"ऋग्वेदः सूक्तं १.१९१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
कङकतो न कङकतो.अथो सतीनकङकतः |
दवाविति पलुषी इति नयद्र्ष्ट अलिप्सत ॥
अद्र्ष्टान हन्त्यायत्यथो हन्ति परायती |
अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती ॥
शरासः कुशरासो दर्भासः सैर्या उत |
मौञ्जा अद्र्ष्टा वैरिणाः सर्वे साकं नयलिप्सत ॥
नि गावो गोष्ठे असदन नि मर्गासो अविक्षत |
नि केतवो जनानां नयद्र्ष्टा अलिप्सत ॥
एत उ तये परत्यद्र्श्रन परदोषं तस्करा इव |
अद्र्ष्टा विश्वद्र्ष्टाः परतिबुद्धा अभूतन ॥
दयौर्वः पिता पर्थिवी माता सोमो भरातादितिः सवसा |
अद्र्ष्टा विश्वद्र्ष्टास्तिष्ठतेलयता सु कम ॥
ये अंस्या ये अङगयाः सूचीका ये परकङकताः |
अद्र्ष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥
 
उत पुरस्तात सूर्य एति विश्वद्र्ष्टो अद्र्ष्टहा |
अद्र्ष्टान सर्वाञ जम्भयन सर्वाश्च यातुधान्यः ॥
उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन |
आदित्यः पर्वतेभ्यो विश्वद्र्ष्टो अद्र्ष्टहा ॥
सूर्ये विषमा सजामि दर्तिं सुरावतो गर्हे |
सो चिन नु नमराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु तवामधुला चकार ॥
इयत्तिका शकुन्तिका सका जघास ते विषम |
सो चिन नु ... ॥
तरिः सप्त विष्पुलिङगका विषस्य पुष्यमक्षन |
ताश्चिन्नु न मरन्ति नो वयं म... ॥
नवानां नवतीनां विषस्य रोपुषीणाम |
सर्वासामग्रभं नामारे अस्य यो... ॥
तरिः सप्त मयूर्यः सप्त सवसारो अग्रुवः |
तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव ॥
इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना |
ततो विषं पर वाव्र्ते पराचीरनु संवतः ॥
कुषुम्भकस्तदब्रवीद गिरेः परवर्तमानकः |
वर्श्चिकस्यारसं विषमरसं वर्श्चिक ते विषम ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१९१" इत्यस्माद् प्रतिप्राप्तम्