"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २४५" इत्यस्य संस्करणे भेदः

पञ्चदिवसीय सोमयागस्य द्वितीयाह्निकस्य कृत्यानि
 
No edit summary
पङ्क्तिः १:
<poem> <fontspan sizestyle="4.8font-size: 14pt; line-height: 175%">
 
श्रीकृष्ण उवाच-
पङ्क्तिः २०६:
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सोमयागे द्वितीयदिवसीय कृत्ये सुब्रह्मण्यौपसदप्रवर्ग्यादिकं हवनपरिहारश्चोपदेशो लोमशकृतश्चेत्यादिनिरूपणनामा पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ।। २४५ ।।
 
</fontspan> </poem>