"ऋग्वेदः सूक्तं २.१२" इत्यस्य संस्करणे भेदः

(लघु) Yann २ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् ।
यो जात एव परथमो मनस्वान देवो देवान करतुना पर्यभूषत ।
यस्य शुष्माद रोदसीशुष्माद्रोदसी अभ्यसेतां नर्म्णस्यनृम्णस्य मह्ना स जनास इन्द्रः ॥१॥
यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपिताँ अरम्णात् ।
यः पर्थिवीं वयथमानामद्रंहद यः पर्वतान परकुपितानरम्णात ।
यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात सद्यामस्तभ्नात्स जनास इन्द्रः ॥२॥
यो हत्वाहिमरिणातहत्वाहिमरिणात्सप्त सप्त सिन्धून योसिन्धून्यो गा उदाजदपधा वलस्य ।
यो अश्मनोरन्तरग्निं जजान संव्र्क समत्सुसंवृक्समत्सु. ज. इ.जनास इन्द्रः ॥३॥
येनेमा विश्वा चयवनाच्यवना कर्तानिकृतानि यो दासं वर्णमधरंगुहाकःवर्णमधरं गुहाकः
शवघ्नीवश्वघ्नीव यो जिगीवानजिगीवाँ लक्षमाददर्यः पुष्टानि स. ज.जनास इ. ॥इन्द्रः ॥४॥
यं समास्मा पर्छन्तिपृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनमअस्तीत्येनम्
सो अर्यः पुष्तीर्विजपुष्टीर्विज इवा मिनाति शरदस्मैश्रदस्मै धत्तस.धत्त ज. इ.जनास इन्द्रः ॥५॥
यो रध्रस्य चोदिता यः कर्शस्यकृशस्य यो बरह्मणोब्रह्मणो नाधमानस्यकीरेःनाधमानस्य कीरेः
युक्तग्राव्णो यो.अवितायोऽविता सुशिप्रः सुतसोमस्य स. ज.जनास इ. ॥इन्द्रः ॥६॥
यस्याश्वासः परदिशिप्रदिशि यस्य गावो यस्य गरामाग्रामा यस्य विश्वे रथासः ।
यः सूर्यं य उषसं जजान यो अपां नेता स. ज.जनास इ. ॥इन्द्रः ॥७॥
यं करन्दसीक्रन्दसी संयती विह्वयेते परे.अवरपरेऽवर उभया अमित्राः ।
समानं चिद रथमातस्थिवांसाचिद्रथमातस्थिवांसा नाना हवेते स. ज. इ.जनास इन्द्रः ॥८॥
यस्मानयस्मान्न न रतेऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।
यो विश्वस्य परतिमानंप्रतिमानं बभूव यो अच्युतच्युतअच्युतच्युत्स स.जनास ज. इ. ॥इन्द्रः ॥९॥
यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान ।
यः शर्धते नानुददाति शर्ध्यांशृध्यां यो दस्योर्हन्तास.दस्योर्हन्ता ज. इ.जनास इन्द्रः ॥१०॥
यः शम्बरं पर्वतेषु कषियन्तंक्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दतशरद्यन्वविन्दत्
ओजायमानं यो अहिं जघान दानुं शयानंस.शयानं ज. इ.जनास इन्द्रः ॥११॥
यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून् ।
यः सप्तरश्मिर्व्र्षभस्तुविष्मानवास्र्जत सर्तवे सप्तसिन्धून ।
यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥१२॥
यो रौहिणमस्फुरद वज्रबाहुर्द्यामारोहन्तंस. ज. इ. ॥
दयावाद्यावा चिदस्मै पर्थिवीपृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते ।
यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स. ज.जनास इ. ॥इन्द्रः ॥१३॥
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती ।
यस्य बरह्मब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स. ज.जनास इ. ॥इन्द्रः ॥१४॥
यः सुन्वते पचते दुध्र आ चिद वाजंचिद्वाजं दर्दर्षि स किलासि सत्यः ।
वयं त इन्द्र विश्वह परियासःप्रियासः सुवीरासो विदथमा वदेम ॥१५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_२.१२" इत्यस्माद् प्रतिप्राप्तम्