"विकिस्रोतःसम्भाषणम्:प्रबन्धकाः" इत्यस्य संस्करणे भेदः

→‎चर्चा: सर्वेषां निर्णयम् अङ्गीकर्तुं प्रस्तुतः
पङ्क्तिः ४९:
 
[[सदस्यः:Shubha]] -महोदयया तु योग्यः निर्णयः स्वीकृतः । अधुना [[सदस्यः:Sayant Mahato]] [[सदस्यः:Yograj]] [[सदस्यः:Narayanan V T]] [[सदस्यः:प्रतिमा]] [[सदस्यः:Sshihora]] [[सदस्यः:N.R.Bahlika Rao]] इत्यादिभ्यः अवसरः अस्ति । कृपया स्वस्य सम्पादनं चर्चाविभागे संस्थाप्य विरोधचिह्नम् अपाकुर्वन्तु । अहं तु एतादृशेभ्यः कार्येभ्यः योग्यः नास्मि । अतः [[सदस्यः:Sayant Mahato]] निवेदयामि यत्, भवान् चर्चापृष्ठे स्थापनस्य आरम्भं कृत्वा अन्यान् प्रेरयतु । सर्वेभ्यः हितम् अस्ति । जयतु संस्कृतम् । [[सदस्यः:RAMKRISHNA RAVAL|RAMKRISHNA RAVAL]] ([[सदस्यसम्भाषणम्:RAMKRISHNA RAVAL|सम्भाषणम्]]) ०५:४६, २३ जनवरी २०१६ (UTC)
 
:::’यः निर्णयः भवति सः मया अनुमन्यते’ इत्यस्मिन् वाक्ये मम अभिप्रायः सदस्यैः विषयाणां स्थानपरिवर्तनविषये न अपि तु अन्तिमनिर्णयस्य विषये । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०७:१०, २४ जनवरी २०१६ (UTC)
 
===निर्णयः===
परियोजना पृष्ठ "प्रबन्धकाः" पर वापस जाएँ