"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०८" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%"> </span></poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
श्रीनारायण उवाच-
शृणु लक्ष्मि! ब्रह्मविष्णुमहेशजनकस्य वै । वैराजपुरुषस्यापि वैराज्ञ्याप्तिर्व्रताद्यथा ।। १ ।।
प्राकृतपुरुषस्याऽस्ति पुत्रः प्रधानपूरुषः । तस्य हिरण्यगर्भाख्यो महाविष्णुः सुतोऽस्ति वै ।। २ ।।
ततो विराडजायत वैराजो वेधसः पिता । तस्यायुः शतवर्षं वै तस्यैव वर्षसंख्यया ।। ३ ।।
यदा पूर्णं भवत्येव तस्यास्ति निधनं ततः । वैराजोऽन्यश्च तत्पश्चाद् वैराज्यं प्रतिपद्यते ।। ४ ।।
एवं वै क्रमशः सृष्टौ वैराजानामसंख्यता । पारम्पर्यप्रवाहेण महाविष्णोर्दिने दिने ।। ५ ।।
एकैकस्य विनाशोऽस्ति वैराजस्येश्वरस्य वै । महाविष्णोर्वर्षमध्ये पञ्चषष्ट्यधित्रिंशतम् ।। ६ ।।
वैराजानां भवंत्येव क्रमेण शतवर्षके । षटत्रिंशत्तु सहस्राणि तथा पञ्चशतानि वै ।। ७ ।।
वैराजानां भवन्त्येव तत्सर्वं वेद्म्यहं प्रिये! । अस्य वै वर्तमानस्य वैराजस्य कथां शृणु ।। ८ ।।
महाविष्णोस्तु साम्राज्ये ऐश्वरीसृष्टिके स्तरे । अष्टावरणपारे वै त्वस्मात्पूर्वो विराट् पुमान् ।। ९ ।।
स्वस्याऽन्तिमस्य वर्षस्याऽन्तिमाह्नस्त्वन्तिमक्षणे । वर्तमानेऽन्तिमवेधोब्रह्माण्डेऽस्तमनक्षणे ।। १० ।।
सम्राडासीत्सहस्राक्षाऽभिधश्चक्रप्रवर्तकः । भक्तिमान् स सहस्राक्षः सत्ये पातालके भुवि ।। ११ ।।
विमानेन सदा याति शृणोति व्योमतन्तुना । स्वच्छद्रव्येण संचष्टे स्पृशति क्षिप्रवायुना ।। १ २ ।।
क्षणेन सर्वलोकानां व्यवहारं करोति च । सर्वसाधनयुक्तस्य गन्तव्यं नाऽवशिष्यते ।। १३ ।।
स्थित्वैकत्र गृहे तस्य प्रजाश्चतुर्दिशास्थिताः । व्यवहरन्तीव निकषा विदन्ति करगं यथा ।। १४।।
सहस्राक्षः स्वयं - सत्यलोके संसदि वेधसः । यात्यायाति यथाकालं पूरितायां महाजनैः ।। १५।।
दिक्पालैर्मनुभिश्चापि सूर्येण शशिना तथा । ऋषिभिश्च महादेवैः सार्वभौमैर्नृपैस्तथा ।। १६।।
तत्रासनं स्वकीयं स न लेभे प्रथमे स्थले । इति वैषम्यदोषेण प्रेरितः स हृदन्तरे ।। १७।।
आहूय ब्रह्मविज्ञानान् पप्रच्छाऽभ्युदयं प्रति । पारमेष्ठ्यादधिकं चोत्तमं स्थानं मिलेत् कथम् ।। १८ ।।
विप्रा विज्ञापयामासुस्तमध्वरवरान् कुरु । अग्निष्टोमं वाजपेयं राजसूयं च वैष्णवम् ।। १९ ।।
महारौद्रं नरमेधं वाजिमेधं वृषक्रतुम् । सौत्रामणिं सुतेष्टिं च वह्निहोत्रं जपादिकम् ।। २० ।।
एतान् यज्ञान् महारंभान् शतसंवत्सरान् कुरु । तेन पुण्येन ते राजन् पारमेष्ठ्योत्तरं पदम् ।। २१ ।।
भविष्यति ध्रुवं राज्यं स्थानं कारय तान्मखान् । शते पूर्णे त्विन्द्रपदं सहस्रे तु रवेः स्थलम् ।। २२।।
ध्रुवराज्यमयुते तु लक्षे तु वेधसः स्थलम् । कोटियज्ञेषु पूर्णेषु शतास्यब्रह्मणः पदम् ।। २३ ।।
यज्ञपरार्धे सम्पूर्णे वैराजपदमाप्यते । न तथाऽऽयुश्च समयः कस्याऽप्यत्र तु गोलके ।। २ ४।।
तस्माद् राजँस्तेन दत्तं भुञ्जीथा भव शान्तिमान् । तृष्णायास्तु पिशाचिन्या अन्तो भोगेन नाप्यते ।। २५ ।।
अत्रैवाप्तान् प्रभोगाँश्च संप्राऽनुभूय सर्वथा । रागद्वेषौ महादोषौ क्षपयित्वा हितं कुरु ।। २६।।
श्रेयं मत्तो महानस्ति लक्ष्म्या बुद्ध्या जनैश्च वा । इति चिन्तयितुर्नैव सुखप्राप्तिर्भवेत् क्वचित् ।।२७।।।
अहमस्मि महानात्माऽऽनन्देन पूरितो हरेः । इति मन्तुर्न वै दुःखं तृष्णादोषादिजं भवेत् ।।२८।
अन्येषामधिकं दृष्ट्वा दुःखं मन्तव्यमेव न । स्वोपार्जितेन यत्प्राप्तं तत् सुखं शान्तिदं मतम् ।।२९।
यदृच्छयोपपन्ने तु वस्तुनि तूद्यमार्जिते । अलंबुद्धिर्भवेद्यस्य स सदात्र सुखी भवेत् ।। ३०।
त्रैलोक्याऽहतशास्तिसाम्राज्यं तवास्ति वै दृढम् । यदि नाप्ता ततः शान्तिरधिकात् का भविष्यति ।।३ १।
अयं मम परश्चेति द्रष्टुर्नास्ति क्वचित् सुखम् । तारतम्यं तु सर्वत्र मायालोकेऽस्ति सर्वथा ।। ३२
प्रकृतौ विकृतौ कार्ये निरतिक्रमवर्जिते । नहि क्वापि परा शान्तिर्लब्धा केनापि भूपते ।।३३।
न कश्चिल्लप्स्यते शान्तिं यदि स्यात्प्रकृतेः पतिः । प्रधानस्य पतिर्वापि काऽन्यस्यात्र कथा नृप ।।३४।।
तस्माच्छान्तिं लभ राजन् मा तृष्णां वर्धय प्रभो । विरेमुश्चेति सन्दिश्य ब्राह्मणाः पारदर्शिनः ।।३५।।
सहस्राक्षस्तु कर्णौ तानदत्वैव मखान् बहून् । कारयामास विधिवत् प्रत्यब्दं तु महत्तमान् ।।३६।
एतैः पुण्यं शतब्रह्मार्जितं प्राप्तं च तेन वै । अथाऽऽयुषोऽन्तिमे वर्षेऽधिमासेऽपरपक्षके ।।।३७।
दिने प्रतिपदि प्रातर्हरेः शुश्राव दुन्दुभिम् । यज्ञेषु वर्तमानस्य सहस्राक्षस्य भूपतेः ।।३८।
पुरुषोत्तममासस्य दुन्दुभिः श्रवणं गतः । अधिमासे द्वितीये तु पक्षे वै प्रतिपद्गते ।। ३९।
कृष्णनारायणः सर्वेश्वरः श्रीपुरुषोत्तमः । यदिष्टं यस्य तद् दास्ये कोटिकल्पैरलभ्यकम् ।।४०।
कोटियज्ञैः कोटिदानैर्यदलभ्यं ददाम्यहम् । अत्र व्रते प्रकर्तव्यं राज्ञा दानं यथाबलम् ।।४१।
पूजनं मे प्रकर्तव्यं यथालब्धोपचारकैः । भोजनं मे च दातव्यं यथायोग्यान्नसद्रसैः ।।४२।
दक्षिणा मे प्रदातव्या यथाश्रद्धा तथा धनैः । परोपकारः कर्तव्यः पुरुषोत्तमतुष्टये ।।।४३।
यदि सम्राट् सार्वभौमश्चतुर्दशभुवां पतिः । यथाविभवं कृष्णं मां पूजयेदुत्तमोत्तमैः ।।४४।
प्रातः स्नानं स्वयं कृत्वा पञ्चरत्नजलेन माम् । सुगन्धसारवार्भिश्च दन्तशुद्धिं प्रकारयेत् ।।४५।
सुगन्धं मञ्जनं दद्यान्नूतनं दन्तधावनम्। सुगन्धजलगण्डूषैर्जिह्वाशुद्ध्यादि कारयेत् ।। ४६ ।।
पुष्परसाग्र्यसारैश्च सुगन्धिभिर्जलैश्च मे । शौचादि कारयेद् राजा हस्तशुद्ध्यादि कारयेत् ।।४७।
चन्दनाक्तसुमृद्भिश्चाऽवयवानां पवित्रताम् । सुगन्धवारिभिश्चाऽद्भिः कारयेत् स्नापयेत्ततः ।।४८।।
दुग्धेन दध्ना चाप्येकाक्षरेण मधुना तथा । शर्कराभिश्चामृतैश्च स्नापयेद् वारिभिस्ततः ।।४९ ।।
सुगन्धितैलसारैश्च मर्दनं कारयेन्नृपः । तीर्थवार्भिः स्नापयेच्च वस्त्रैश्च मार्जयेज्जलम् ।।५ ० ।।
अतिसूक्ष्मातिमूल्यैः सत्सुवर्णतारचन्द्रकैः । मृदुचित्रैश्चातिसूक्ष्मवस्त्रैर्मां शोभयेत् ततः ।।५ १ ।।
राज्यासनार्हसौवर्णैर्मुकुटैः कटकादिभिः । स्वर्णोर्मिका शृंखलाद्यैः कुण्डलैर्हारशेखरैः ।।५ २।।
कोट्यधिकैर्मणिरत्नैर्मौक्तिकैर्नद्धभूषणैः । पुष्परागप्रवालैश्च वैदूर्यैः सूर्यकान्तकैः ।।५ ३ ।।
चन्द्रकान्तैर्मारकतैर्माणिक्यैः स्फटिकैस्तथा । वज्रैर्गारुत्मतैर्मुक्ताभिश्च सत्पद्मरागकैः ।।५४।।
इन्द्रनीलैः पुष्पराजैः कर्केतनैश्च भीष्मकैः । पुलकैः रुधिरैः स्वर्णै राजतैर्भूषणैस्तथा ।।५५ ।।
सामुद्रिकैः खनिजैश्च वह्निजैः स्वर्भवैस्तथा । रत्नमालाविभूषाभिः पूजयेत्परमेश्वरम् ।।५६ ।।
ऊर्णावस्त्रोत्तमैश्चान्यैः कार्पासकैश्च कौशुकैः । वार्क्षैः सुवर्णजैश्चान्यैः रसजैस्त्वक्कृतैश्च वै ।।५७।।
वस्त्रैः संशोभयेत् कृष्णं तैलैः सुगन्धसारकैः । कज्जलैर्नवनीतैश्च मर्द्यद्रव्यैः सुगन्धकैः ।।५ ८।।
सगन्धं कारयेत् कृष्णं कस्तूरीचन्दनादिभिः । कर्पूरैः केसरैर्मिश्रैः पूजयेत् तिलकादिभिः ।।५ ९ ।।
कुंकुमाऽक्षतपुष्पैश्च स्वर्णचम्पककुन्दकैः । पारिजातस्थलपद्मैः कमलैस्तुलसीदलैः ।।६ ० ।।
कल्पपुष्पैः स्वर्णवल्लीकुसुमैः पूजयेत्प्रभुम् । स्वर्णाक्षतैर्वर्धयेच्च हारमालाः समर्पयेत्। ।।६ १ ।।
करपादतले गण्डौ कपोलौ कर्णसीमकौ । भुजौ जंघे नखानोष्ठौ रंगैः संरंजयेद्धरेः ।।६२।।
सुवर्णमणिरत्नादिनद्धोपानद्युतौ पदौ । नक्तकयष्टिकागुच्छशृंखलासहितौ करौ ।।६ ३ ।।
शोभयेत् तिलकं पीतं रक्तं चन्द्रं प्रकारयेत् । धूपं दीपं कारयेच्च भोजनं शतमष्ट च ।।६४।।
अम्ब्लं मधुरं लवणं कटु तिक्तं कषायकम् । यथारुचि यथापेक्षं स्वादु सुगन्धि चार्पयेत्। ।।६५।।
भक्ष्यं भोज्यं चोष्यलेह्ये पेयं चास्वाद्यमित्यपि । अन्नं शाकद्विदलाश्चौदनानि सुफलानि च ।।६६।।
पायसान्नं सुवर्णैः संस्कृतानि सद्रसानि च । अमृताढ्यानि मिष्टानि मृष्टानि दापयेन्नृपः ।।६७।।
मुखवासानि चूर्णानि ताम्बूलं चान्यचर्वणम् । उत्तेजकानि चान्यानि त्वर्पयेद्धरये नृपः ।। ६८ ।।
शीतलान्यपि पेयानि चूर्णितरसवन्ति च । मादकानि विविधानि त्वर्पयेद्धरये नृपः ।।६ ९।।
गायनानि तु राज्ञीभिस्तालवाद्यस्वरान्वितैः । नर्तनैर्हावभावाद्यव्यंग्यरसप्रपूरितैः ।।७० ।।
सखीभिः कारयेद्राजा वर्धयेद् बहुभावनैः । लाजाभिश्चन्दनकणैरक्षतैः स्वर्णतण्डुलैः ।।७ १ ।।
मणिरत्नादिभिर्देवं वर्धयेत्तु पुनः पुनः । जयकारान् कारयेच्च नीराजयेत्प्रगे निशि ।।७२ ।।
शतैः सहस्रकैर्वर्तिकर्पूरादिभिरादरात् । आकटि सप्त चावर्तान् सप्त त्वामस्तकं तथा ।।७३ ।।
ततः सप्ताऽऽवर्तकाँश्च प्रत्येकसप्तचक्रकान् । ततश्च सप्तलहरीरूर्ध्वाऽधःप्रसृताश्चरेत् ।।७४।।
व्यावर्तान्पादयोश्चैवाऽऽवर्तयेत् क्रमशो हरिम् । ततो वस्त्रेण चावर्तांस्त्रीन् हरिं समवर्तयेत् ।।७५ ।।
ततः शंखजलेनापि व्यावर्तानवतारयेत् । आरार्त्रिकं तज्जलेन त्रिवारं समवर्धयेत् ।।७६ ।।
धूपं ततस्त्रिवारं चावर्तयेत्परमेश्वरम् । घण्टावादनमन्येषां वाद्यानां चापि वादनम् ।।७७।।
दुन्दुभिझल्लरीघण्टापटहानतिवादयेत् । ततः स्तुतिं नमस्कारं दण्डवत् प्रार्थनां चरेत् ।।७८ ।।
प्रदक्षिणादिकं कृत्वा पुष्पाञ्जलिमथार्पयेत् । एवं प्रातश्च मध्याह्ने निशि सम्राट् प्रपूजयेत् ।।७९ ।।
शृंगारयित्वा सत्सैन्यं विमाने च गजे रथे । स्थापयित्वा राजधान्युद्यानादौ भ्रामयेद्धरिम् ।।८ ० ।।
जनता वर्धयेत् कृष्णनारायणं पुमुत्तमम् । पुनस्त्वानीय च राजसौधं जलादि चार्पयेत् ।।८ १ ।।
विश्रामयेत् पादसंवाहनाद्यं वर्तयेन्नृपः । भगवत्तोषणार्थे च भूरिदानानि वै ददेत् ।।।८२ ।।
हस्तिदानं वाजिदानं चोष्ट्रघोटकदानकम् । वृषभाऽजप्रदानं च गोगरुडप्रदानकम् ।।८ ३ ।।
शुकदानं सारिकाया मेनाया दानमित्यपि । नराणां दासदासीनां कन्यानां दानमित्यपि ।।८४।।
यानानां वाहनानां च पशूनां दानमित्यपि । कम्बलाम्बरवेषाद्युत्कृष्टवस्तूनि दापयेत् ।।८५ ।।
भवनानि नगराणि क्षेत्राणि पर्वतांस्तथा । सरोवराणि खनिजान् खनींश्चारण्यकानि च ।।८६।।
दद्याद् दाने द्विजातिभ्योऽनाथेभ्योऽन्नाम्बराणि च । वृक्षान् वल्लीः प्रदद्याच्च क्षेत्राणि वाटिकास्तथा ।।८७।।
दद्यान्नदीर्नदाँश्चैवाऽखातान् स्वर्गं महस्तपः । सत्यं लोकं प्रदद्याच्च पातालान्ततलानि च ।।८८।।
देशं प्रदेशं खण्डं च राज्यं द्वीपं च दापयेत् । दाता ब्रह्माण्डनेता चेद् ग्रहीताऽपि तथा भवेत् ।।८९ ।।
मिलेन्नैव ग्रहीता चेत् संकल्प्य हरये ददेत् । विश्वंभरो विश्वपोष्टा विश्वरक्षाकरः प्रभुः ।।९० ।।
गृह्णात्येव न सन्देहो भावनाक्षुधितो हरिः । साम्राज्यमुकुटं दद्याद् दद्याद् राज्ञीं सुतास्तथा ।।९ १ ।।
सर्वे दद्याच्छर्मदाय कृष्णाय परमात्मने । कोशं सैन्यानि राष्ट्राणि दद्याच्छ्रीकेशवाय वै ।। ९२।।
यथाश्रद्धं प्रदद्याच्च सकामायाऽधिकारिणे । सत्पात्राय प्रदद्याच्च नारीभ्योऽपि ददेद् बहु ।। ९३ ।।
बालाभ्यो विधवाभ्यश्च साध्वीभ्यो जीविकां ददेत् । सतीभ्यो योगिनीभ्यश्च रंकाभ्यो भोजनं ददेत् ।।९४।।
सन्तर्पयेद् यज्ञभागैस्त्रिलोकसुरमानवान् । काश्यपान् प्राणिनः सर्वांस्तोषयेदन्नवारिभिः ।।९५ ।।
एतत्सर्वं प्रदद्याद्वा दद्यादेकं च वा नृपः । वित्तशाठ्यं न चेत् कुर्याद् दद्याच्च श्रद्धया यदि ।।९६।।
कांस्यपात्रपुटदानं सुवर्णपुटदानकम् । अष्टावरणसंयुक्तं चतुर्दशदलान्तरम् ।।९७।।
सुवर्णरत्नसंव्याप्तं पुटं दद्यात्पुटानि च । तत्फलं सर्वथा कृष्णनारायणो यथेष्टकम् ।। ९८ ।।
ददाति मास्यधिके वै शाश्वतं बहुतृप्तिदम् । सकामं चापि निष्कामं दास्यामि पुरुषोत्तमः ।। ९९।।
कुर्वन्तु दानं वितरन्तु लक्ष्मीं क्षिपन्तु पात्रे भगवत्प्रबुद्ध्या ।
श्रीकृष्णनारायण एव दाता वैराजकं चापि ददामि राज्यम्।। १०० ।।
इत्येवं दुन्दुभिर्वक्ति मासि श्रीपुरुषोत्तमे । सहस्राक्षः शृणोत्येव श्रीदं तं प्रतिपत्तिथौ ।। १०१ ।।
प्रातरेव तु राजाऽसौ कृष्णनारायणं प्रभुम् । श्रुत्वा तं दुन्दुभिं नत्वाऽपूजयच्छुद्धिमान्नृपः ।। १० २।।
दुन्दुभिना यथाप्रोक्तं राज्ञः श्रद्धा च यादृशी । तथा राज्ञा कृतं सर्वं पूजनं सविसर्जनम् ।। १ ०३।।
अथ दानं ददौ प्रातः पत्नीव्रतद्विजन्मने । आहूय ब्रह्मणः सत्ये लोके संसदि तं द्विजम् ।। १०४।।
ब्राह्ममूर्ते! द्विजश्रेष्ठ! त्वमेव पुरुषोत्तमः । अधिमासाधिदैवात्मन्! फलदाताऽसि मूर्तिमान् ।। १ ०५।।
अहं वै दुन्दुभिं श्रुत्वा करोम्यद्य दिने व्रतम् । वैराजपदलब्ध्यर्थं दानं गृहाण सार्थकम् ।। १ ०६।।
चतुर्दशभुवनानां राजाऽस्मि च ददाम्यहम् । स्वर्णदीजलसाक्ष्येऽत्र वेधसः संसदि द्विज ।। १ ०७।।
चतुर्दशभुवनानि ददामि फललब्धये । दत्तानि च गृहीतानि प्रत्युवाच द्विजोत्तमः ।। १ ०८।।
तावत्पत्नीव्रतरूपे भगवान् पुरुषोत्तमः । प्राविर्बभूव सहसा कोटिभास्करकान्तिमान् ।। १ ०९।।
प्रहसंस्तं सहस्राक्षं प्रोवाच पुरुषोत्तमः । दानं प्राप्तं मया राजन् द्विजरूपेण सर्वथा ।। ११ ०।।
मया दत्तं फलं तस्य ते वैराजपदं ध्रुवम् । आयुषोऽन्ते तु लब्धाऽसि वैराजं पदमैश्वरम् ।। ११ १।।
इति कृत्वा प्रसादं तं नृपं प्रदर्श्य विग्रहम् । तिरोबभूव सहसा स्पृशन् मूर्ध्नि नृपस्य सः ।। १ १२।।
राज्ञा व्रतं तथा पूजां सर्वं वै श्रद्धया कृतम् । ददौ ब्रह्माण्डदानं स यत्र किञ्चिन्न शिष्यते ।। १ १३।।
स्वयं दासोऽभवत्तस्य किंकरो ब्राह्मणस्य वै । वर्षान्तः पूर्णतां प्राप्तः सहस्राक्षः समाधिना ।। १ १४।।
पश्यति स्वकृते चाग्रे वैराजं पदमस्ति यत् । पूर्ववैराजविगमे नैकट्ये दृश्यते हि तत् ।। १ १५।।
इत्येवं वर्तमानेन राज्ञा तेन महात्मना । क्रमयोगाद् दैवयोगात् त्यक्तं देहं नृपात्मकम् ।। १ १६।।
सहस्राक्षशरीरं च विहायेमं तु गोलकम् । दिव्यमार्गे ययौ चेशसृष्टौ यत्रास्ति तत्स्थलम् ।। १ १७।।
प्राप्तवान् स सहस्राक्षो वैराजं पदमैश्वरम् । योऽद्यास्ति नाभिकमलः पिता वै वेधसः प्रभुः ।। १ १८।।
सोऽयं वैराजसाम्राज्यं प्राप्तवान् प्रतिपद्व्रतात् । भूम्ना हैरण्यगर्भेण तथाऽन्यैरीश्वरैरपि ।। १ १९।।
तत्राभिषिक्तो राजा सः योऽसौ नारायणोऽभवत् । यत्कमलेऽभवद् ब्रह्मा यल्ललाटाच्छिवापतिः ।। १ २०।।
यस्य वै हृदयाद्विष्णुर्यस्योदरे त्विदं जगत् । सोऽयं व्रतप्रभावेण सहस्राक्षो नृपः खलु ।। १ २१।।
पुरुषोत्तमसद्भक्त्या जातो नारायणो विराट् । एवं त्वधिकमासस्य मध्योऽर्ध्वप्रतिपद्दिने ।। १ २२।।
व्रतपूजनदानेन फलं ते कथितं प्रिये । प्रसन्नः श्रीहरिस्तत्र किं न ददाति पद्मजे ।। १२३।।
अस्य श्रावयिता चापि पाठकर्तापि तादृशम् । फलं संलप्स्यते लक्ष्मि! वदामि पुरुषोत्तमः ।। १२४।।
नास्तिकश्चाऽश्रद्दधानो मृषावादी प्रदूषकः । न प्रसादं फलं वापि लभते मम निन्दकः । । १२५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये प्राक्सृष्टौ सार्वभौमेन सहस्राक्ष-नामकराज्ञा सहस्रेषु यज्ञेषु कृतेषु ततोऽधिकमासोत्तर-पक्षीयप्रतिपद्व्रतदानादिना प्राप्तं वैराजनारायण-पदमित्यादिनिरूपणनामाऽष्टाधिकत्रिशत-तमोऽध्यायः ।। १.३०८ ।।
 
</span></poem>