"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०५" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%"> </span></poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
श्रीनारायण उवाच- -
शृणु लक्ष्मि! ब्रह्मणस्तु पुत्रीणां प्राक् चतसृणाम् । त्रयोदश्या अधिमासे व्रतेन पुरुषोत्तमः ।। १ ।।
स्वयं पतिरभूत् ताभ्यो ददौ धामाक्षरं गृहम् । भुक्तिं मुक्तिं ददौ ताभ्यः शाश्वतीं कृपया प्रभुः ।। २ ।।
आद्ये कृते युगे लक्ष्मि! सृष्ट्यर्थं ब्रह्मणा पुरा । बालाः सनकसनन्दसनातनसनद्भिधाः ।। ३ ।।
सृष्टाश्चत्वार ऐश्वर्यबलतेजःसमन्विताः । दाम्पत्यर्थे च तेषां वै चतस्रः शक्तयः कृताः ।। ४ ।।
नाम्ना जया च ललिता पारवती प्रभा शुभाः । सदृशास्ते सदृश्यस्ताः मानस्यो मानसाश्च ते ।। ५ ।।
कृत्वा चतुर्युगलानि प्रसन्नोऽभूदतीव सः । जातमात्राणि चैतानि विज्ञानवन्ति वीक्ष्य वै ।। ६ ।।
नियोक्तुं सृष्टिकार्ये तान् प्रत्येकं प्राह विश्वसृट् । सनक त्वं गृहाणैनां जयां त्वदर्थकल्पिताम् ।। ७ ।।
सनन्दन गृहाणैनां ललितां ते प्रकल्पिताम् । सनातन गृहाणैनां दत्ता पारवतीं च ते ।। ८ ।।
सनत् गृहाण ते दत्तां प्रभां सहचरीं कुरु । युगलं युगलं भूत्वा चत्वारि युगलानि वै ।। ९ । ।
सृजन्तु मानसीं सृष्टिं सर्वा युगलरूपिणीम् । गोलोकादीदृशी प्राप्ता गृहधर्मपरम्परा ।। १० ।।
वैकुण्ठेऽपि तथा दृष्टा गृहधर्मपरम्परा । वयं कृष्णाज्ञया गृह्यान् धर्मान् गृह्णीम आदरात् ।। १ १।।
तथा पुत्रा! भवन्तोऽपि गृहीत्वा पितृसम्मतान् । गृहधर्मान् पालयित्वा भवन्तु सुखिनोऽत्र वै ।। १२।।
नियुज्य भवतः सृष्टिकार्येऽप्यहं मनाक् पुनः । सृष्टिभारेण रहितो भवामीति कृतार्थकः ।। १३।।
गृहधर्मे सदा पुत्रा वंशा भवन्ति तारकाः । गृहधर्मे योषितोऽपि भवन्ति सुखदायिकाः ।। १४।।
गृहधर्मे यज्ञयागक्रिया जायन्त आदरात् । अतिथेः पूजनं देवपूजनं साधुपूजनम् ।। १५।।
सत्कारोऽन्याश्रमिणां द्युप्रदं दानं च जायते । कामधर्मोऽप्यवितः स्यादर्थश्चोपार्जितो भवेत् ।। १६ ।।
पुरुषार्थत्रयं मोक्षः पश्चाल्लभ्येत शाश्वतः । गृहधर्मं विना गुणप्रवाहविरमो न वै ।। १७।।
बाल्ये वा यौवने ज्ञानं जायते न विरामदम् । तस्माद् भोगं प्रदायैव मानसं वै प्रशान्तयेत् ।। १८।।
प्रशान्तमानसानां तु मोक्षो भवति शाश्वतः । तस्मात् कुर्वन्तु कार्याणि सृष्टिध्रौव्याणि पुत्रकाः! ।। १९।।
इति वै ब्रह्मणः श्रुत्वा वचो विश्वसृजः सुताः । चत्वारः पूर्वत एव ज्ञानिनो योगिनस्तथा ।।२० ।।
ब्रह्मवेत्तार एवैते मोक्षमर्थे विनिश्चिताः । न कर्मणा भवेन्मोक्षः कर्म वै बन्धनं पितः ।।२१।।
तत्रापि गृह्यकर्माणि बन्धनान्येव सन्ति वै । नारीधर्मो विनिवृत्तेः कारणं जायते नहि ।। २२।।
कर्मोत्तरं पुनः कर्म कारयत्येव रागतः । धर्मार्थकामनास्तत्र सान्ता भवन्ति नैव हि ।।२३।।
विना ज्ञानं पितस्तस्माद् गृहधर्मो भयावहः । गृहधर्मो भाररूपो यथा त्यक्तुं त्वयेष्यते ।।२४।।।
तथाऽस्माभिश्च तं वोढुमाद्यतो नैव चेष्यते । पुत्रा यत् तारकाः प्रोक्तास्तारकं ज्ञानमेव ह ।।२५ ।।
तद्वै पुत्राभिधानं स्यात् ज्ञानिनां योगिनां तथा । कर्मिणां तु सुताः पुत्रा न चिकीर्षालयात्मनाम् ।।२६ ।।
वंशस्तु ब्रह्मविज्ञानि मुक्ताः सन्तो भवन्तु नः । ब्रह्ममार्गप्रदेष्टारो ब्रह्मलोकनिवासिनः ।।२७।।
अध्रुवस्याऽन्वयस्याऽर्थे करिष्यामो न गृह्यकम् । योषित्संगो बही रम्यः परिणामेऽन्तरेऽसुखः ।।२८।।।
कस्तां सेवेत तत्त्वज्ञः सुखं नैजं विहाय वै । आत्मसुखं परं प्रोक्तं तदन्यत्सुखमन्तकृत् ।।२९ ।।
गृहधर्मे यज्ञयागा ये तु प्रोक्ताः पितामह । ब्रह्माराधनकार्यस्य कूलयाऽपि समा न ते ।।३०।।
ब्रह्माराधनमेवात्र क्रतुर्नो ज्ञानिनां मतः । कृते ब्रह्माराधने तु कृतमातिथ्यपूजनम् ।।३ १।।
कृतं च देवपूजादि कृतं साधुप्रपूजनम् । सत्कृते तु हरौ नित्यं सत्कृतं सर्वमेव ह ।।।३२।।
दानं तु ब्रह्मविज्ञानं कृतं स्याच्छाश्वतं पितः । स्वर्गे तल्लभ्यमेवाऽन्यन्मोक्षस्थानं तदेव ह ।।३३।।
यन्न दुःखादिसंभिन्नं न चान्ते ग्रस्यते तु यत् । सत्यसंकल्पलब्धिकृत् तत्स्वर्गे शाश्वतं पदम् ।। ३४।।
कालधर्मः सतृष्णस्य नाऽऽत्मारामस्य कस्यचित् । अर्थश्चान्नजलवस्त्रैर्नान्यैरर्थैः प्रयोजनम् ।।३५।।
एवं वै वर्तमानस्य मोक्षः करतले स्थितः । गृहधर्मेण गुणकृत्प्रवाहस्य विसर्जनम् ।।३६।।
आशामात्रं प्रबोद्धव्यं मग्ना वै गुणधर्मिणः । येषां बाल्यं न वै चास्ति यौवनं त्वागतं नहि ।।३७।।
सर्वदात्मनि चास्त्येव विरामो भोगवर्जितः । मानसं ब्रह्मणा सम्यग् रञ्जितं शान्तिविग्रहम् ।।३८।।
तेषां मोक्षः सदेहे वा विदेहे वा न शिष्यते । सदा मुक्तः स वै प्रोक्तः सदा मुक्तः स वै मतः ।।३९।।।
हर्षाऽमर्षभयोद्वेगैरस्पृष्टो मुक्त एव सः । तस्मान्नार्हा वयं सृष्टौ वयं ब्रह्माधिकारिणः ।।४०।।
निर्द्वन्द्वा द्वन्द्व शून्याँश्च करिष्यामोऽपरानपि । अयं वै पितृतत्पितृपितृपितृपितुः पितुः ।।४१ ।।
पुरुषोत्तमसंज्ञस्य धर्मोऽस्त्युपनिषन्मयः । यास्यामो येन पुरतस्तस्यैव परमात्मनः ।।४२।।
यद्वै पश्चात्प्रकर्तव्यं तदद्यैव विधीयताम् । यदि स्यात् तद्विधानस्य साधनं स्वीयकोशगम् ।।४३।।
अस्माकं तु पितुश्चानुग्रहेणाऽऽत्मनि संयमः । सहोत्थ एव सुखदो वर्तते मोक्षसाधकः ।।४४।।
तस्मादाबाल्यतो मोक्षे वत्स्यामो नान्यथा पितः । अस्मन्मोक्षे तव मोक्षो भविष्यति न संशयः ।।४५।।
वयं पुत्रास्तारकाः स्मो यथार्था इति विद्धि वै । इमाः कन्यास्तु योगिन्यो ज्ञानविज्ञानमूर्तयः ।।४६।।
ब्रह्मैव संप्रपत्स्यन्ते स्वल्पकालेन मा शुचः । इति संभाष्य पुत्रास्ते ययुर्विष्णुपदीं प्रति ।।४७।।
जया च ललिता पारवती प्रभेति कन्यकाः । अध्यात्मयोगसम्पन्नाः सस्मरुः पुरुषोत्तमम् ।।४८।।
कृष्णनारायणं त्वाराधयामासुः सदाऽऽदरात् । जपं चक्रुः ओंश्रीकृष्णनारायणाय ते नमः ।।४९।।
एवं वै वर्तमानाभिर्घोषणा दुन्दुभेः श्रुता । सत्यलोके त्रयोदश्यां प्रातरेव कृपामयी ।।५ ० ।।
या काचिद् ब्रह्मसम्पन्ना यद्वा ब्रह्मवियोगिनी । सद्योजाता कुमारी वा वरारोहा विरागिणी ।।५ १ ।।
स्थवीरा वा सुभगा वा सुवासिनी विवासिनी । सरागा वाऽऽत्मरागा वा कैवल्येहावती च वा ।।५ २ ।।
अनाथा वा सनाथा वा संस्कृता वाऽप्यसंस्कृता । सुस्थाना वाऽकृतस्थानाऽथवा प्रस्थानशालिनी ।।५३ ।।
वाग्दाना वाऽप्यदाना वा दानार्हा दानवर्जिता । दानार्थे निर्मिता चापि कुर्यात् त्रयोदशीव्रतम् ।। ५४।।
तासामभीष्टदाताऽस्मि श्रीकृष्णः पुरुषोत्तमः । अधिमासेऽत्र यस्यै यन्नवं नवमपेक्ष्यते ।।५५ ।।
अगम्यं वा सुगम्यं वा लभ्यं चालभ्यमित्यपि । पुण्यलभ्यं द्रव्यलभ्यं लभ्यं यत्साधनैरपि ।।५६।।
अतर्क्यं वा प्रतर्क्यं वा शाश्वतं चाऽध्रुवं तथा । भोग्यं चाऽभोग्यमेवाऽन्यद् यद्यद् वाञ्छति या हृदि ।।५७ ।।
तत्तत्सर्वं प्रदास्येऽहं प्रसन्नः पुरुषोत्तमः । त्रयोदश्यां कृतेनैकभुक्तेन च व्रतेन वै ।।५८।।
निशीथभोजनेनैव फलाहारेण वा व्रतम् । कुर्याद्वै श्रद्धया युक्त मम पूजनपूर्वकम् ।।५९।।
तस्या नेता गमयिता त्राता पोष्टा च भद्रकृत् । आश्रयदस्तथा त्वानन्दयिताऽस्मि परेश्वरः ।। ६० ।।
नरा नार्योऽथवा चान्ये पूजयन्त्यधिमासके । त्रयोदश्यां चन्दनाद्यैर्यथेष्टं वितराम्यहम् ।। ६१ ।।
अष्टोत्तरशतेनापि षट्पंचाशद्भिरेव वा । द्वात्रिंशद्भिश्चोपचारैः षोडशाद्यैश्च वस्तुभिः ।।६ २ ।।
यथालब्धैश्च वा पत्रपुष्पजलान्नतण्डुलैः । मानसैर्वा पूजयन्तु प्रेमोपायनकैश्च माम् ।।६ ३ ।।
पुष्पांजलिं च वा प्रेमांजलिं ददतु मे जनाः । तेषामपि करिष्यामि मानसं दानपूरितम् ।। ६ ४।।
मा संकोचं प्रकुर्वन्तु वदन्तु धारयन्तु वा । संकल्पयन्तु हृद्ये वितरिष्याम्यधिव्रते ।। ६५ ।।
श्रुत्वैवं दुन्दुभिं प्रातस्त्रयोदश्यां हरिश्रितम् । जया च ललिता तत्राऽऽययुः पारवती प्रभा ।।६ ६ ।।
नेमुस्तं दुन्दुभिं चाथ पप्रच्छुः किं ददासि वै । दुन्दुभिः प्राह नाकं वा ददामि पुरुषोत्तमम् ।। ६७।।
त्रयोदशीव्रतमूल्यं कृष्णनारायणं पतिम् । ददामि संपदस्तस्य धामाऽप्यक्षरसंज्ञितम् ।।६८ ।।
अधिमासेऽधिकदाता भवामि स्वल्पके व्रते । प्रकटोऽहमधिमासात्मकोऽस्मि सृष्टिमण्डले ।। ६ ९।।
स्वर्गे सत्यं पारमेष्ठ्यं वैराजं भौमनं ध्रुवम् । गोलोकं चापि वैकुण्ठं ददामि ब्रह्मशाश्वतम् ।।७ ० ।।
भवत्यः किन्नु वाञ्छन्ति ददामि व्रतसत्फलम् । श्रुत्वा तदा चतस्रस्ताः प्राहुस्तं दुन्दुभिं मुदा ।।७ १ ।।
जातमात्रा वयं सर्वा असंस्कृताः स्म वै ततः । संस्कृताः स्याम कृष्णेन संगता धाम संगताः ।।७२।।
कृष्णनारायणः सोऽस्मानवाप्नोतु परेश्वरः । दास्यस्तस्य भवामोऽद्य व्रतेनेच्छाम एव तत् ।।७३ ।।
दुन्दुभिश्च तदा प्राह भवत्यश्चाद्य वै मुदा । स्नात्वा प्रातश्चार्चयन्तु सौवर्णं पुरुषोत्तमम् ।। ७४।।
यथालब्धोपचारैश्च मानसैर्भावगर्भितैः । प्रेमक्षुधाश्रयः कृष्णनारायणो ग्रहीष्यति ।।७९।।
कृष्णनारायणयोग्या यूयं स्थ दिव्यविग्रहाः । कृत्वा व्रतार्चने त्वद्य प्राप्नुवन्तु हरिं वरम् ।।७६।।
इत्युक्त्वा दुन्दुभिस्तस्मात् स्थानादन्यत्र वै ययौ । जया च ललिता चक्रुः पारवती व्रतं प्रभा ।।७७।।
तास्तु स्नात्वा गृहं गत्वा कृत्वा मण्डपमुत्तमम् । त्रयोदश्यां प्रातरेव पुपूजुः पुरुषोत्तमम् ।।७८।।
मध्ये सिंहासनं कृत्वा कानकीं प्रतिमां हरेः । तत्र विन्यस्य चावाह्य ददुर्जलादिकं मुदा ।।७९।।
पञ्चामृतजलैः स्नानं कारयित्वाऽम्बराणि च । आभूषणानि सर्वाणि कुंकुमचन्दनादिकम् ।।८ ० ।।
धूपदीपसुनैवेद्यजलपुष्पफलादिकम् । ताम्बूलव्यजनच्छत्रचामराऽऽरार्त्रिकादिकम् ।।८ १ ।।
प्रदक्षिणं स्तुतिं क्षान्तिं चार्घ्यं पुष्पांजलिं ददुः । देवदेव हरे कृष्णनारायण जगत्प्रभो! ।।८२।।
दासीनां ते कराऽऽदानं कुरु स्मो दास्य एव ह । एवं संकल्प्य कुसुमाञ्जलीन् सगद्गदा ददुः ।।८३ ।।
मध्याह्नेप्येवमेवेश प्रपूज्याऽभोजयन् हरिम् । सायं चापि समर्च्यैव चक्रुर्नीराजनं हरेः ।।८४।।
ददुश्च भोजनं मिष्टं तृप्तस्तुष्टौऽभवद्धरिः । चक्रुस्ता जागरं रात्रौ नक्तं कृत्वा हरेः पुरः ।।८५।।
ननृतुस्ता जगुर्गीतिं मधुरां तालमिश्रिताम् । तावत् प्राविर्बभूवेशः श्रीकृष्णपुरुषोत्तमः ।।८६।।
चतुःस्वरूपो भगवान् प्रत्येकां तामुपाददे । चतूरूपैश्चतस्रस्ता वामे निधाय मालिकाः ।।८७।।
ताभिर्दत्ता नामयित्वा कंधरां समुपाददे । प्रसन्नश्च मुहुस्ताश्च पस्पर्शाऽऽश्लिष्टवान् मुदा ।।८८।।
अगम्यं चाऽवितर्क्यं चाऽभूतं चावर्ण्यमेव च । ताभ्यो दत्वा सुखं शीघ्रं निधाय गरुडोपरि ।।८९।।
नत्वा तु वेधसं प्राप्य यौतकं चाशिषस्तथा ।। विधिना ब्रह्मणा ताश्च नारायणाय चार्पिताः ।।९०।।
विवाहयित्वा प्रययौ कृष्णकान्तः स्वमन्दिरम् । यदक्षरं परं धाम ब्रह्म व्यापकमुत्तमम् ।।९१।।
अन्यधामानि यस्माद्वै प्राविर्भूतानि तद्वरम् । ययौ ताभिस्तु पत्नीभिः श्रीकृष्णपुरुषोत्तमः ।।९२।।
जया च ललिता पारवती प्रभाऽम्बरे परे । व्योम्नि मुक्तान्य एवैता जाताः पत्न्यो हरेश्च ताः ।।९३।।
दिव्या दिव्यप्रियतुल्या मोदन्तेऽक्षरधामगाः । एवं कृत्वा त्रयोदश्यां व्रतं श्रीपुरुषोत्तमे ।।९४।।
मासि श्रीकृष्णपूजां च कृत्वाऽवापुः परं पदम् । स्वल्पस्यापि फलं नित्यं दिव्यं वै चाप्यनन्तकम् ।।९५।।
श्रोष्यन्तीमं पठिष्यन्त्यध्यायं ये कृष्णमानसाः । तेषामपि फलं तद्वद् भविष्यति न संशयः ।।९६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये चतुःसनकादिकाद्यर्थमुत्पादितानां ब्रह्मपुत्रीणां जयाललितापारवतीप्रभाभिधानानां पुरुषो-त्तममासत्रयोदशीव्रतेनश्रीपुरुषोत्तमधाम्नि श्रीकृष्ण-नारायणस्य पत्नीत्वप्राप्तिः, सनकादीनां तु वैराग्य-वृत्तिरित्यादिनिरूपणनामा पञ्चाधिक-त्रिशततमोऽध्यायः ।। १.३०५ ।।
 
</span></poem>