे साकं नयलिप्सत || नि गावो गोष्ठे असदन नि मर्गासो अविक्षत | नि केतवो जनानां नयद्र्ष्टा अलिप्सत || एत उ तये परत्यद्र्श्रन परदोषं तस्करा इव | अद्र्ष्टा विश्वद्र्ष्टाः परतिबुद्धा अभूतन || दयौर्वः पिता पर्थिवी माता सोमो भरातादितिः सवसा | अद्र्ष्टा विश्वद्र्ष्टास्तिष्ठतेलयता सु कम || ये अंस्या ये अङगयाः सूचीका ये परकङकताः | अद्र्ष्टाः किं चनेह वः सर्वे साकं नि जस्यत || उत पुरस्तात सूर्य एति विश्वद्र्ष्टो अद्र्ष्टहा | अद्र्ष्टान सर्वाञ जम्भयन सर्वाश्च यातुधान्यः || उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन | आदित्यः पर्वतेभ्यो विश्वद्र्ष्टो अद्र्ष्टहा || सूर्ये विषमा सजामि दर्तिं सुरावतो गर्हे | सो चिन नु नमराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु तवामधुला चकार || इयत्तिका शकुन्तिका सका जघास ते विषम | सो चिन नु ... || तरिः सप्त विष्पुलिङगका विषस्य पुष्यमक्षन | ताश्चिन्नु न मरन्ति नो वयं म... || नवानां नवतीनां विषस्य रोपुषीणाम | सर्वासामग्रभं नामारे अस्य यो... || तरिः सप्त मयूर्यः सप्त सवसारो अग्रुवः | तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव || इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना | ततो विषं पर वाव्र्ते पराचीरनु संवतः || कुषुम्भकस्तदब्रवीद गिरेः परवर्तमानकः | वर्श्चिकस्यारसं विषमरसं वर्श्चिक ते विषम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१९१&oldid=5539" इत्यस्माद् प्रतिप्राप्तम्