"गङ्गासहस्रनामस्तोत्रम्" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा गंगा सहस्रनामस्तोत्र इत्येतत् गङ्गासहस्रनामस्तोत्रम् इत्येतत् प्रति...
परिष्कारः
पङ्क्तिः १:
<poem>
॥ श्रीगङ्गासहस्रनामस्तोत्रम् ॥
.. '''श्री गंगा सहस्रनाम स्तोत्रम् .'''.
अगस्त्युवाच .
विनास्नानेनगंगायानृणांजन्मनिरर्थकम् .
उपायांतरमस्त्यन्योनिस्नानफलंलभेत् .. १..
अशक्तानांचपंगूनामालस्योपहतात्मनाम् .
दूरदेशांतरस्थानांगंगास्नानंकथंभवेत् .. २..
दानंवा अथव्रतंवा अथमंत्रःस्तोत्रंजपे अथवा .
तीर्थांतराभिषेकोवादेवतोपासनंतुवा .. ३..
यास्तिकिंचित्पडक्त्रगंगास्नानफलप्रदम् .
विधानांतरमात्रेणतद्वदप्रणतायमे .. ४..
त्वत्तोनवेदस्कंदान्योगंगागर्भसमुद्भव .
परंस्वर्गतरंगिण्यामहिमानंमहामते .. ५..
स्कंद उवाच .
संतिपुण्यजलानीहसरांसिसरितोमुने .
स्थानेस्थानेचतीर्थानिजितात्माध्युषितानिच .. ६..
दृष्टप्रत्ययकारीणिमहामहिमभांज्यपि .
परंस्वर्गतरंगिण्याःकोट्यंशोपिनतत्रवै .. ७..
अनेनैवानुमानेनबुद्ध्यस्वकलशोद्भव .
दध्रेगंगोत्तमांगेनदेवदेवेनशंभुना .. ८..
स्नानकाले अन्यतीर्थेषुजप्यतेजाह्नवीजनैः .
विनाविष्णुपदींक्वान्यत्समर्थमघमोचने .. ९..
गंगास्नानफलंब्रह्मन्गंगायामेवलभ्यते .
यथाद्राक्षाफलस्वादोद्राक्षायामेवनान्यतः .. १०..
अस्त्युपाय इहत्वेकःस्योनाविकलंफलम् .
स्नानस्यदेवसरितोमहागुह्यतमोमुने .. ११..
शिवभक्तायशांतायविष्णुभक्तिपरायच .
श्रद्धालवेत्वास्तिकायगर्भवासमुमुक्षवे .. १२..
कथनीयंनचान्यस्यकस्यचित्केनचित्क्वचित् .
इदंरहस्यंपरमंमहापातकनाशनम् .. १३..
महाश्रेयस्करंपुण्यंमनोरथकरंपरम् .
निदीप्रीतिजनकंशिवसंतोषसंतति .. १४..
नाम्नांसहस्रंगंगायाःस्तवराजेषुशोभनम् .
जप्यानांपरमंजप्यंवेदोपनिषदासमम् .. १५..
जपनीयंप्रयत्नेनमौनिनावाचकंविना .
शुचिस्थानेषुशुचिनासुस्पष्टाक्षरमेवच .. १६..
ॐ नमोगंगादेव्यै .
ॐ काररूपिण्यजराऽतुलाऽनंताऽमृतस्रवा .
अत्युदाराऽभयाऽशोकाऽलकनंदाऽमताऽमला .. १७..
अनाथवत्सलाऽमोघऽपंयोनिरमृतप्रदा .
अव्यक्तलक्षणाऽक्षोभ्याऽनवच्छिन्नाऽपराजिता .. १८..
अनाथनाथाऽभिष्टार्थसिद्धिदाऽनंगवर्धिनी .
अणिमादिगुणाऽधाराग्रगण्याऽलीकहारिणी .. १९..
अचिंत्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी .
अद्रिराजसुताऽष्टांगयोगसिद्धिप्रदाऽच्युता .. २०..
अक्षुण्णशक्तिरसुदाऽनंततीर्थाऽमृतोदका .
अनंतमहिमाऽपाराऽनंतसौख्यप्रदाऽन्नदा .. २१..
अशेषदेवतामूर्तिरघोराऽमृतरूपिणी .
अविद्याजालशमनीह्यप्रतर्क्यगतिग्रदा .. २२..
अशेषविघ्नसहर्त्रीत्वशेषगुणगुंफिता .
अज्ञानतिमिरज्योतिरनुग्रहपरायणा .. २३..
अभिरामाऽनवद्यांग्यनंतसाराऽकलंकिनी .
आरोग्यदाऽऽनंदवल्लीत्वापन्नार्तिविनाशिनी .. २४..
आश्चर्यमुर्तिरायुष्याह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता .
आप्यायिन्याप्तविद्याऽऽख्यात्वानंदाऽऽश्वासदायिनी .. २५..
आलस्यघ्न्यापदांहंत्रीह्यानंदामृतवर्षिणी .
इरावतीष्टदात्रीष्टात्विष्टापूर्तफलप्रदा .. २६..
इतिहासश्रुतीड्यार्थात्विहामुत्रशुभप्रदा .
इज्याशीलसमिज्येष्ठात्विंद्रादिपरिवंदिता .. २७..
इलालंकारमालेद्धात्विंदिरारम्यमंदिरा .
इदिंदिरादिसंसेव्यात्विश्वरीश्वरवल्लभा .. २८..
ईतिभीतिहरेड्याचत्वीडनीयचरित्रभृत् .
उत्कृष्टशक्तिरुत्कृष्टोडुपमंडलचारिणी .. २९..
उदितांबरमार्गोस्रोरगलोकविहारिणी .
उक्षोर्वरोत्पलोत्कुंभा उपेंद्रचरणद्रवा .. ३०..
उदन्वत्पूर्तिहेतुश्चोदारोओत्साहप्रवर्धिनी .
उद्वेगघ्न्युष्णशमनी उष्णरश्मिसुताप्रिया .. ३१..
उत्पत्तिस्थितिसंहारकारिण्युपरिचारिणी .
ऊर्जंवहंत्यूर्जधरोर्जावतीचोर्मिमालिनी .. ३२..
ऊर्ध्वरेतःप्रियोर्ध्वाध्वाद्यूर्मिलोर्ध्वगतिप्रदा .
ऋषिवृंदस्तुतर्द्धिश्चऋणत्रयविनाशिनी .. ३३..
ऋतंभरर्द्धिदात्रीचऋक्स्वरूपाऋजुप्रिया .
ऋक्षमार्गवहर्क्षार्चिरृजुमार्गप्रदर्शिनी .. ३४..
एधिताऽखिलधर्मार्थात्वेकैकामृतदायिनी .
एधनीयस्वभावैज्यात्वेजिताशेषपातका .. ३५..
ऐश्वर्यदैश्वर्यरूपाह्यैतिह्यंह्यैंदवीद्युतिः .
ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी .. ३६..
ओष्ठामृतौन्नत्यदात्रीत्वौषधंभवरोगिणाम् .
औदार्यचंचुरौपेंद्रीत्वौग्रीह्यौमेयरूपिणी .. ३७..
अंबराध्ववहांऽबष्ठांबरमालांबुजेक्षणा .
अंबिकांबुमहायोनिरंधोदांधकहारिणी .. ३८..
अंशुमालाह्यंशुमतीत्वंगीकृतषडानना .
अंधतामिस्रहंत्र्यंधुरंजनाह्यंजनावती .. ३९..
कल्याणकारिणीकाम्याकमलोत्पलगंधिनी .
कुमुद्वतीकमलिनीकांतिःकल्पितदायिनी .. ४०..
कांचनाक्षीकामधेनुःकीर्तिकृत्क्लेशनाशिनी .
क्रतुश्रेष्ठाक्रतुफलाकर्मबंधविभेदिनी .. ४१..
कमलाक्षीक्लमहराकृशानुतपनद्युतिः .
करुणार्द्राचकल्याणीकलिकल्मषनाशिनी .. ४२..
कामरूपाक्रियाशक्तिःकमलोत्पलमालिनी .
कुटस्थाकरुणाकांताकुर्मयानाकलावती .. ४३..
कमलाकल्पलतिकाकालीकलुषवैरिणी .
कमनीयजलाकम्राकपर्दिसुकपर्दगा .. ४४..
कालकुटप्रशमनीकदंबकुसुमप्रिया .
कालिंदीकेलिललिताकलकल्लोलमालिका .. ४५..
क्रांतलोकत्रयाकंडूःकंडूतनयवत्सला .
खड्गिनीखड्गधाराभाखगाखंडेंदुधारिणी .. ४६..
खेखेलगामिनीखस्थाखंडेंदुतिलकप्रिया .
खेचरीखेचरीवंद्याख्यातिःख्यातिप्रदायिनी .. ४७..
खंदितप्रणताघौघाखलबुद्धिविनाशिनी .
खातैनःकंदसंदोहाखड्गखट्वांगखेटिनी .. ४८..
खरसंतापशमनीखनिःपीयूषपाथसाम् .
गंगागंधवतिगौरीगंधर्वनगरप्रिया .. ४९..
गंभीरांगीगुणमयीगतातंकागतिप्रिया .
गणनाथांबिकागीतागद्यपद्यपरिष्टुता .. ५०..
गांधारीगर्भशमनीगतिभ्रष्टगतिप्रदा .
गोमतीगुह्यविद्यागौर्गोप्त्रीगगनगामिनी .. ५१..
गोत्रप्रवर्धिनीगुण्यागुणातीतागुणाग्रणीः .
गुहांबिकागिरिसुतागोविंदांघ्रिसमुद्भवा .. ५२..
गुणनियचरित्राचगायत्रीगिरिशप्रिया .
गूढरूपागुणवतीगुर्वीगौरववर्धिनी .. ५३..
ग्रहपीडाहरागुंद्रागरघ्नीगानवत्सला .
घर्महंत्रीघृतवतीघृततुष्टिप्रदायिनी .. ५४..
घंटारवप्रियाघोराऽघौघविध्वंसकारिणी .
घ्राणतुष्टिकरीघोषाघनानंदाघनप्रिया .. ५५..
घातुकार्घूणितजलाघृष्टपातकसंततिः .
घटकृटिप्रपीतापाघटिताशेषमंगला .. ५६..
घृणवतीघृणनिधिर्घस्मराघूकनादिनी .
घुसृणापिंजरतनुर्घर्घराघर्घरस्वना .. ५७..
चंद्रिकाचंद्रकांतांबुश्चंचदापाचलद्युतिः .
चिन्मयीचितिरूपाचचंद्रायुतशतानना .. ५८..
चांपेयलोचनाचारुश्चार्वंगीचारुगामिनी .
चार्याचारित्रनिलयाचित्रकृच्चित्ररूपिनी .. ५९..
चंपूश्चंदनशुच्यबुश्चर्चनीयाचिरस्थिरा .
चारुचंपकमालाढ्याचमिताशेषदुष्कृता .. ६०..
चिदाकाशवहाचिंत्याचंचच्चामरवीजिता .
चोरिताशेषवृचिनाचरिताशेषमंडला .. ६१..
छेदिताखिलपापौघाछद्मघ्नीछलहारिणी .
छन्नत्रिविष्टपतलाछोटिताशेषबंधना .. ६२..
छुरितामृतधारौघाछिन्नैनाश्छंदगामिनी .
छत्रीकृतमरालौघाछटिकृतनिजामृता .. ६३..
जाह्नवीज्याजगन्माताजप्याजंघालवीचिका .
जयाजनार्दनप्रीताजुषणीयाजगद्धिता .. ६४..
जीवनंजीवनप्राणाजगज्ज्येष्ठाजगन्मयी .
जीवजीवातुलतिकाजन्मिजन्मनिबर्हिणी .. ६५..
जाड्यविध्वंसनकरीजगद्योनिर्जलाविला .
जगदानंदजननीजलजाजलजेक्षणा .. ६६..
जनलोचनपीयूषाजटातटविहारिणी .
जयंतीजंजपूकघ्नीजनितज्ञानविग्रहा .. ६७..
झल्लरीवाद्यकुशलाझलज्झालजलावृता .
झिंटीशवंद्याझंकारकारिनीझर्झरावती .. ६८..
टीकिताशेषपातालाटंकिकैनोद्रिपाटने .
टंकारनृत्यत्कल्लोलाटीकनीयमहातटा .. ६९..
डंबरप्रवहाडीनराजहंसकुलाकुला .
डमड्डमरुहस्ताचडामरोक्तमहांडका .. ७०..
ढौकिताशेषनिर्वाणाढक्कानादचलज्जला .
ढुंढिविघ्नेशजननीढणड्ढुणितपातका .. ७१..
तर्पणीतीर्थतीर्थाचत्रिपथात्रिदशेश्वरी .
त्रिलोकगोप्त्रीतोयेशीत्रैलोक्यपरिवंदिता .. ७२..
तापत्रितयसंहर्त्रीतेजोबलविवर्धिनी .
त्रिलक्ष्यातारणीतारातारापतिकरार्चिता .. ७३..
त्रैलोक्यपावणीपुण्यातुष्टिदातुष्टिरूपिनी .
तृष्णाछेत्रीतीर्थमातात्रिविक्रमपदोद्भवा .. ७४..
तपोमयीतपोरूपातपःस्तोमफलप्रदा .
त्रैलोक्यव्यापिनीतृप्तिस्तृप्तिकृत्तत्त्वरूपिणी .. ७५..
त्रैलोक्यसुंदरीतुर्यातुर्यातीतपदप्रदा .
त्रैलोक्यलक्ष्मीस्त्रिपदीतथ्यातिमिरचंद्रिका .. ७६..
तेजोगर्भातपःसारात्रिपुरारिशिरोगृहा .
त्रयीस्वरूपिणीतन्वीतपनांगजभीतिनुत् .. ७७..
तरिस्तरणिजामित्रंतर्पिताशेषपूर्वजा .
तुलाविरहितातीव्रपापतूलतनूनपात् .. ७८..
दारिद्र्यदमनीदक्षादुष्प्रेक्षादिव्यमंडना .
दीक्षावतीदुरावाप्याद्राक्षामधुरवारिभृत् .. ७९..
दर्शितानेककुतुकादुष्टदुर्जयदुःखहृत् .
दैन्यहृद्दुरितघ्नीचदानवारिपदाब्जजा .. ८०..
दंदशूकविषघ्नीचदारिताघौघसंततिः .
द्रुतादेवद्रुमच्छन्नादुर्वाराघविघातिनी .. ८१..
दमग्राह्यादेवमातादेवलोकप्रदर्शिनी .
देवदेवप्रियादेवीदिक्पालपददायिनी .. ८२..
दीर्घायुःकारिणीदीर्घादोग्घ्रीदूषणवर्जिता .
दुग्धांबुवाहिणीदोह्यादिव्यादिव्यगतिप्रदा .. ८३..
द्युनदीदीनशरणंदेहिदेहनिवारिणी .
द्राघीयसीदाघहंत्रीदितपातकसंततिः .. ८४..
दूरदेशांतरचरीदुर्गमादेववल्लभा .
दुर्वृत्तघ्नीदुर्विगाह्यादयाधारादयावती .. ८५..
दुरासदादानशीलाद्राविणीद्रुहिणस्तुता .
दैत्यदानवसंशुद्धिकर्त्रीदुर्बुद्धिहारिणी .. ८६..
दानसारादयासाराद्यावाभूमिविगाहिनी .
दृष्टादृष्टफलप्राप्तिर्देवतावृंदवंदिता .. ८७..
दीर्घव्रतादीर्घदृष्टिर्दीप्ततोयादुरालभा .
दंडयित्रीदंडनीतिर्दुष्टदंडधरार्चिता .. ८८..
दुरोदरघ्नीदावार्चिर्द्रवद्द्रव्यैकशेवधिः .
दीनसंतापशमनीदात्रीदवथुवैरिणी .. ८९..
दरीविदारणपरादांतादांतजनप्रिया .
दारिताद्रितटादुर्गादुर्गारण्यप्रचारिणी .. ९०..
धर्मद्रवाधर्मधुराधेनुर्धीराधृतिर्ध्रुवा .
धेनुदानफलस्पर्शाधर्मकामार्थमोक्षदा .. ९१..
धर्मोर्मिवाहिनीधुर्याधात्रीधात्रीविभूषणम् .
धर्मिणीधर्मशीलाचधन्विकृटिकृतावना .. ९२..
ध्यातृपापहराध्येयाधावनीधूतकल्मषा .
धर्मधाराधर्मसाराधनदाधनवर्धिनी .. ९३..
धर्माधर्मगुणच्छेत्रीधत्तूरकुसुमप्रिया .
धर्मेशीधर्मशास्त्रज्ञाधनधान्यसमृद्धिकृत् .. ९४..
धर्मलभ्याधर्मजलाधर्मप्रसवधर्मिणी .
ध्यानगम्यस्वरूपाचधरणीधातृपूजिता .. ९५..
धूर्धूर्जटिजटासंस्थाधन्याधीर्धारणावती .
नंदानिर्वाणजननीनंदिनीनुन्नपातका .. ९६..
निषिद्धविघ्ननिचयानिजानंदप्रकाशिनी .
नभोंगणचरीनूतिर्नम्यानारायणीनुता .. ९७..
निर्मलानिर्मलाख्यानानाशिनीतापसंपदाम् .
नियतानित्यसुखदानानाश्चर्यमहानिधिः .. ९८..
नदीनदसरोमातानायिकानाकदीर्घिका .
नष्टोद्धरणधीराचनंदनानंददायिनी .. ९९..
निर्णिक्ताशेषभुवनानिःसंगानिरुपद्रवा .
निरालंबानिष्प्रपंचानिर्णाशितमहामला .. १००..
निर्मलज्ञानजननीनिःशेषप्राणितापहृत् .
नित्योत्सवानित्यतृप्तानमस्कार्यानिरंजना .. १०१..
निष्ठावतीनिरातंकानिर्लेपानिश्चलात्मिका .
निरवद्यानिरीहाचनीललोहितमूर्धगा .. १०२..
नंदिभृंगिगणस्तुत्यानागानंदानगात्मजा .
निष्प्रत्यूहानाकनदीनिरयार्णवदीर्घनौः .. १०३..
पुण्यप्रदापुण्यगर्भापुण्यापुण्यतरंगिणी .
पृथुःपृथुफलापूर्णाप्रणतार्तिप्रभंजिनी .. १०४..
प्राणदाप्राणिजननीप्राणेशीप्राणरूपिणी .
पद्मालयापराशक्तिःपुरजित्परमप्रिया .. १०५..
परापरफलप्राप्तिःपावनीचपयस्विनी .
परानंदाप्रकृष्टार्थाप्रतिष्ठापालनीपरा .. १०६..
पुराणपठिताप्रीताप्रणवाक्षररूपिणी .
पार्वतीप्रेमसंपन्नापशुपाशविमोचनी .. १०७..
परमात्मस्वरूपाचपरब्रह्मप्रकाशिनी .
परमानंदनिष्पंदाप्रायश्चित्तस्वरूपिणी .. १०८..
पानीयरूपनिर्वाणापरित्राणपरायणा .
पापेंधनदवज्वालापापारिःपापनामनुत् .. १०९..
परमैश्वर्यजननीप्रज्ञाप्राज्ञापरापरा .
प्रत्यक्षलक्ष्मीःपद्माक्षीपरव्योमामृतस्रवा .. ११०..
प्रसन्नरूपाप्रणिधिःपूताप्रत्यक्षदेवता .
पिनाकिपरमप्रीतापरमेष्ठिकमंडलुः .. १११..
पद्मनाभपदार्घ्येणप्रसूतापद्ममालिनी .
परर्द्धिदापुष्टिकरीपथ्यापूर्तिःप्रभावती .. ११२..
पुनानापीतगर्भघ्नीपापपर्वतनाशिनी .
फलिनीफलहस्ताचफुल्लांबुजविलोचना .. ११३..
फालितैनोमहाक्षेत्राफणिलोकविभूषणम् .
फेनच्छलप्रणुन्नैनाःफुल्लकैरवगंधिनी .. ११४..
फेनिलाच्छांबुधाराभाफुडुच्चाटितपातका .
फाणितस्वादुसलिलाफांटपथ्यजलाविला .. ११५..
विश्वमाताचविश्वेशीविश्वाविश्वेश्वरप्रिया .
ब्रह्मण्याब्रह्मकृद्ब्राह्मीब्रह्मिष्ठाविमलोदका .. ११६..
विभावरीचविरजाविक्रांतानेकविष्टपा .
विश्वमित्रंविष्णुपदीवैष्णवीवैष्णवप्रिया .. ११७..
विरूपाक्षप्रियकरीविभूतिर्विश्वतोमुखी .
विपाशावैबुधीवेद्यावेदाक्षररसस्रवा .. ११८..
विद्यावेगवतीवंद्याबृंहणीब्रह्मवादिनी .
वरदाविप्रकृष्टाचवरिष्ठाचविशोधनी .. ११९..
विद्याधरीविशोकाचवयोवृंदनिषेविता .
बहूदकाबलवतीव्योमस्थाविबुधप्रिया .. १२०..
वाणीवेदवतीवित्ताब्रह्मविद्यातरंगिणी .
ब्रह्मांडकृटिव्याप्तांबुर्ब्रह्महत्यापहारिणी .. १२१..
ब्रह्मेशविष्णुरूपाचबुद्धिर्विभववर्धिनी .
विलासिसुखदावैश्याव्यापिनीचवृषारणिः .. १२२..
वृषांकमौलिनिलयाविपन्नार्तिप्रभंजिनी .
विनीताविनताब्रध्नतनयाविनयान्विता .. १२३..
विपंचीवाद्यकुशलावेणुश्रुतिविचक्षणा .
वर्चस्करीबलकरीबलोन्मूलितकल्मषा .. १२४..
विपाप्माविगतातंकाविकल्पपरिवर्जिता .
वृष्टिकर्त्रीवृष्टिजलाविधिर्विच्छिन्नबंधना .. १२५..
व्रतरूपावित्तरूपाबहुविघ्नविनाशकृत् .
वसुधारावसुमतीविचित्रांगीविभावसुः .. १२६..
विजयाविश्वबीजंचवामदेवीवरप्रदा .
वृषाश्रिताविषघ्नीचविज्ञानोर्म्यंशुमालिनी .. १२७..
भव्याभोगवतीभद्राभवानीभूतभाविनी .
भूतधात्रीभयहराभक्तदारिद्र्यघातिनी .. १२८..
भुक्तिमुक्तिप्रदाभेशीभक्तस्वर्गापवर्गदा .
भागीरथीभानुमतीभाग्यंभोगवतीभृतिः .. १२९..
भवप्रियाभवद्वेष्ट्रीभूतिदाभूतिभूषणा .
भाललोचनभावज्ञाभूतभव्यभवत्प्रभुः .. १३०..
भ्रांतिज्ञानप्रशमनीभिन्नब्रह्मांडमंडपा .
भूरिदाभक्तिसुलभाभाग्यवद्दृष्टिगोचरी .. १३१..
भंजितोपप्लवकुलाभक्ष्यभोज्यसुखप्रदा .
भिक्षणीयाभिक्षुमाताभावाभावस्वरूपिणी .. १३२..
मंदाकिनीमहानंदामातामुक्तितरंगिणी .
महोदयामधुमतीमहापुण्यामुदाकरी .. १३३..
मुनिस्तुतामोहहंत्रीमहातीर्थामधुस्रवा .
माधवीमानिनीमान्यामनोरथपथातिगा .. १३४..
मोक्षदामतिदामुख्यामहाभाग्यजनाश्रिता .
महावेगवतीमेध्यामहामहिमभूषणा .. १३५..
महाप्रभावामहतीमीनचंचललोचना .
महाकारुण्यसंपूर्णामहर्द्धिश्चमहोत्पला .. १३६..
मूर्तिमन्मुक्तिरमणीमणिमाणिक्यभूषणा .
मुक्ताकलापनेपथ्यामनोनयननंदिनी .. १३७..
महपातकराशिघ्नीमहादेवार्धहारिणी .
महोर्मिमालिनीमुक्तामहादेवीमनोन्मनी .. १३८..
महापुण्योदयप्राप्यामायातिमिरचंद्रिका .
महाविद्यामहामायामहामेधामहौषधम् .. १३९..
मालाधरीमहोपायामहोरगविभूषणा .
महामोहप्रशमनीमहामंगलमंगलम् .. १४०..
मार्तंडमंडलचरीमहालक्ष्मीर्मदोज्झिता .
यशस्विनीयशोदाचयोग्यायुक्तात्मसेविता .. १४१..
योगसिद्धिप्रदायाज्यायज्ञेशपरिपूरिता .
यज्ञेशीयज्ञफलदायजनीयायशस्करी .. १४२..
यमिसेव्यायोगयोनिर्योगिनीयुक्तबुद्धिदा .
योगज्ञानप्रदायुक्तायमाद्यष्टांगयोगयुक् .. १४३..
यंत्रिताघौघसंचारायमलोकनिवारिणी .
यातायातप्रशमनीयातनानामकृंतनी .. १४४..
यामिनीशहिमाच्छोदायुगधर्मविवर्जिता .
रेवतीरतिकृद्रम्यारत्नगर्भारमारतिः .. १४५..
रत्नाकरप्रेमपात्रंरसज्ञारसरूपिणी .
रत्नप्रासादगर्भाचरमणीयतरंगिणी .. १४६..
रत्नार्चीरुद्ररमणीरागद्वेषविनाशिनी .
रमारामारम्यरूपारोगिजीवातुरूपिणी .. १४७..
रुचिकृद्रोचनीरम्यारुचिरारोगहारिणी .
राजहंसारत्नवतीराजत्कल्लोलराजिका .. १४८..
रामणीयकरेखाचरुजारीरोगरोषिणी .
राकारंकार्तिशमनीरम्यारोलंबराविणी .. १४९..
रागिणीरंजितशिवारूपलावण्यशेवधिः .
लोकप्रसूर्लोकवंद्यालोलत्कल्लोलमालिनी .. १५०..
लीलावतीलोकभूमिर्लोकलोचनचंद्रिका .
लेखस्रवंतीलटभालघुवेगालघुत्वहृत् .. १५१..
लास्यत्तरंगहस्ताचललितालयभंगिगा .
लोकबंधुर्लोकधात्रीलोकृत्तरगुणोर्जिता .. १५२..
लोकत्रयहितालोकालक्ष्मीर्लक्षणलक्षिता .
लीलालक्षितनिर्वाणालावण्यामृतवर्षिणी .. १५३..
वैश्वानरीवासवेड्यावंध्यत्वपरिहारिणी .
वासुदेवांघ्रिरेणुघ्नीवज्रिवज्रनिवारिणी .. १५४..
शुभावतीशुभफलाशांतिःशांतनुवल्लभा .
शूलिनीशैशववयाःशीतलाऽमृतवाहिनी .. १५५..
शोभावतीशीलवतीशोषिताशेषकिल्बिषा .
शरण्याशिवदाशिष्टाशरजन्मप्रसूःशिवा .. १५६..
शक्तिःशशांकविमलाशमनस्वसृसंमता .
शमाशमनमार्गघ्नीशितिकंठमहाप्रिया .. १५७..
शुचिःशुचिकरीशेषाशेषशायिपदोद्भवा .
श्रीनिवासश्रुतिःश्रद्धाश्रीमतीश्रीःशुभव्रता .. १५८..
शुद्धविद्याशुभावर्ताश्रुतानंदाश्रुतिस्तुतिः .
शिवेतरघ्नीशबरीशांबरीरूपधारिणी .. १५९..
श्मशानशोधनीशांताशश्वच्छतधृतिष्टुता .
शालिनीशालिशोभाढ्याशिखिवाहनगर्भभृत् .. १६०..
शंसनीयचरित्राचशातिताशेषपातका .
षड्गुणैश्वर्यसंपन्नाषडंगश्रुतिरूपिणी .. १६१..
षंढताहारिसलिलाष्ट्यायन्नदनदीशता .
सरिद्वराचसुरसासुप्रभासुरदीर्घिका .. १६२..
स्वःसिंधुःसर्वदुःखघ्नीसर्वव्याधिमहौषधम् .
सेव्यासिद्धिःसतीसूक्तिःस्कंदसूश्चसरस्वती .. १६३..
संपत्तरंगिणीस्तुत्यास्थाणुमौलिकृतालया .
स्थैर्यदासुभगासौख्यास्त्रीषुसौभाग्यदायिनी .. १६४..
स्वर्गनिःश्रेनिकासूक्ष्मास्वधास्वाहासुधाजला .
समुद्ररूपिणीस्वर्ग्यासर्वपातकवैरिणी .. १६५..
स्मृताघहारिणीसीतासंसाराब्धितरंडिका .
सौभाग्यसुंदरीसंध्यासर्वसारसमन्विता .. १६६..
हरप्रियाहृषीकेशीहंसरूपाहिरण्मयी .
हृताघसंघाहितकृद्धेलाहेलाघगर्वहृत् .. १६७..
क्षेमदाक्षालिताघौघाक्षुद्रविद्राविणीक्षमा .
.. उत्तरन्यासः ..
इतिनामसहस्रंहिगंगायाःकलशोद्भव .
कीर्तयित्वानरःसम्यग्गंगास्नानफलंलभेत् .. १६८..
सर्वपापप्रशमनंसर्वविघ्नविनाशनम् .
सर्वस्तोत्रजपाच्छ्रेष्ठंसर्वपावनपावनम् .. १६९..
श्रद्धयाभीष्टफलदंचतुर्वर्गसमृद्धिकृत् .
सकृज्जपादवाप्नोतिह्येकक्रतुफलंमुने .. १७०..
सर्वतीर्थेषुयःस्नातःसर्वयज्ञेषुदीक्षितः .
तस्ययत्फलमुदिष्टंत्रिकालपठनाच्चतत् .. १७१..
सर्वव्रतेषुयत्पुण्यंसम्यक्चीर्णेषुवाडव .
तत्फलंसमवाप्नोतित्रिसंध्यंनियतःपठन् .. १७२..
स्नानकालेपठेस्तुयत्रकुत्रजलाशये .
तत्रसन्निहितानूनंगंगात्रिपथगामुने .. १७३..
श्रेयोर्थीलभतेश्रेयोधनार्थीलभतेधनम् .
कामीकामानवाप्नोतिमोक्षार्थीमोक्षमाप्नुयात् .. १७४..
वर्षंत्रिकालपठनाच्छ्रद्धयाशुचिमानसः .
ऋतुकालाभिगमनादपुत्रःपुत्रवान्भवेत् .. १७५..
नाकालमरणंतस्यनाग्निचोराहिसाध्वसम् .
नाम्नांसहस्रंगंगायायोजपेच्छ्रद्धयामुने .. १७६..
गंगानामसहस्रंतुजप्त्वाग्रामांतरंव्रजेत् .
कार्यसिद्धिमवाप्नोतिनिर्विघ्नोगेहमाविशेत् .. १७७..
तिथिवारर्क्षयोगानांनदोषःप्रभवेत्तदा .
यदाजप्त्वाव्रजेदेतत्स्तोत्रंग्रामांतरंनरः .. १७८..
आयुरारोग्यजननंसर्वोपद्रवनाशनम् .
सर्वसिद्धिकरंपुंसांगंगानामसहस्रकम् .. १७९..
जन्मांतरसहस्रेषुयत्पापंसम्यगर्जितम् .
गंगानामसहस्रस्यजपनात्तत्क्षयंव्रजेत् .. १८०..
ब्रह्मघ्नोमपिःस्वर्णस्तेयीचगुरुतल्पगः .
तत्संयोगीभ्रूणहंतामातृहापितृहामुने .. १८१..
विश्वासघातीगरदःकृतघ्नोमित्रघातकः .
अग्निदोगोवधकरोगुरुद्रव्यापहारकः .. १८२..
महापातकयुक्तोपिसंयुक्तोप्युपपातकैः .
मुच्यतेश्रद्धयाजप्त्वागंगानामसहस्रकम् .. १८३..
आधिव्याधिपरिक्षिप्तोघोरतापपरिप्लुतः .
मुच्यतेसर्वदुःखेभ्यःस्तवस्यास्यानुकीर्तनात् .. १८४..
संवत्सरेणयुक्तात्मापठन्भक्तिपरायणः .
अभीप्सितांलभेत्सिद्धिंसर्वैःपापैःप्रमुच्यते .. १८५..
संशयाविष्टचित्तस्यधर्मविद्वेषिणोपिच .
दांभिकस्यापिहिंस्रस्यचेतोधर्मपरंभवेत् .. १८६..
वर्णाश्रमपथीनस्तुकामक्रोधविवर्जितः .
यत्फलंलभतेज्ञानीतदाप्नोत्यस्यकीर्तनात् .. १८७..
गायत्र्ययुतजप्येनयत्फलंसमुपार्जितम् .
सकृत्पठनतःसम्यक्तदशेषमवाप्नुयात् .. १८८..
गांदत्त्वावेदविदुषेयत्फलंलभतेकृती .
तत्पुण्यंसम्यगाख्यातंस्तवराजसकृज्जपात् .. १८९..
गुरुशुश्रूषणंकुर्वन्यावज्जीवंनरोत्तमः .
यत्पुण्यमर्जयेत्तद्भाग्वर्षंत्रिषवणंजपन् .. १९०..
वेदपारायणात्पुण्यंयदत्रपरिपठ्यते .
तत्षण्मासेनलभतेत्रिसंध्यंपरिकीर्तनात् .. १९१..
गंगायाःस्तवराजस्यप्रत्यहंपरिशीलनात् .
शिवभक्तिमवाप्नोतिविष्णुभक्तो अथवाभवेत् .. १९२..
यःकीर्तयेदनुदिनंगंगानामसहस्रकम् .
तत्समीपेसहचरीगंगादेवीसदाभवेत् .. १९३..
सर्वत्रपूज्योभवतिसर्वत्रविजयीभवेत् .
सर्वत्रसुखमाप्नोतिजाह्नवीस्तोत्रपाठतः .. १९४..
सदाचारीसविज्ञेयःसशुचिस्तुसदैवहि .
कृतसर्वसुरार्चःसकीर्तये इमांस्तुतिम् .. १९५..
तस्मिंस्तृप्तेभवेत्तृप्ताजाह्नवीनात्रसंशयः .
तस्मातसर्वप्रयत्नेनगंगाभक्तंसमर्चयेत् .. १९६..
स्तवराजमिमंगांगंशृणुयाश्चिवैपठेत् .
श्रावयेदथतद्भक्तान्दंभलोभविवर्जितः .. १९७..
मुच्यतेक्षिविधैःपापैर्मनोवाक्कायसंभवैः .
क्षणान्निष्पापतामेतिपितॄणांचप्रियोभवेत् .. १९८..
सर्वदेवप्रियश्चापिसर्वर्षिगणसंमतः .
अंतेविमानमारुह्यदिव्यस्त्रीशतसंवृतः .. १९९..
दिव्याभरणसंपन्नेदिव्यभोगसमन्वितः .
नंदनादिवनेस्वैरंदेववत्सप्रमोदते .. २००..
भुज्यमानेषुविप्रेषुश्राद्धकालेविशेषतः .
जपन्निदंमहास्तोत्रंपितॄणांतृप्तिकारकम् .. २०१..
यावंतितत्रसिक्थानियावंतों अवुकणाःस्थिताः .
तावंत्येवहिवर्षाणिमोदंतेस्वःपितामहाः .. २०२..
यथाप्रीणंतिपितरोगंगायांपिंडदानतः .
तथैवतृप्नुयुःश्राद्धेस्तवस्यास्यानुसंश्रवात् .. २०३..
एतत्स्तोत्रंगृहेयस्यलिखितंपरिपूज्यते .
तत्रपापभयंनास्तिशुचितद्भवनंसदा .. २०४..
अगस्तेकिंबहूक्तेनशृणुमेनिश्चितंवचः .
संशयोनात्रकर्तव्यःसंदेग्धरिफलंनहि .. २०५..
यावंतिमर्त्येस्तोत्राणिमंत्रजालान्यनेकशः .
तावंतिस्तवराजस्यगांगेयस्यसमानिन .. २०६..
यावज्जन्मजपेस्तुनाम्नामेतत्सहस्रकम् .
सकीकटेष्वपिमृतोनपुनर्गर्भमाविशेत् .. २०७..
नित्यंनियमवानेतोजिपेत्स्तोत्रमुत्तमम् .
अन्यत्रापिविपन्नःसगंगातीरेमृतोभवेत् .. २०८..
एतत्स्तोत्रवरंरम्यंपुराप्रोक्तंपिनाकिना .
विष्णवेनिजभक्तायमुक्तिबीजाक्षरास्पदम् .. २०९..
गंगास्नानप्रतिनिधिःस्तोत्रमेतन्मयेरितम् .
सिस्नासुर्जाह्नवींतस्मादेतत्स्तोत्रंजपेतसुधीः .. २१०..
इतिश्रीस्कांदमहापुराणे एकाशीतिसाहस्र्यां
संहितायाचतुर्थेकाशीखंडेपूर्वार्द्धेगंगासहस्रनाम
कथनंनामैकोनत्रिंशत्तमो अध्यायः ..
 
अगस्त्युवाच ।
विनास्नानेनगङ्गायानृणाञ्जन्मनिरर्थकम् ।
उपायान्तरमस्त्यन्योनिस्नानफलंलभेत् ॥ १॥
 
अशक्तानाञ्चपङ्गूनामालस्योपहतात्मनाम् ।
दूरदेशान्तरस्थानाङ्गङ्गास्नानङ्कथम्भवेत् ॥ २॥
 
दानंवा अथव्रतंवा अथमन्त्रःस्तोत्रञ्जपे अथवा ।
तीर्थान्तराभिषेकोवादेवतोपासनन्तुवा ॥ ३॥
 
यास्तिकिञ्चित्पडक्त्रगङ्गास्नानफलप्रदम् ।
विधानान्तरमात्रेणतद्वदप्रणतायमे ॥ ४॥
 
त्वत्तोनवेदस्कन्दान्योगङ्गागर्भसमुद्भव ।
परंस्वर्गतरङ्गिण्यामहिमानंमहामते ॥ ५॥
 
स्कन्द उवाच ।
सन्तिपुण्यजलानीहसरांसिसरितोमुने ।
स्थानेस्थानेचतीर्थानिजितात्माध्युषितानिच ॥ ६॥
 
दृष्टप्रत्ययकारीणिमहामहिमभाञ्ज्यपि ।
परंस्वर्गतरङ्गिण्याःकोट्यंशोपिनतत्रवै ॥ ७॥
 
अनेनैवानुमानेनबुद्ध्यस्वकलशोद्भव ।
दध्रेगङ्गोत्तमाङ्गेनदेवदेवेनशम्भुना ॥ ८॥
 
स्नानकाले अन्यतीर्थेषुजप्यतेजाह्नवीजनैः ।
विनाविष्णुपदीङ्क्वान्यत्समर्थमघमोचने ॥ ९॥
 
गङ्गास्नानफलम्ब्रह्मन्गङ्गायामेवलभ्यते ।
यथाद्राक्षाफलस्वादोद्राक्षायामेवनान्यतः ॥ १०॥
 
अस्त्युपाय इहत्वेकःस्योनाविकलम्फलम् ।
स्नानस्यदेवसरितोमहागुह्यतमोमुने ॥ ११॥
 
शिवभक्तायशान्तायविष्णुभक्तिपरायच ।
श्रद्धालवेत्वास्तिकायगर्भवासमुमुक्षवे ॥ १२॥
 
कथनीयंनचान्यस्यकस्यचित्केनचित्क्वचित् ।
इदंरहस्यम्परमंमहापातकनाशनम् ॥ १३॥
 
महाश्रेयस्करम्पुण्यंमनोरथकरम्परम् ।
निदीप्रीतिजनकंशिवसन्तोषसन्तति ॥ १४॥
 
नाम्नांसहस्रङ्गङ्गायाःस्तवराजेषुशोभनम् ।
जप्यानाम्परमञ्जप्यंवेदोपनिषदासमम् ॥ १५॥
 
जपनीयम्प्रयत्नेनमौनिनावाचकंविना ।
शुचिस्थानेषुशुचिनासुस्पष्टाक्षरमेवच ॥ १६॥
 
ॐ नमोगङ्गादेव्यै ।
ॐ काररूपिण्यजराऽतुलाऽनन्ताऽमृतस्रवा ।
अत्युदाराऽभयाऽशोकाऽलकनन्दाऽमताऽमला ॥ १७॥
 
अनाथवत्सलाऽमोघऽपंयोनिरमृतप्रदा ।
अव्यक्तलक्षणाऽक्षोभ्याऽनवच्छिन्नाऽपराजिता ॥ १८॥
 
अनाथनाथाऽभिष्टार्थसिद्धिदाऽनङ्गवर्धिनी ।
अणिमादिगुणाऽधाराग्रगण्याऽलीकहारिणी ॥ १९॥
 
अचिन्त्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी ।
अद्रिराजसुताऽष्टाङ्गयोगसिद्धिप्रदाऽच्युता ॥ २०॥
 
अक्षुण्णशक्तिरसुदाऽनन्ततीर्थाऽमृतोदका ।
अनन्तमहिमाऽपाराऽनन्तसौख्यप्रदाऽन्नदा ॥ २१॥
 
अशेषदेवतामूर्तिरघोराऽमृतरूपिणी ।
अविद्याजालशमनीह्यप्रतर्क्यगतिग्रदा ॥ २२॥
 
अशेषविघ्नसहर्त्रीत्वशेषगुणगुम्फिता ।
अज्ञानतिमिरज्योतिरनुग्रहपरायणा ॥ २३॥
 
अभिरामाऽनवद्याङ्ग्यनन्तसाराऽकलङ्किनी ।
आरोग्यदाऽऽनन्दवल्लीत्वापन्नार्तिविनाशिनी ॥ २४॥
 
आश्चर्यमुर्तिरायुष्याह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता ।
आप्यायिन्याप्तविद्याऽऽख्यात्वानन्दाऽऽश्वासदायिनी ॥ २५॥
 
आलस्यघ्न्यापदांहन्त्रीह्यानन्दामृतवर्षिणी ।
इरावतीष्टदात्रीष्टात्विष्टापूर्तफलप्रदा ॥ २६॥
 
इतिहासश्रुतीड्यार्थात्विहामुत्रशुभप्रदा ।
इज्याशीलसमिज्येष्ठात्विन्द्रादिपरिवन्दिता ॥ २७॥
 
इलालङ्कारमालेद्धात्विन्दिरारम्यमन्दिरा ।
इदिन्दिरादिसंसेव्यात्विश्वरीश्वरवल्लभा ॥ २८॥
 
ईतिभीतिहरेड्याचत्वीडनीयचरित्रभृत् ।
उत्कृष्टशक्तिरुत्कृष्टोडुपमण्डलचारिणी ॥ २९॥
 
उदिताम्बरमार्गोस्रोरगलोकविहारिणी ।
उक्षोर्वरोत्पलोत्कुम्भा उपेन्द्रचरणद्रवा ॥ ३०॥
 
उदन्वत्पूर्तिहेतुश्चोदारोत्साहप्रवर्धिनी ।
उद्वेगघ्न्युष्णशमनी उष्णरश्मिसुताप्रिया ॥ ३१॥
 
उत्पत्तिस्थितिसंहारकारिण्युपरिचारिणी ।
ऊर्जंवहन्त्यूर्जधरोर्जावतीचोर्मिमालिनी ॥ ३२॥
 
ऊर्ध्वरेतःप्रियोर्ध्वाध्वाद्यूर्मिलोर्ध्वगतिप्रदा ।
ऋषिवृन्दस्तुतर्द्धिश्चऋणत्रयविनाशिनी ॥ ३३॥
 
ऋतम्भरर्द्धिदात्रीचऋक्स्वरूपाऋजुप्रिया ।
ऋक्षमार्गवहर्क्षार्चिरृजुमार्गप्रदर्शिनी ॥ ३४॥
 
एधिताऽखिलधर्मार्थात्वेकैकामृतदायिनी ।
एधनीयस्वभावैज्यात्वेजिताशेषपातका ॥ ३५॥
 
ऐश्वर्यदैश्वर्यरूपाह्यैतिह्यंह्यैन्दवीद्युतिः ।
ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी ॥ ३६॥
 
ओष्ठामृतौन्नत्यदात्रीत्वौषधम्भवरोगिणाम् ।
औदार्यचञ्चुरौपेन्द्रीत्वौग्रीह्यौमेयरूपिणी ॥ ३७॥
 
अम्बराध्ववहांऽबष्ठाम्बरमालाम्बुजेक्षणा ।
अम्बिकाम्बुमहायोनिरन्धोदान्धकहारिणी ॥ ३८॥
 
अंशुमालाह्यंशुमतीत्वङ्गीकृतषडानना ।
अन्धतामिस्रहन्त्र्यन्धुरञ्जनाह्यञ्जनावती ॥ ३९॥
 
कल्याणकारिणीकाम्याकमलोत्पलगन्धिनी ।
कुमुद्वतीकमलिनीकान्तिःकल्पितदायिनी ॥ ४०॥
 
काञ्चनाक्षीकामधेनुःकीर्तिकृत्क्लेशनाशिनी ।
क्रतुश्रेष्ठाक्रतुफलाकर्मबन्धविभेदिनी ॥ ४१॥
 
कमलाक्षीक्लमहराकृशानुतपनद्युतिः ।
करुणार्द्राचकल्याणीकलिकल्मषनाशिनी ॥ ४२॥
 
कामरूपाक्रियाशक्तिःकमलोत्पलमालिनी ।
कुटस्थाकरुणाकान्ताकुर्मयानाकलावती ॥ ४३॥
 
कमलाकल्पलतिकाकालीकलुषवैरिणी ।
कमनीयजलाकम्राकपर्दिसुकपर्दगा ॥ ४४॥
 
कालकुटप्रशमनीकदम्बकुसुमप्रिया ।
कालिन्दीकेलिललिताकलकल्लोलमालिका ॥ ४५॥
 
क्रान्तलोकत्रयाकण्डूःकण्डूतनयवत्सला ।
खड्गिनीखड्गधाराभाखगाखण्डेन्दुधारिणी ॥ ४६॥
 
खेखेलगामिनीखस्थाखण्डेन्दुतिलकप्रिया ।
खेचरीखेचरीवन्द्याख्यातिःख्यातिप्रदायिनी ॥ ४७॥
 
खन्दितप्रणताघौघाखलबुद्धिविनाशिनी ।
खातैनःकन्दसन्दोहाखड्गखट्वाङ्गखेटिनी ॥ ४८॥
 
खरसन्तापशमनीखनिःपीयूषपाथसाम् ।
गङ्गागन्धवतिगौरीगन्धर्वनगरप्रिया ॥ ४९॥
 
गम्भीराङ्गीगुणमयीगतातङ्कागतिप्रिया ।
गणनाथाम्बिकागीतागद्यपद्यपरिष्टुता ॥ ५०॥
 
गान्धारीगर्भशमनीगतिभ्रष्टगतिप्रदा ।
गोमतीगुह्यविद्यागौर्गोप्त्रीगगनगामिनी ॥ ५१॥
 
गोत्रप्रवर्धिनीगुण्यागुणातीतागुणाग्रणीः ।
गुहाम्बिकागिरिसुतागोविन्दाङ्घ्रिसमुद्भवा ॥ ५२॥
 
गुणनियचरित्राचगायत्रीगिरिशप्रिया ।
गूढरूपागुणवतीगुर्वीगौरववर्धिनी ॥ ५३॥
 
ग्रहपीडाहरागुन्द्रागरघ्नीगानवत्सला ।
घर्महन्त्रीघृतवतीघृततुष्टिप्रदायिनी ॥ ५४॥
 
घण्टारवप्रियाघोराऽघौघविध्वंसकारिणी ।
घ्राणतुष्टिकरीघोषाघनानन्दाघनप्रिया ॥ ५५॥
 
घातुकार्घूणितजलाघृष्टपातकसन्ततिः ।
घटकृटिप्रपीतापाघटिताशेषमङ्गला ॥ ५६॥
 
घृणवतीघृणनिधिर्घस्मराघूकनादिनी ।
घुसृणापिञ्जरतनुर्घर्घराघर्घरस्वना ॥ ५७॥
 
चन्द्रिकाचन्द्रकान्ताम्बुश्चञ्चदापाचलद्युतिः ।
चिन्मयीचितिरूपाचचन्द्रायुतशतानना ॥ ५८॥
 
चाम्पेयलोचनाचारुश्चार्वङ्गीचारुगामिनी ।
चार्याचारित्रनिलयाचित्रकृच्चित्ररूपिनी ॥ ५९॥
 
चम्पूश्चन्दनशुच्यबुश्चर्चनीयाचिरस्थिरा ।
चारुचम्पकमालाढ्याचमिताशेषदुष्कृता ॥ ६०॥
 
चिदाकाशवहाचिन्त्याचञ्चच्चामरवीजिता ।
चोरिताशेषवृचिनाचरिताशेषमण्डला ॥ ६१॥
 
छेदिताखिलपापौघाछद्मघ्नीछलहारिणी ।
छन्नत्रिविष्टपतलाछोटिताशेषबन्धना ॥ ६२॥
 
छुरितामृतधारौघाछिन्नैनाश्छन्दगामिनी ।
छत्रीकृतमरालौघाछटिकृतनिजामृता ॥ ६३॥
 
जाह्नवीज्याजगन्माताजप्याजङ्घालवीचिका ।
जयाजनार्दनप्रीताजुषणीयाजगद्धिता ॥ ६४॥
 
जीवनञ्जीवनप्राणाजगज्ज्येष्ठाजगन्मयी ।
जीवजीवातुलतिकाजन्मिजन्मनिबर्हिणी ॥ ६५॥
 
जाड्यविध्वंसनकरीजगद्योनिर्जलाविला ।
जगदानन्दजननीजलजाजलजेक्षणा ॥ ६६॥
 
जनलोचनपीयूषाजटातटविहारिणी ।
जयन्तीजञ्जपूकघ्नीजनितज्ञानविग्रहा ॥ ६७॥
 
झल्लरीवाद्यकुशलाझलज्झालजलावृता ।
झिण्टीशवन्द्याझङ्कारकारिनीझर्झरावती ॥ ६८॥
 
टीकिताशेषपातालाटङ्किकैनोद्रिपाटने ।
टङ्कारनृत्यत्कल्लोलाटीकनीयमहातटा ॥ ६९॥
 
डम्बरप्रवहाडीनराजहंसकुलाकुला ।
डमड्डमरुहस्ताचडामरोक्तमहाण्डका ॥ ७०॥
 
ढौकिताशेषनिर्वाणाढक्कानादचलज्जला ।
ढुण्ढिविघ्नेशजननीढणड्ढुणितपातका ॥ ७१॥
 
तर्पणीतीर्थतीर्थाचत्रिपथात्रिदशेश्वरी ।
त्रिलोकगोप्त्रीतोयेशीत्रैलोक्यपरिवन्दिता ॥ ७२॥
 
तापत्रितयसंहर्त्रीतेजोबलविवर्धिनी ।
त्रिलक्ष्यातारणीतारातारापतिकरार्चिता ॥ ७३॥
 
त्रैलोक्यपावणीपुण्यातुष्टिदातुष्टिरूपिनी ।
तृष्णाछेत्रीतीर्थमातात्रिविक्रमपदोद्भवा ॥ ७४॥
 
तपोमयीतपोरूपातपःस्तोमफलप्रदा ।
त्रैलोक्यव्यापिनीतृप्तिस्तृप्तिकृत्तत्त्वरूपिणी ॥ ७५॥
 
त्रैलोक्यसुन्दरीतुर्यातुर्यातीतपदप्रदा ।
त्रैलोक्यलक्ष्मीस्त्रिपदीतथ्यातिमिरचन्द्रिका ॥ ७६॥
 
तेजोगर्भातपःसारात्रिपुरारिशिरोगृहा ।
त्रयीस्वरूपिणीतन्वीतपनाङ्गजभीतिनुत् ॥ ७७॥
 
तरिस्तरणिजामित्रन्तर्पिताशेषपूर्वजा ।
तुलाविरहितातीव्रपापतूलतनूनपात् ॥ ७८॥
 
दारिद्र्यदमनीदक्षादुष्प्रेक्षादिव्यमण्डना ।
दीक्षावतीदुरावाप्याद्राक्षामधुरवारिभृत् ॥ ७९॥
 
दर्शितानेककुतुकादुष्टदुर्जयदुःखहृत् ।
दैन्यहृद्दुरितघ्नीचदानवारिपदाब्जजा ॥ ८०॥
 
दन्दशूकविषघ्नीचदारिताघौघसन्ततिः ।
द्रुतादेवद्रुमच्छन्नादुर्वाराघविघातिनी ॥ ८१॥
 
दमग्राह्यादेवमातादेवलोकप्रदर्शिनी ।
देवदेवप्रियादेवीदिक्पालपददायिनी ॥ ८२॥
 
दीर्घायुःकारिणीदीर्घादोग्घ्रीदूषणवर्जिता ।
दुग्धाम्बुवाहिणीदोह्यादिव्यादिव्यगतिप्रदा ॥ ८३॥
 
द्युनदीदीनशरणन्देहिदेहनिवारिणी ।
द्राघीयसीदाघहन्त्रीदितपातकसन्ततिः ॥ ८४॥
 
दूरदेशान्तरचरीदुर्गमादेववल्लभा ।
दुर्वृत्तघ्नीदुर्विगाह्यादयाधारादयावती ॥ ८५॥
 
दुरासदादानशीलाद्राविणीद्रुहिणस्तुता ।
दैत्यदानवसंशुद्धिकर्त्रीदुर्बुद्धिहारिणी ॥ ८६॥
 
दानसारादयासाराद्यावाभूमिविगाहिनी ।
दृष्टादृष्टफलप्राप्तिर्देवतावृन्दवन्दिता ॥ ८७॥
 
दीर्घव्रतादीर्घदृष्टिर्दीप्ततोयादुरालभा ।
दण्डयित्रीदण्डनीतिर्दुष्टदण्डधरार्चिता ॥ ८८॥
 
दुरोदरघ्नीदावार्चिर्द्रवद्द्रव्यैकशेवधिः ।
दीनसन्तापशमनीदात्रीदवथुवैरिणी ॥ ८९॥
 
दरीविदारणपरादान्तादान्तजनप्रिया ।
दारिताद्रितटादुर्गादुर्गारण्यप्रचारिणी ॥ ९०॥
 
धर्मद्रवाधर्मधुराधेनुर्धीराधृतिर्ध्रुवा ।
धेनुदानफलस्पर्शाधर्मकामार्थमोक्षदा ॥ ९१॥
 
धर्मोर्मिवाहिनीधुर्याधात्रीधात्रीविभूषणम् ।
धर्मिणीधर्मशीलाचधन्विकृटिकृतावना ॥ ९२॥
 
ध्यातृपापहराध्येयाधावनीधूतकल्मषा ।
धर्मधाराधर्मसाराधनदाधनवर्धिनी ॥ ९३॥
 
धर्माधर्मगुणच्छेत्रीधत्तूरकुसुमप्रिया ।
धर्मेशीधर्मशास्त्रज्ञाधनधान्यसमृद्धिकृत् ॥ ९४॥
 
धर्मलभ्याधर्मजलाधर्मप्रसवधर्मिणी ।
ध्यानगम्यस्वरूपाचधरणीधातृपूजिता ॥ ९५॥
 
धूर्धूर्जटिजटासंस्थाधन्याधीर्धारणावती ।
नन्दानिर्वाणजननीनन्दिनीनुन्नपातका ॥ ९६॥
 
निषिद्धविघ्ननिचयानिजानन्दप्रकाशिनी ।
नभोङ्गणचरीनूतिर्नम्यानारायणीनुता ॥ ९७॥
 
निर्मलानिर्मलाख्यानानाशिनीतापसम्पदाम् ।
नियतानित्यसुखदानानाश्चर्यमहानिधिः ॥ ९८॥
 
नदीनदसरोमातानायिकानाकदीर्घिका ।
नष्टोद्धरणधीराचनन्दनानन्ददायिनी ॥ ९९॥
 
निर्णिक्ताशेषभुवनानिःसङ्गानिरुपद्रवा ।
निरालम्बानिष्प्रपञ्चानिर्णाशितमहामला ॥ १००॥
 
निर्मलज्ञानजननीनिःशेषप्राणितापहृत् ।
नित्योत्सवानित्यतृप्तानमस्कार्यानिरञ्जना ॥ १०१॥
 
निष्ठावतीनिरातङ्कानिर्लेपानिश्चलात्मिका ।
निरवद्यानिरीहाचनीललोहितमूर्धगा ॥ १०२॥
 
नन्दिभृङ्गिगणस्तुत्यानागानन्दानगात्मजा ।
निष्प्रत्यूहानाकनदीनिरयार्णवदीर्घनौः ॥ १०३॥
 
पुण्यप्रदापुण्यगर्भापुण्यापुण्यतरङ्गिणी ।
पृथुःपृथुफलापूर्णाप्रणतार्तिप्रभञ्जिनी ॥ १०४॥
 
प्राणदाप्राणिजननीप्राणेशीप्राणरूपिणी ।
पद्मालयापराशक्तिःपुरजित्परमप्रिया ॥ १०५॥
 
परापरफलप्राप्तिःपावनीचपयस्विनी ।
परानन्दाप्रकृष्टार्थाप्रतिष्ठापालनीपरा ॥ १०६॥
 
पुराणपठिताप्रीताप्रणवाक्षररूपिणी ।
पार्वतीप्रेमसम्पन्नापशुपाशविमोचनी ॥ १०७॥
 
परमात्मस्वरूपाचपरब्रह्मप्रकाशिनी ।
परमानन्दनिष्पन्दाप्रायश्चित्तस्वरूपिणी ॥ १०८॥
 
पानीयरूपनिर्वाणापरित्राणपरायणा ।
पापेन्धनदवज्वालापापारिःपापनामनुत् ॥ १०९॥
 
परमैश्वर्यजननीप्रज्ञाप्राज्ञापरापरा ।
प्रत्यक्षलक्ष्मीःपद्माक्षीपरव्योमामृतस्रवा ॥ ११०॥
 
प्रसन्नरूपाप्रणिधिःपूताप्रत्यक्षदेवता ।
पिनाकिपरमप्रीतापरमेष्ठिकमण्डलुः ॥ १११॥
 
पद्मनाभपदार्घ्येणप्रसूतापद्ममालिनी ।
परर्द्धिदापुष्टिकरीपथ्यापूर्तिःप्रभावती ॥ ११२॥
 
पुनानापीतगर्भघ्नीपापपर्वतनाशिनी ।
फलिनीफलहस्ताचफुल्लाम्बुजविलोचना ॥ ११३॥
 
फालितैनोमहाक्षेत्राफणिलोकविभूषणम् ।
फेनच्छलप्रणुन्नैनाःफुल्लकैरवगन्धिनी ॥ ११४॥
 
फेनिलाच्छाम्बुधाराभाफुडुच्चाटितपातका ।
फाणितस्वादुसलिलाफाण्टपथ्यजलाविला ॥ ११५॥
 
विश्वमाताचविश्वेशीविश्वाविश्वेश्वरप्रिया ।
ब्रह्मण्याब्रह्मकृद्ब्राह्मीब्रह्मिष्ठाविमलोदका ॥ ११६॥
 
विभावरीचविरजाविक्रान्तानेकविष्टपा ।
विश्वमित्रंविष्णुपदीवैष्णवीवैष्णवप्रिया ॥ ११७॥
 
विरूपाक्षप्रियकरीविभूतिर्विश्वतोमुखी ।
विपाशावैबुधीवेद्यावेदाक्षररसस्रवा ॥ ११८॥
 
विद्यावेगवतीवन्द्याबृंहणीब्रह्मवादिनी ।
वरदाविप्रकृष्टाचवरिष्ठाचविशोधनी ॥ ११९॥
 
विद्याधरीविशोकाचवयोवृन्दनिषेविता ।
बहूदकाबलवतीव्योमस्थाविबुधप्रिया ॥ १२०॥
 
वाणीवेदवतीवित्ताब्रह्मविद्यातरङ्गिणी ।
ब्रह्माण्डकृटिव्याप्ताम्बुर्ब्रह्महत्यापहारिणी ॥ १२१॥
 
ब्रह्मेशविष्णुरूपाचबुद्धिर्विभववर्धिनी ।
विलासिसुखदावैश्याव्यापिनीचवृषारणिः ॥ १२२॥
 
वृषाङ्कमौलिनिलयाविपन्नार्तिप्रभञ्जिनी ।
विनीताविनताब्रध्नतनयाविनयान्विता ॥ १२३॥
 
विपञ्चीवाद्यकुशलावेणुश्रुतिविचक्षणा ।
वर्चस्करीबलकरीबलोन्मूलितकल्मषा ॥ १२४॥
 
विपाप्माविगतातङ्काविकल्पपरिवर्जिता ।
वृष्टिकर्त्रीवृष्टिजलाविधिर्विच्छिन्नबन्धना ॥ १२५॥
 
व्रतरूपावित्तरूपाबहुविघ्नविनाशकृत् ।
वसुधारावसुमतीविचित्राङ्गीविभावसुः ॥ १२६॥
 
विजयाविश्वबीजञ्चवामदेवीवरप्रदा ।
वृषाश्रिताविषघ्नीचविज्ञानोर्म्यंशुमालिनी ॥ १२७॥
 
भव्याभोगवतीभद्राभवानीभूतभाविनी ।
भूतधात्रीभयहराभक्तदारिद्र्यघातिनी ॥ १२८॥
 
भुक्तिमुक्तिप्रदाभेशीभक्तस्वर्गापवर्गदा ।
भागीरथीभानुमतीभाग्यम्भोगवतीभृतिः ॥ १२९॥
 
भवप्रियाभवद्वेष्ट्रीभूतिदाभूतिभूषणा ।
भाललोचनभावज्ञाभूतभव्यभवत्प्रभुः ॥ १३०॥
 
भ्रान्तिज्ञानप्रशमनीभिन्नब्रह्माण्डमण्डपा ।
भूरिदाभक्तिसुलभाभाग्यवद्दृष्टिगोचरी ॥ १३१॥
 
भञ्जितोपप्लवकुलाभक्ष्यभोज्यसुखप्रदा ।
भिक्षणीयाभिक्षुमाताभावाभावस्वरूपिणी ॥ १३२॥
 
मन्दाकिनीमहानन्दामातामुक्तितरङ्गिणी ।
महोदयामधुमतीमहापुण्यामुदाकरी ॥ १३३॥
 
मुनिस्तुतामोहहन्त्रीमहातीर्थामधुस्रवा ।
माधवीमानिनीमान्यामनोरथपथातिगा ॥ १३४॥
 
मोक्षदामतिदामुख्यामहाभाग्यजनाश्रिता ।
महावेगवतीमेध्यामहामहिमभूषणा ॥ १३५॥
 
महाप्रभावामहतीमीनचञ्चललोचना ।
महाकारुण्यसम्पूर्णामहर्द्धिश्चमहोत्पला ॥ १३६॥
 
मूर्तिमन्मुक्तिरमणीमणिमाणिक्यभूषणा ।
मुक्ताकलापनेपथ्यामनोनयननन्दिनी ॥ १३७॥
 
महपातकराशिघ्नीमहादेवार्धहारिणी ।
महोर्मिमालिनीमुक्तामहादेवीमनोन्मनी ॥ १३८॥
 
महापुण्योदयप्राप्यामायातिमिरचन्द्रिका ।
महाविद्यामहामायामहामेधामहौषधम् ॥ १३९॥
 
मालाधरीमहोपायामहोरगविभूषणा ।
महामोहप्रशमनीमहामङ्गलमङ्गलम् ॥ १४०॥
 
मार्तण्डमण्डलचरीमहालक्ष्मीर्मदोज्झिता ।
यशस्विनीयशोदाचयोग्यायुक्तात्मसेविता ॥ १४१॥
 
योगसिद्धिप्रदायाज्यायज्ञेशपरिपूरिता ।
यज्ञेशीयज्ञफलदायजनीयायशस्करी ॥ १४२॥
 
यमिसेव्यायोगयोनिर्योगिनीयुक्तबुद्धिदा ।
योगज्ञानप्रदायुक्तायमाद्यष्टाङ्गयोगयुक् ॥ १४३॥
 
यन्त्रिताघौघसञ्चारायमलोकनिवारिणी ।
यातायातप्रशमनीयातनानामकृन्तनी ॥ १४४॥
 
यामिनीशहिमाच्छोदायुगधर्मविवर्जिता ।
रेवतीरतिकृद्रम्यारत्नगर्भारमारतिः ॥ १४५॥
 
रत्नाकरप्रेमपात्रंरसज्ञारसरूपिणी ।
रत्नप्रासादगर्भाचरमणीयतरङ्गिणी ॥ १४६॥
 
रत्नार्चीरुद्ररमणीरागद्वेषविनाशिनी ।
रमारामारम्यरूपारोगिजीवातुरूपिणी ॥ १४७॥
 
रुचिकृद्रोचनीरम्यारुचिरारोगहारिणी ।
राजहंसारत्नवतीराजत्कल्लोलराजिका ॥ १४८॥
 
रामणीयकरेखाचरुजारीरोगरोषिणी ।
राकारङ्कार्तिशमनीरम्यारोलम्बराविणी ॥ १४९॥
 
रागिणीरञ्जितशिवारूपलावण्यशेवधिः ।
लोकप्रसूर्लोकवन्द्यालोलत्कल्लोलमालिनी ॥ १५०॥
 
लीलावतीलोकभूमिर्लोकलोचनचन्द्रिका ।
लेखस्रवन्तीलटभालघुवेगालघुत्वहृत् ॥ १५१॥
 
लास्यत्तरङ्गहस्ताचललितालयभङ्गिगा ।
लोकबन्धुर्लोकधात्रीलोकृत्तरगुणोर्जिता ॥ १५२॥
 
लोकत्रयहितालोकालक्ष्मीर्लक्षणलक्षिता ।
लीलालक्षितनिर्वाणालावण्यामृतवर्षिणी ॥ १५३॥
 
वैश्वानरीवासवेड्यावन्ध्यत्वपरिहारिणी ।
वासुदेवाङ्घ्रिरेणुघ्नीवज्रिवज्रनिवारिणी ॥ १५४॥
 
शुभावतीशुभफलाशान्तिःशान्तनुवल्लभा ।
शूलिनीशैशववयाःशीतलाऽमृतवाहिनी ॥ १५५॥
 
शोभावतीशीलवतीशोषिताशेषकिल्बिषा ।
शरण्याशिवदाशिष्टाशरजन्मप्रसूःशिवा ॥ १५६॥
 
शक्तिःशशाङ्कविमलाशमनस्वसृसंमता ।
शमाशमनमार्गघ्नीशितिकण्ठमहाप्रिया ॥ १५७॥
 
शुचिःशुचिकरीशेषाशेषशायिपदोद्भवा ।
श्रीनिवासश्रुतिःश्रद्धाश्रीमतीश्रीःशुभव्रता ॥ १५८॥
 
शुद्धविद्याशुभावर्ताश्रुतानन्दाश्रुतिस्तुतिः ।
शिवेतरघ्नीशबरीशाम्बरीरूपधारिणी ॥ १५९॥
 
श्मशानशोधनीशान्ताशश्वच्छतधृतिष्टुता ।
शालिनीशालिशोभाढ्याशिखिवाहनगर्भभृत् ॥ १६०॥
 
शंसनीयचरित्राचशातिताशेषपातका ।
षड्गुणैश्वर्यसम्पन्नाषडङ्गश्रुतिरूपिणी ॥ १६१॥
 
षण्ढताहारिसलिलाष्ट्यायन्नदनदीशता ।
सरिद्वराचसुरसासुप्रभासुरदीर्घिका ॥ १६२॥
 
स्वःसिन्धुःसर्वदुःखघ्नीसर्वव्याधिमहौषधम् ।
सेव्यासिद्धिःसतीसूक्तिःस्कन्दसूश्चसरस्वती ॥ १६३॥
 
सम्पत्तरङ्गिणीस्तुत्यास्थाणुमौलिकृतालया ।
स्थैर्यदासुभगासौख्यास्त्रीषुसौभाग्यदायिनी ॥ १६४॥
 
स्वर्गनिःश्रेनिकासूक्ष्मास्वधास्वाहासुधाजला ।
समुद्ररूपिणीस्वर्ग्यासर्वपातकवैरिणी ॥ १६५॥
 
स्मृताघहारिणीसीतासंसाराब्धितरण्डिका ।
सौभाग्यसुन्दरीसन्ध्यासर्वसारसमन्विता ॥ १६६॥
 
हरप्रियाहृषीकेशीहंसरूपाहिरण्मयी ।
हृताघसङ्घाहितकृद्धेलाहेलाघगर्वहृत् ॥ १६७॥
 
क्षेमदाक्षालिताघौघाक्षुद्रविद्राविणीक्षमा ।
॥ उत्तरन्यासः ॥
 
इतिनामसहस्रंहिगङ्गायाःकलशोद्भव ।
कीर्तयित्वानरःसम्यग्गङ्गास्नानफलंलभेत् ॥ १६८॥
 
सर्वपापप्रशमनंसर्वविघ्नविनाशनम् ।
सर्वस्तोत्रजपाच्छ्रेष्ठंसर्वपावनपावनम् ॥ १६९॥
 
श्रद्धयाभीष्टफलदञ्चतुर्वर्गसमृद्धिकृत् ।
सकृज्जपादवाप्नोतिह्येकक्रतुफलंमुने ॥ १७०॥
 
सर्वतीर्थेषुयःस्नातःसर्वयज्ञेषुदीक्षितः ।
तस्ययत्फलमुदिष्टन्त्रिकालपठनाच्चतत् ॥ १७१॥
 
सर्वव्रतेषुयत्पुण्यंसम्यक्चीर्णेषुवाडव ।
तत्फलंसमवाप्नोतित्रिसन्ध्यंनियतःपठन् ॥ १७२॥
 
स्नानकालेपठेस्तुयत्रकुत्रजलाशये ।
तत्रसन्निहितानूनङ्गङ्गात्रिपथगामुने ॥ १७३॥
 
श्रेयोर्थीलभतेश्रेयोधनार्थीलभतेधनम् ।
कामीकामानवाप्नोतिमोक्षार्थीमोक्षमाप्नुयात् ॥ १७४॥
 
वर्षन्त्रिकालपठनाच्छ्रद्धयाशुचिमानसः ।
ऋतुकालाभिगमनादपुत्रःपुत्रवान्भवेत् ॥ १७५॥
 
नाकालमरणन्तस्यनाग्निचोराहिसाध्वसम् ।
नाम्नांसहस्रङ्गङ्गायायोजपेच्छ्रद्धयामुने ॥ १७६॥
 
गङ्गानामसहस्रन्तुजप्त्वाग्रामान्तरंव्रजेत् ।
कार्यसिद्धिमवाप्नोतिनिर्विघ्नोगेहमाविशेत् ॥ १७७॥
 
तिथिवारर्क्षयोगानांनदोषःप्रभवेत्तदा ।
यदाजप्त्वाव्रजेदेतत्स्तोत्रङ्ग्रामान्तरंनरः ॥ १७८॥
 
आयुरारोग्यजननंसर्वोपद्रवनाशनम् ।
सर्वसिद्धिकरम्पुंसाङ्गङ्गानामसहस्रकम् ॥ १७९॥
 
जन्मान्तरसहस्रेषुयत्पापंसम्यगर्जितम् ।
गङ्गानामसहस्रस्यजपनात्तत्क्षयंव्रजेत् ॥ १८०॥
 
ब्रह्मघ्नोमपिःस्वर्णस्तेयीचगुरुतल्पगः ।
तत्संयोगीभ्रूणहन्तामातृहापितृहामुने ॥ १८१॥
 
विश्वासघातीगरदःकृतघ्नोमित्रघातकः ।
अग्निदोगोवधकरोगुरुद्रव्यापहारकः ॥ १८२॥
 
महापातकयुक्तोपिसंयुक्तोप्युपपातकैः ।
मुच्यतेश्रद्धयाजप्त्वागङ्गानामसहस्रकम् ॥ १८३॥
 
आधिव्याधिपरिक्षिप्तोघोरतापपरिप्लुतः ।
मुच्यतेसर्वदुःखेभ्यःस्तवस्यास्यानुकीर्तनात् ॥ १८४॥
 
संवत्सरेणयुक्तात्मापठन्भक्तिपरायणः ।
अभीप्सितांलभेत्सिद्धिंसर्वैःपापैःप्रमुच्यते ॥ १८५॥
 
संशयाविष्टचित्तस्यधर्मविद्वेषिणोपिच ।
दाम्भिकस्यापिहिंस्रस्यचेतोधर्मपरम्भवेत् ॥ १८६॥
 
वर्णाश्रमपथीनस्तुकामक्रोधविवर्जितः ।
यत्फलंलभतेज्ञानीतदाप्नोत्यस्यकीर्तनात् ॥ १८७॥
 
गायत्र्ययुतजप्येनयत्फलंसमुपार्जितम् ।
सकृत्पठनतःसम्यक्तदशेषमवाप्नुयात् ॥ १८८॥
 
गान्दत्त्वावेदविदुषेयत्फलंलभतेकृती ।
तत्पुण्यंसम्यगाख्यातंस्तवराजसकृज्जपात् ॥ १८९॥
 
गुरुशुश्रूषणङ्कुर्वन्यावज्जीवंनरोत्तमः ।
यत्पुण्यमर्जयेत्तद्भाग्वर्षन्त्रिषवणञ्जपन् ॥ १९०॥
 
वेदपारायणात्पुण्यंयदत्रपरिपठ्यते ।
तत्षण्मासेनलभतेत्रिसन्ध्यम्परिकीर्तनात् ॥ १९१॥
 
गङ्गायाःस्तवराजस्यप्रत्यहम्परिशीलनात् ।
शिवभक्तिमवाप्नोतिविष्णुभक्तो अथवाभवेत् ॥ १९२॥
 
यःकीर्तयेदनुदिनङ्गङ्गानामसहस्रकम् ।
तत्समीपेसहचरीगङ्गादेवीसदाभवेत् ॥ १९३॥
 
सर्वत्रपूज्योभवतिसर्वत्रविजयीभवेत् ।
सर्वत्रसुखमाप्नोतिजाह्नवीस्तोत्रपाठतः ॥ १९४॥
 
सदाचारीसविज्ञेयःसशुचिस्तुसदैवहि ।
कृतसर्वसुरार्चःसकीर्तये इमांस्तुतिम् ॥ १९५॥
 
तस्मिंस्तृप्तेभवेत्तृप्ताजाह्नवीनात्रसंशयः ।
तस्मातसर्वप्रयत्नेनगङ्गाभक्तंसमर्चयेत् ॥ १९६॥
 
स्तवराजमिमङ्गाङ्गंशृणुयाश्चिवैपठेत् ।
श्रावयेदथतद्भक्तान्दम्भलोभविवर्जितः ॥ १९७॥
 
मुच्यतेक्षिविधैःपापैर्मनोवाक्कायसम्भवैः ।
क्षणान्निष्पापतामेतिपितॄणाञ्चप्रियोभवेत् ॥ १९८॥
 
सर्वदेवप्रियश्चापिसर्वर्षिगणसंमतः ।
अन्तेविमानमारुह्यदिव्यस्त्रीशतसंवृतः ॥ १९९॥
 
दिव्याभरणसम्पन्नेदिव्यभोगसमन्वितः ।
नन्दनादिवनेस्वैरन्देववत्सप्रमोदते ॥ २००॥
 
भुज्यमानेषुविप्रेषुश्राद्धकालेविशेषतः ।
जपन्निदंमहास्तोत्रम्पितॄणान्तृप्तिकारकम् ॥ २०१॥
 
यावन्तितत्रसिक्थानियावन्तों अवुकणाःस्थिताः ।
तावन्त्येवहिवर्षाणिमोदन्तेस्वःपितामहाः ॥ २०२॥
 
यथाप्रीणन्तिपितरोगङ्गायाम्पिण्डदानतः ।
तथैवतृप्नुयुःश्राद्धेस्तवस्यास्यानुसंश्रवात् ॥ २०३॥
 
एतत्स्तोत्रङ्गृहेयस्यलिखितम्परिपूज्यते ।
तत्रपापभयंनास्तिशुचितद्भवनंसदा ॥ २०४॥
 
अगस्तेकिम्बहूक्तेनशृणुमेनिश्चितंवचः ।
संशयोनात्रकर्तव्यःसन्देग्धरिफलंनहि ॥ २०५॥
 
यावन्तिमर्त्येस्तोत्राणिमन्त्रजालान्यनेकशः ।
तावन्तिस्तवराजस्यगाङ्गेयस्यसमानिन ॥ २०६॥
 
यावज्जन्मजपेस्तुनाम्नामेतत्सहस्रकम् ।
सकीकटेष्वपिमृतोनपुनर्गर्भमाविशेत् ॥ २०७॥
 
नित्यंनियमवानेतोजिपेत्स्तोत्रमुत्तमम् ।
अन्यत्रापिविपन्नःसगङ्गातीरेमृतोभवेत् ॥ २०८॥
 
एतत्स्तोत्रवरंरम्यम्पुराप्रोक्तम्पिनाकिना ।
विष्णवेनिजभक्तायमुक्तिबीजाक्षरास्पदम् ॥ २०९॥
 
गङ्गास्नानप्रतिनिधिःस्तोत्रमेतन्मयेरितम् ।
सिस्नासुर्जाह्नवीन्तस्मादेतत्स्तोत्रञ्जपेतसुधीः ॥ २१०॥
 
इतिश्रीस्कान्दमहापुराणे एकाशीतिसाहस्र्यां
संहितायाचतुर्थेकाशीखण्डेपूर्वार्द्धेगङ्गासहस्रनाम
कथनंनामैकोनत्रिंशत्तमो अध्यायः ॥
<poem>
 
"https://sa.wikisource.org/wiki/गङ्गासहस्रनामस्तोत्रम्" इत्यस्माद् प्रतिप्राप्तम्