No edit summary
→‎Sanskrit OCR: नवीनविभागः
पङ्क्तिः १७:
<font size="4">संस्कृत विकिसोर्स पृष्ठानामुपरि पठनसामग्री दीर्घाक्षरेभिः कथं स्थापनीयः, अस्य हेतु कूटाक्षराः अहं न जानितवान्। इदानीं, द्वि प्रकारेण कूटाक्षराः मम हस्ते सन्ति। प्रथम, <font size="4">xxxxx</font> । अस्मिन् तन्त्रे काठिन्यं अस्ति यत् द्विपंक्तीनां मध्ये अवकाशस्य वर्धनाय संभावना नास्ति, यत्कारणेन अक्षराणां परस्पर मेलनं भवति। द्वितीय कूटाक्षर तन्त्रम् इदमस्ति <span style="font-size: 14pt; line-spacing: 150%"> xxxxx</span> । कूटाक्षराः केवल सम्पादन विधायां एव दर्शनीयाः सन्ति।</font>
- विपिन कुमार
 
== Sanskrit OCR ==
 
<span style="font-size: 14pt; line-height: 175%">
इदानीं ये संस्कृत ओसीआर उपलब्धाः सन्ति, तेषां गूगल डाकुमेंट्स उल्लेखनीयः अस्ति। प्रतिबिम्बस्य कोपि प्रकारः भवतु, अयं तन्त्रः अस्य युनिकोड परिवर्तनं कर्तुं शक्तः अस्ति। किन्तु प्रश्नमस्ति, त्रुटीनां कः परिमाणः। यदि त्रुटीनां संख्या अधिकमस्ति, तदा हस्तटंकण एव वरीयः। मम अनुभवानुसारेण, पीडीएफ फाईलस्य रूपान्तरणे गूगल डांकूमेंट्स अधिक सक्षम अस्ति। अन्येषां प्रकारस्य फाईल हेतु त्रुटीनां संख्या अधिकमस्ति। गूगल डांकुमेंटस तन्त्रे रूपान्तरणकरण समये सुझावदानस्य सुविधा अपि वर्तते। नाहं जानामि सुझावदानस्य कस्य सीमापर्यन्तं प्रभावं भवति। अहं सुझावाः दत्तवान्, किन्तु ह अक्षरः अद्यापि हृ इति रूपान्तरितं भवति। तथापि अयं उपयुक्तं यदि वयं गूगल डांकुमेंट्स हेतु सतत् सुझावाः प्रेषयामः।
 
ओसीआर हेतु वैकल्पिक उपायः डा. ओलिवर हैल्विग निर्मितः [http://www.indsenz.com/ इंडसैन्ज] सांफ्टवेयर अस्ति। अस्य मूल्यम् 10500 रूप्यकम् यावत् अस्ति। अस्य उपयोगं केवल एक उपयोगकर्ता केवल एक पीसी उपरि एव कर्तुं सक्षमः। गूगल डांकूमेंट्स उपरि अस्य क्षमता अस्ति यत् अस्मिन् तन्त्रे प्रतिबिम्बस्य एवं रूपांतरित पाठस्य शब्दानां मध्ये सम्बन्धं वर्तते यस्य कारणात् कोपि त्रुटिः सरलतापूर्वक शोधनीयः। अस्मिन् तन्त्रे एकः डिक्शनरी फाईल अस्ति। यदि डिक्शनरी फाईलस्य भरणं न क्रियेत्, तर्हि बहवः त्रुटियानि प्रदर्शयेत्। डिक्शनरी फाईल भरण हेतु एकोपायः अस्ति यत् अयं तन्त्रः कस्यापि पूर्व उपलब्धस्य युनिकोड फाईल सह सम्बद्धं कुर्वन्ति एवं अनेन प्रकारेण अयं तन्त्रः स्वयमेव तत् फाईलतः शब्दानां चुनावं करोति। मम अनुभवानुसारेण, नायं पद्धति अति दक्षः। स्वकार्य हेतु मया स्वयमेव शब्दानां भरणं कृतमस्ति एवं अयं डिक्शनरी फाईल [https://drive.google.com/folderview?id=0BxohHGWivCd7WGwzaDhud0hQXzg&usp=sharing गूगल ड्राईव] उपरि उपलब्धं वर्तते। अस्य साहाय्येन रूपान्तरणम् दक्षतापूर्वक भवति। किन्तु अयं तन्त्रः केवल जेपीजी, पीएनजी प्रकारस्य प्रतिबिम्बानि एव स्वीकरोति, न पीडीएफ।
वर्षमेकं पूर्वं, कस्यचित् दानदातारः साहाय्येन अस्य सांफ्टवेयरस्य 30-50 प्रतीनां निःश्शुल्क वितरणं अभवत्।
 
</span>
"https://sa.wikisource.org/wiki/सदस्यसम्भाषणम्:Puranastudy" इत्यस्माद् प्रतिप्राप्तम्