"प्रबोधसुधाकरः/मनोनिग्रहप्रकरणम्" इत्यस्य संस्करणे भेदः

{{प्रबोधसुधाकरः}} <poem> परगृहगृहिणीपुत्रद्रविणान... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
{{प्रबोधसुधाकरः}}
<poem>
स्वीयोद्गमतोयवहा सागरमुपयाति नीचमार्गेण ।
परगृहगृहिणीपुत्रद्रविणानामागमे विनाशे वा ।
सा चेदुद्गम एव स्थिरा सती किं न याति वार्धित्वम् ॥ ६५॥
कथितौ हर्षविषादौ किं वा स्यातां क्षणं स्थातुः ॥ ७८॥
 
एवं मनः स्वहेतुं विचारयत्सुस्थिरं भवेदन्तः ।
दैवात्स्थितं गतं वा यं कञ्चिद्विषयमीड्यमल्पं वा ।
न बहिर्वोदेति तदा किं नात्मत्वं स्वयं याति ॥ ६६॥
नो तुष्यन्न च सीदन्वीक्ष्य गृहेष्वतिथिवन्निवसेत् ॥ ७९॥
 
वर्षास्वम्भःप्रचयात्कूपे गुरुनिर्झरे पयः क्षारम् ।
ममताभिमानशून्यो विषयेषु पराङ्मुखः पुरुषः ।
ग्रीष्मेणैव तु शुष्के माधुर्यं भजति तत्राम्भः ॥ ६७॥
तिष्ठन्नपि निजसदने न बाध्यते कर्मभिः क्वापि ॥ ८०॥
 
तद्वद्विषयोद्रिक्तं तमःप्रधानं मनः कलुषम् ।
कुत्राप्यरण्यदेशे सुनीलतृणवालिकोपचिते ।
तस्मिन्विरागशुष्के शनकैराविर्भवेत्सत्त्वम् ॥ ६८॥
शीतलतरुतलभूमौ सुखं शयानस्य पुरुषस्य ॥ ८१॥
 
यं विषयमपि लषित्वा धावति बाह्येन्द्रियद्वारा ।
तरवः पत्रफलाढ्याः सुगन्धशीतानिलाः परितः ।
तस्याप्राप्तौ खिद्यति तथा यथा स्वं गतं किञ्चित् ॥ ६९॥
कलकूजितवरविहगाः सरितो मित्राणि किं न स्युः ॥ ८२॥
 
नगनगरदुर्गदुर्गमसरितः परितः परिभ्रमच्चेतः ।
वैराग्यभाग्यभाजः प्रसन्नमनसो निराशस्य ।
यदि नो लभते विषयं विषयन्त्रितमिव खिन्नमायाति ॥ ७०॥
अप्रार्थितफलभोक्तुः पुंसो जन्मनि कृतार्थतेह स्यात् ॥ ८३॥
 
तुम्बीफ्लं जलान्तर्बलादधः क्षिप्तमप्युपैत्यूर्ध्वम् ।
द्रव्यं पल्लवतश्च्युतं यदि भवेत्क्वापि प्रमादात्तदा
तद्वन्मनः स्वरूपे निहितं यत्नाद्बहिर्याति ॥ ७१॥
शोकायाथ तदर्पितं श्रुतवते तोषाय च श्रेयसे ।
स्वातन्त्र्याद्विषयाः प्रयान्ति यदमी शोकाय ते स्युश्चिरं
सन्त्यक्ताः स्वयमेव चेत्सुखमयं निःश्रेयसं तन्वते ॥ ८४॥
 
इह वा पूर्वभवे वा स्वकर्मणैवार्जितं फलं यद्यत् ।
विस्मृत्यात्मनिवासमुत्कटभवाटव्यां चिरं पर्यट-
शुभमशुभं वा तत्तद्भोगोऽप्यप्रार्थितो भवति ॥ ७२॥
न्सन्तापत्रयदीर्घदावदहनज्वालावलीव्याकुलः ।
 
वल्गन्फल्गुषु सुप्रदीप्तनयनश्चेतःकुरङ्गो बला-
चेतःपशुमशुभपथं प्रधावमानं निराकर्तुम् ।
दाशापाशवशीकृतोऽपि विषयव्याघ्रैर्मृषा हन्यते ॥ ८५॥
वैराग्यमेकमुचितं गलकाष्ठं निर्मितं धात्रा ॥ ७३॥
 
निद्रावसरे यत्सुखमेतत्किं विषयजं यस्मात् ।
न हि चेन्द्रियप्रदेशावस्थानं चेतसो निद्रा ॥ ७४॥
 
अद्वारतुङ्गकुड्ये गृहेऽवरुद्धो यथा व्याघ्रः ।
बहुनिर्गमप्रयत्नैः श्रान्तस्तिष्ठति पतञ्श्वसंश्च तथा ॥ ७५॥
 
सर्वेन्द्रियावरोधादुद्योगशतैरनिर्गमं वीक्ष्य ।
शान्तं तिष्ठति चेतो निरुद्यमत्वं तदा याति ॥ ७६॥
 
प्राणस्पन्दनिरोधात्सत्सङ्गाद्वासनात्यागात् ।
हरिचरणभक्तियोगान्मनः स्ववेगं जहाति शनैः ॥ ७७॥
 
</poem>