"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०११" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 175%"> श्रीकृष्ण उवाच- शृणु वै रा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः २०२:
राधिके! तेऽनादिकृष्णचमत्कारो मया मुहुः ।। 2.11.१०० ।।
कथितो भक्तगम्यः स पाठश्रवाच्च मोक्षदः ।
मया दिव्येन ता लीलाः प्रत्यक्षमवलोकिताः ।। १०१ ।। इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णस्य प्रभोः कर्णवेधसंस्कारः, सूच्यै चमत्कार- दर्शनम्, अश्विनीकुमारतीर्थम्, अन्नप्राशनसंस्कारः,
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णस्य प्रभोः कर्णवेधसंस्कारः, सूच्यै चमत्कार- दर्शनम्, अश्विनीकुमारतीर्थम्, अन्नप्राशनसंस्कारः, वनदेवताकारितप्राशनं, वनदेवताभ्यो बहुरूपैश्चमत्कारः कान्तप्राप्तिः, हरे वृत्तिज्ञानार्थं पुरोधृतवस्त्रशस्त्रादिवस्तूनि ग्रहीतुं बहुरूपता दिव्यता चेति निरूपणनामैकादशोऽध्यायः ।। ११ ।।
पुरोधृतवस्त्रशस्त्रादिवस्तूनि ग्रहीतुं बहुरूपता दिव्यता चेति निरूपणनामैकादशोऽध्यायः ।। ११ ।।
 
</span></poem>