"विकिस्रोतःसम्भाषणम्:प्रबन्धकाः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४०:
:::'''3.'''I have never said that editing by using AWB or any script is/will not count as his contribution. But it's not worthy when you have contribute only for '''Three Days'''. Then come and say '''I Wanna be An Admin.'''[[File:Movicon2-crying.gif|50px]] "why are you opposing?" Being a good editor pratima shows a smarter way of editing by using AWB. Where as there are many by using py script. Agreed. That doesn't destabilized shubha Ji's candidature because she has created so many new pages.--[[सदस्यः:Sayant Mahato|Sayant Mahato]] ([[सदस्यसम्भाषणम्:Sayant Mahato|सम्भाषणम्]]) ०६:३७, २० जनवरी २०१६ (UTC)
====ताटस्थ्यम्====
 
शुभामहोदयाः प्रथमाङ्कनम् अस्ति अतः अत्र लिखामि, परन्तु त्रिषु सदस्येषु ताटस्थ्यं ज्ञेयम् ।
 
@Shubha @Sayant Mahato @Puranastudy @Yograj @Vaishnavi @Narayanan V T @Mahalakshmi Prasanna @प्रतिमा @Sshihora @Udit Sharma @NehalDaveND @N.R.Bahlika Rao @Titodutta सर्वेभ्यः नमांसि.... अलिखं पृष्ठमेतत् अधुना विरोधसमर्थनैः परिपूर्णम् अस्ति । एतस्यां स्थितौ न कस्यापि प्रबन्धकत्वेन स्वीकृतिं पश्याम्यहम् । विरोधस्य कारणानि कुत्रचित् उचितानि सन्ति, कुत्रचित् अनुचितानि । परन्तु एवं तु न कोऽपि प्रबन्धकः भविष्यतीति निश्चितम् । दोषारोपणारोपणयोः यानि मूलकारणानि आसन्, तानि न पश्याम्यहम् । उदितमहोदयस्य विषये सायन्तमहोदयेन यदुक्तम् आसीत्, तत् अधुना सत्यं न पश्यामि । परन्तु तस्मिन् समये तस्य वचनस्य अयोग्यत्वमपि नासीत् । यतः उदितस्य ओफलैन् कार्यविषये कोऽपि न जानाति स्म । अधुना तु तस्य कार्यं प्रत्यक्षम् अस्ति ।
 
विभिन्नैः योजकैः नूतनसदस्यभक्षणारोपः कृतः । परन्तु यदि सायन्तादयः उदितस्य विरोधं तस्य कार्यं दृष्ट्वा स्थगयन्ति, तर्हि नूतनसदस्यभक्षणस्य आरोपः मिथ्या सिद्ध्यति । ततः अन्यैः सदस्यैः स्वारोपः अपि प्रतिकर्षणीयो भविष्यत्येव । एवं सर्वेषु समर्थनानि एव भविष्यन्ति । त्रयः अपि सदस्याः प्रबन्धकदायित्वं प्राप्स्यन्ति । [[सदस्यः:RAMKRISHNA RAVAL/प्रयोगपृष्ठम्/1|अहमत्र]] कल्पितवान् तथैव पृष्ठं भवेत् । '''क्षमा वीरस्य भूषणम्''' [[सदस्यः:RAMKRISHNA RAVAL|RAMKRISHNA RAVAL]] ([[सदस्यसम्भाषणम्:RAMKRISHNA RAVAL|सम्भाषणम्]]) १५:२०, २२ जनवरी २०१६ (UTC)
 
===निर्णयः===
परियोजना पृष्ठ "प्रबन्धकाः" पर वापस जाएँ