"विकिस्रोतःसम्भाषणम्:प्रबन्धकाः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४७:
 
विभिन्नैः योजकैः नूतनसदस्यभक्षणारोपः कृतः । परन्तु यदि सायन्तादयः उदितस्य विरोधं तस्य कार्यं दृष्ट्वा स्थगयन्ति, तर्हि नूतनसदस्यभक्षणस्य आरोपः मिथ्या सिद्ध्यति । ततः अन्यैः सदस्यैः स्वारोपः अपि प्रतिकर्षणीयो भविष्यत्येव । एवं सर्वेषु समर्थनानि एव भविष्यन्ति । त्रयः अपि सदस्याः प्रबन्धकदायित्वं प्राप्स्यन्ति । [[सदस्यः:RAMKRISHNA RAVAL/प्रयोगपृष्ठम्/1|अहमत्र]] कल्पितवान् तथैव पृष्ठं भवेत् । '''क्षमा वीरस्य भूषणम्''' [[सदस्यः:RAMKRISHNA RAVAL|RAMKRISHNA RAVAL]] ([[सदस्यसम्भाषणम्:RAMKRISHNA RAVAL|सम्भाषणम्]]) १५:२०, २२ जनवरी २०१६ (UTC)
 
@Shubha -महोदयया तु योग्यः निर्णयः स्वीकृतः । अधुना @Sayant Mahato @Yograj @Narayanan V T @प्रतिमा @Sshihora @N.R.Bahlika Rao इत्यादिभ्यः अवसरः अस्ति । कृपया स्वस्य सम्पादनं चर्चाविभागे संस्थाप्य विरोधचिह्नम् अपाकुर्वन्तु । अहं तु एतादृशेभ्यः कार्येभ्यः योग्यः नास्मि । अतः @Sayant Mahato निवेदयामि यत्, भवान् चर्चापृष्ठे स्थापनस्य आरम्भं कृत्वा अन्यान् प्रेरयतु । सर्वेभ्यः हितम् अस्ति । जयतु संस्कृतम् । [[सदस्यः:RAMKRISHNA RAVAL|RAMKRISHNA RAVAL]] ([[सदस्यसम्भाषणम्:RAMKRISHNA RAVAL|सम्भाषणम्]]) ०५:४६, २३ जनवरी २०१६ (UTC)
 
===निर्णयः===
परियोजना पृष्ठ "प्रबन्धकाः" पर वापस जाएँ