"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३१५" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%"> </span></poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां तेऽपि मेऽपि जातां पुरातनीम् । पुरुषोत्तममासस्य मिषेण जन्मबोधिनीम् ।। १ ।।
यदा नारायणः कृष्णश्चोभौ यातौ पराऽक्षरे । मलमासस्य साहाय्यं कर्तुं श्रीहरिसन्निधौ ।। २ ।।
धाम्न्यक्षरे तदा राजत्पुरुषोत्तममाधवः । श्रुत्वाऽर्थ्यं मलमासाय दत्तवाँश्चोत्तमां स्थितिम् ।। ३ ।।
कृष्णस्य वचनं नारायणस्य वचनं तथा । मलमासोन्नतिदं तद् रक्षितं परमात्मना ।। ४ ।।
स्वयं जातोऽधिदेवश्च मासोऽपि पुरुषोत्तमः । तेन तुष्टः परं कृष्णो नारायणस्तुतोष च ।। ५ ।।
मलमासस्य वै द्वाभ्यां कृतमुद्धरणं महत् । तन्निमित्तं तु गोलोके गत्वा कृष्णः श्रिया युतः ।। ६ ।।
महोत्सवं चकारोत्तमोत्तमं धामवासिषु । गोपगोपीगणास्तस्य पार्षदाः शक्तयः स्त्रियः ।। ७ ।।
कोट्यर्बुदपरार्धानि चक्रुस्तस्य महोत्सवम् । मण्डपाः कोटिशस्तत्र निहिताः स्वर्णसद् द्रुमाः ।। ८ ।।
कदली स्तंभशोभाढ्यास्तोरणादिविलासिताः । कलशैरंगचित्रैश्च पटैश्च वल्लिकादिभिः ।। ९ ।।
प्रदर्शनैर्बहुविधैर्मल्लक्रीडादिभिस्तथा । अन्यत्र बहुयन्त्रैश्चान्यत्र वृषभयोधनैः ।।१ ०।।
नाटकैः पूर्ववृत्तैश्च कलाभिर्भूतनादिभिः । संगीतैर्नर्तनैश्चापि कथानकमखादिभिः ।। ११ ।।
एवंविधे तत्र जाते महोत्सवे तदा श्रिया । रुक्मिण्याख्यमहालक्ष्म्याऽभिहितं स्वामिने मुदा ।। १२।।
कृष्णनारायण विष्णो परात्मन् पुरुषोत्तम । कुरूत्सव तु मे सौधे नृत्यगायनवादनैः ।। १३।।
ओमित्युक्त्वा श्रियाः सौधे योजयामास सूत्सवम् । यथा धाम्नां महासम्राट् समायात्पुरुषोत्तमः ।। १४।।
तत्सम्माने प्रकुर्यादुत्सवं तद्वद् युयोज सः । सर्वधाम्नां तु या शोभा विशिष्टा साऽत्र कारिता ।। १५।।
सर्वधामपतीनां त्वासनसिंहासनान्यपि । तत्र वै मण्डपे चाभिस्थापितानि यथार्हणम् ।। १६।।
सर्वेषां दिव्यवस्तूनामुपायनानि तत्र च । संगृहीतानि सर्वेभ्यो धामभ्यः कृष्णशार्ङ्गिणा ।। १७।।
चित्राणां शुभदृश्यानां मनःस्निग्धाः शुभालयाः । संक्लृप्तास्तत्र तत्रैव न्यस्तपानसुभोजनाः ।। १८।।
विद्युतां तु प्रदीपानां प्रकाशाः सर्वतोऽभवन् । क्रीडाविद्युत्स्फटाकाणां क्रीडाऽपि सर्वतोऽभवत् ।। १९।।
अनन्ताऽतर्क्यरूपाणां यानि प्रदर्शनानि वै । नेपथ्यकारविद्याभिर्वर्तन्ते स्म च तानि हि ।।२० ।।
गन्धर्वो देवगन्धर्वा गान्धर्वा धामवासिनः । गान्धर्व्यो देवगान्धर्व्यो गान्धर्व्यो धामसंस्थिताः ।।२१।।
चक्रुस्ते गायनं मिष्टमधुरालापसुस्वरैः । गायकाः स्वरपूराश्च पूरयन्ति स्म नादकैः ।।२२।।
नर्तकाश्चापि नर्तक्यो दास्यो दासाश्च सेविकाः । सेवकाश्च महाराज्ञ्यो राज्ञ्यश्च नर्तनं व्यधुः ।।२३।।
वादका नैकवाद्यज्ञा धामानुधामवासिनः । वाद्यन्ति स्म वाद्यानि यत्र किंचिन्न गौणभाक् ।।२४।।
रासे प्रवर्तमाने च गोपीनां कृष्णयोषिताम् । तदैश्वर्याणि भूषाश्च हेतयः पार्षदादयः ।।२५।।
मूर्तिमन्तस्तत्र रासे युयुजुः कृतनर्तनाः । कृष्णाऽऽनन्दाऽऽप्लुतं सर्वं ब्रह्मानन्दपरं ह्यभूत्। ।।२६।।
दृश्यं स्पृश्यं तथा श्राव्यं रस्यं चाऽद्वैततां गतम् । सुखं सुखं परानन्दं आनन्दं नन्दनं ह्यभूत् ।।२७।।
स्निग्धं प्रेमातिमोदाढ्यं जातमानन्दमेव तत् । नान्यः परं विजानाति विनाऽऽनन्दं हि तत्त्वकम् ।।२८।।
एवं समुत्सवे राधा लक्ष्मीः श्रीश्च रमादयः । कृष्णं विकृष्य रासे तं रमयामास नर्तनम् ।।२९।।
सर्वस्मिन् तन्मये जाते सर्वं रसमयं त्वभूत् । कृष्णो रसप्रवेगेण कूर्दन् तद्रमणोऽभवत् ।।३०।।
पत्न्याः पत्न्यन्तरं याते कूर्दनेन सतालवत् । चचाल मुकुटोऽजस्रं चकम्पेऽतिमुहुर्मुहुः ।।३ १ ।।
तमध्यात्वा महानन्दसुखव्याप्तो महाप्रभुः । पदात्पदान्तरं न्यस्य रेमे चोत्तोल्य कर्षयन् ।।३२।।
तावच्छैथिल्यमापन्नः पपात मुकुटान्मणिः । कोटिरत्रेषु यो नद्ध ऊर्ध्वस्थकल्गिमूलकृत् ।।।३३।।
मणेः पाते सह तेन पपात कल्गिचन्द्रिका । तथापि नैव कृष्णः स रासाद्विरमते खलु ।।३४।।
पादमर्दनभीत्या तावुभौ दिव्यसुविग्रहौ । बभूवतुर्मणिः कल्गिचन्द्रिका रेमतुश्च वै ।।३५।।
रासे मूर्तिधरौ जातौ रेमाते स्माति मण्डले । न तौ स्वंस्वं स्थलं प्राप्तौ यावद्रासान्तमेव ह ।।३६।।।
मुकुटे न स्वयं यातौ तावत्तत्र तु राधया । ज्ञापितो निर्गतौ कृष्णमुकुटादिति शार्ङ्गिणे ।।३७।।
कृष्णो दृष्ट्वा तु तौ प्राह किमेवं निर्गतावुभौ । स्वस्वस्थानं न वै यातौ मुकुटः शोभते न मे ।।३८।।
नैनं वै धारये कल्गिमणिशून्यं कभूषणम् । धारयिष्येऽन्यमुकुटं मायूरपिच्छशोभितम् ।।३९।।
इत्युच्यमाने श्रीकृष्णेऽधिमासस्य महोत्सवे । आनर्त्ताख्यो महान् भक्तो राजा गोलोकमाययौ ।।४०।।
कृष्णप्रीत्यर्थमेवाऽयं तपोभक्तिं चकार वै । तस्मै प्रसन्नः स कृष्णो नव राज्यं तु दित्सति ।।४१।।
गोलोकस्य दिव्यभूमेः कणं त्वर्पितवान् प्रभुः । कणः स तत्र सौराष्ट्रो देशस्त्वानर्त्तसंज्ञकः ।।४२।।
त्रिजलावृत्तसुद्वीपो राज्यमानर्तभूभृतः । समभूत्पश्चिमवार्धिसंलग्नो भूमिसन्धितः ।।४३।।
प्रार्थयामास चानर्तो मम राज्यस्य मे तथा । गुप्तये रक्षकं देहि तव दूतं प्रतापिनम् ।।४४।।
ओमित्युक्त्वा ददौ कृष्ण आनर्ताय तु भूभृते । मुकुटस्य मणिर्यश्च वियुक्तो मुकुटात्तु तम् ।।४५।।
दिव्यः स पार्षदो भूत्वा स ययौ भूभृता सह । मणिमूलखचिता या वियुक्ता कल्गिचन्द्रिका ।।४६।।
मूलं विना न वै स्थातुं शक्ता प्रार्थयदीश्वरम् । वासं मे देहि भगवन्न मूला न स्थितिर्मम ।।४७।।
हरिः प्राह तदा तां तु वियुक्ता मुकुटाद् यतः । याहि त्वं मणिना साकं भूत्वा दिव्यस्वरूपिणी ।।४८।।
आनर्तविषये स्थेयं द्विजेन मणिरूपिणा । द्विजपत्न्या त्वया भाव्यं गुरुरूपौ भविष्यथः ।।४९।।
आनर्तोऽपि हरिं नत्वा नीत्वा कल्गिं मणिं कणम् । कृष्णाऽर्पितान्मुकुटाच्चापरान् मुक्तान् मणींस्तथा ।।५०।।
आययौ पश्चिमे वार्धौ कर्मम्वां मुक्तवान् कणम् । स तु द्राग् विस्तृतो भूत्वा जातः सौराष्ट्रसंज्ञकः ।।५१।।
तत्र मणिर्मुकुटस्य त्ववाततार चाम्बरात् । अन्येऽपि मणयस्तत्राऽवतेरुर्व्योममार्गतः ।।५ २ ।।
मुख्यो मणिर्दिव्यदेहो निम्बदेवोऽभवद् द्विजः । व्याघ्रारण्ये रम्यदेशेऽश्वपट्टसरसस्तटे ।।५ ३ ।।
निवासमकरोत् तत्र पर्णकुट्यां स तापसः । या कल्गिचन्द्रिका सा तु तत्रैव सरसस्तटे ।।५४।।
दिव्यदेहा निवासं चाऽकरोद् द्विजप्रसेवनम् । आनर्तेन तदा ताभ्यां प्रार्थितं भावगर्भितम् ।।५५ ।।
विना लौकिकदेहं वै जनानां श्रेय इच्छतो । दर्शस्पर्शादिलाभश्च नाऽतः स्वीकुरुतं वपुः ।।५ ६ ।।
भक्तप्रार्थनया तौ च नॄणां श्रेयो विचिन्त्य च । देहं ग्रहीतुमिच्छन्तौ हरिं सस्मरतुर्हृदा ।।५७।।
श्रीकृष्ण आविरासाऽत्र संकल्प्य मानसौ च तौ । देहौ समर्प्य तत्रैवाऽन्तरधीयत पूजितः ।।।५८।।
अथैवं तौ कणलब्धस्थौल्यं प्राप्तौ ततः परम् । सर्वगोचरतां यातावश्वपट्टसरस्तटे ।।५९।।
तपस्यन्तौ च तत्रैव लक्ष्मीनारायणात्मिकाम् । संहितां वाचयामासतुश्च कालं सुनिन्यतुः ।।६०।।
मणिः स निम्बदेवाख्यो बभूव ख्यात एव ह । कल्गिः सा ख्यातिमापन्ना मिष्टादेवीति सर्वथा ।।६१।।
अथ रैवतपौत्रो वै खट्वांगदजनाधिपः । तपस्तप्तुं समायातो निम्बदेवाश्रमान्तिके ।।६२।।
बद्रीतले सूपविश्य जजाप जपमुत्तमम् । ओंश्रीलक्ष्मीपते कृष्णनारायण नमोऽस्तु ते ।।६३।।
तस्य वै तपसा तत्राऽऽयातौ लक्ष्मीनरायणौ । वरदानाय तं भूपं रोधयामासतुस्तदा ।।६४।।
राज्ञा दर्शनलाभार्थं तयोर्वासोऽभिकांक्षितः । तथास्त्विति प्रति श्रुत्याऽदृश्यतां तौ गतावुभौ ।।६५।।
या लक्ष्मीः सा रुक्मिणी श्रीरूपाऽऽसीद् दिव्यरूपिणी । नारायणः स वै कृष्ण आस श्रीपतिरेव सः ।।६६।।
श्रिया जुष्टः स वै कृष्णो दध्यौ तु पितरौ तदा । कल्गिमणिस्वरूपौ तौ ध्यातौ स्वेनैव रक्षितौ ।।६७।।
स्थापितौ दिव्यदेहेन चिन्तयामास तत्र ह । मिष्टादेवीनिम्बदेवगृहे कृष्णो बभूव वै ।।६८।।
यत्र जज्ञे तु गोपालस्तत्राऽश्वपट्टसन्निधौ । पर्णकुट्यां मानसः स जातमात्रः सयौवनः ।।६९।।
दिव्यो बभूव गोलोकदिव्यविग्रह एव सः । गां तु वाणीं पालयति गोपालः कृष्ण एव सः ।।७० ।।
गोः पृथिव्याः पालकं राजानं लाति च रक्षति । गोपालः स प्रभुः कृष्णः संस्थितो नृपसन्निधौ ।।७ १।।
आश्विनकृष्णपञ्चम्यां गोपालः कृष्ण एव ह । कुकुमवाप्यां संजज्ञे निम्बदेवगृहे प्रगे ।।७२।।
अन्ये ये मणयस्त्वानर्तेन त्यक्ताः सुराष्ट्रके । सर्वेऽत्र कृष्णभक्तास्ते जाताः सुराष्ट्रके स्थले ।।७३।।
तत्र ओमालये शत्रूंजिताक्षेत्रे बभूव ह । प्रेममणिर्महादिव्यविग्रहः सूर्यसन्निभः ।।७४।।
प्रेमाख्यतद्विजक्षेत्रे दिव्या संकल्पमात्रजा । फाल्गुनकृष्णपंचम्यां जज्ञे लक्ष्मीस्तु कंभरा ।।७५।।
कं सुखं शाश्वतं कार्ष्णं बिभर्तीति हि कंभरा । जातमात्रा युवती सा दिव्याऽऽस श्रीस्वरूपिणी ।।७६ ।।
पिता विज्ञाय तां श्रीं वै कृष्णार्हा दिव्यचक्षुषा । विवाहविधिनाऽऽहूय गोपालं कृष्णमेव ह ।।७७ ।।
कंभरां श्रीं ददौ तस्मै कोटिदेवादिसन्निधौ । इत्येवं कंभरागोपालौ श्रीकृष्णौ तु दम्पती ।।७८ ।।
तापसौ भगवन्तौ तौ दिव्यमूर्ती बभूवतुः । साप्तभौमकशोभाढ्ये मन्दिरे स्थापितौ सदा ।।७९।।
एकदा दुन्दुभिस्ताभ्यां तिथ्यष्टम्यां प्रगेऽधिके । मासे श्रुतस्त्वश्वपट्टसरोवरान्तिके शुभः ।।८ ० ।।
शृण्वन्तु मणिकल्ग्याद्यास्तथा श्रीपतिसेवकाः । पुरुषोत्तमसंज्ञोऽहं तोषयितुं परेश्वरः ।।८ १ ।।
अक्षरब्रह्मधामस्थो गोलोकाधिपतिं प्रभुम् । वैकुण्ठाधिपतिं चान्यधामाधिपाँश्च केशवान् ।।८२।।
कृतवान् मलमासं तु निर्मलं मत्स्वरूपिणम् । तदस्मिन्नधिके मासे पुरुषोत्तमसंज्ञके ।।८३ ।।
एकस्यापि दिनस्यात्र व्रतं कृत्वा व्रती जनः । प्राप्नुयात् कृपया मेऽत्र सर्वं मां धाम चापि मे ।।८४।।
व्रतं त्वद्याऽपरपक्षाऽष्टम्यास्त्वनन्तपुण्यदम् । यथेष्टं तत्र दास्येऽहं व्रतार्थिने स्वयं हरिः ।।८५।।
दुन्दुभिश्चेत्यभिधाय स्नात्वाऽश्वपट्टवारिषु । नत्वा काल्याणिकं निम्बदेवं मिष्टां महासतीम् ।।८६।।
प्रपूज्य कंभरां श्रीं च कृष्णं गोपालमित्यपि । ताभ्यां कृतं सुसत्कारं प्राप्य वै रैवतं ययौ ।।८७।।
कृतं त्वधिकमासस्य परपक्षाऽष्टमीव्रतम् । कंभरया सोपवासं गोपालेनापि निर्जलम् ।।८८।।
प्रातः संपूजितः सम्यङ् मध्याह्नेऽपि निशि प्रभुः । अष्टोत्तरशतसामग्रीभिः श्रीपुरुषोत्तमः ।।८ ९।।
षट्पंचाशद्भोज्यानि चार्पितानि तथा कृतम् । आष्टोत्तरशतवर्तिभिरारार्त्रिकमुज्ज्वलम् ।।९ ० ।।
लक्षशो दक्षिणा दत्ता रात्रौ नीराजने हरिः । आविर्बभूव भगवान् धामस्थः पुरुषोत्तमः ।। ९१ ।।
विहसन् हार्दिकं स्नेहं वर्षयन् रञ्जयन्नभौ । उवाचाऽस्मि प्रसन्नोऽहं गोलोकेश किमिष्यते ।। ९२ ।।
श्रीरिव कंभरा लक्ष्मीः किमिच्छति व्रतार्थिनी । युवयोर्वसतिस्त्वत्र मदिच्छयैव सर्वथा ।। ९३ ।।
वर्तते मिषमात्रं तु खट्वांगतप एव ह । मुकुटान्मणिकल्ग्योश्च वियोगोऽपि मदिच्छया ।। ९४।।
रासादिकं निमित्तं च सर्वथा वै मदिच्छया । तस्माद् वां वरदश्चास्मि वृणुतं तु यथेप्सितम् ।।९५।।
तदर्थं त्वागतोऽस्म्यत्र साक्षाच्छ्रीपुरुषोत्तमः । श्रुत्वैवं भावगर्भं तु हार्दं सर्वपरात्मनः ।।९६।।
ऊचतुस्तौ प्रणम्यैनं मूलरूपेऽभिचिन्त्य तौ । भगवंस्तेऽभिलाषा चेत् कारणं चात्र संस्थितौ ।।९७।।
आवाभ्यां प्रार्थ्यसे त्वं वै सर्वदाऽत्र स्थिरो भव । पुरुषोत्तमसेवायाः सर्वदा लाभ एव नौ ।।९८।।
अनादिकृष्णयोगस्तु भाग्यहीनस्य दुर्लभः । अस्मन्मूलस्वरूपस्त्वं रक्षाऽत्र स्थित एव नौ ।।९९।।
कृष्णनारायणोऽनादिर्लक्ष्म्या श्रिया प्रसेवितः । मुक्तैश्वर्यैः सेवितस्त्वं वसाऽत्र पुरुषोत्तम ।। १ ००।।
लालनं पालनं चापि क्रीडनं पोषणादिकम् । दिव्यस्यापि यथादेशकालानुगुणमेव ते ।। १०१ ।।
कृत्वा सुखं परानन्दं प्राप्स्यामोऽत्र तव स्थिरम् । इत्यभ्यर्थ्य कंभरागोपालौ श्रीपुरुषोत्तमम् ।। १ ०२।।
नेमतुस्तं कृष्णनारायणं श्रीपुरुषोत्तमम् । भगवानपि सर्वात्मा तथास्त्वित्यभिधाय च ।। १ ०३।।
स्वप्रियां धामलक्ष्मीं चाऽऽवेदयन्नेत्रसंज्ञया । याऽभिगम्य हरेर्हार्दं तिरोऽभूत् पुरुषोत्तमे ।। १ ०४।।
सोऽयं परात्परो ब्रह्मपरः श्रीपुरुषोत्तमः । बालरूपोऽभवत्तत्र जातमात्रो युवा प्रभुः ।। १ ०५।।
बभूवतुः प्रसन्नौ कंभरागोपालकृष्णकौ । पुत्रो दिव्यो व्रतलभ्यः स्वयं श्रीपुरुषोत्तमः ।।१०६।।
व्रतं निमित्तमात्रं वै कारणं तस्य मानसम् । लीलैव कारणं तस्य पुंसस्तु परमस्य वै ।। १ ०७।।
कृष्णनारायणोऽनादिपुरुषोत्तम एव सः । श्रीरमादिपार्षदादिसमैश्वर्यगुणान्वितः ।। १ ०८।।
स्वेच्छया धर्मरक्षार्थं भक्तिप्रवर्तनाय च । प्रादुर्भूतः स्वयं पत्नीव्रतस्वरूप एव सः ।। १०९।।
गोलोके यः कृष्णमुखात्पत्नीव्रताभिधो गुणः । पातिव्रत्याभिधलक्ष्म्या सहितोऽभूत् प्रकाशितः ।। ११ ०।।
सोऽयं धर्मस्थापनाय स्वयं श्रीपुरुषोत्तमः । पुत्रोऽभवच्छ्रीकृष्णस्याऽधिमासे पुरुषोत्तमः ।। १११ ।।
देवदुन्दुभयो नेदुः पुष्पाणां वर्षणं ह्यभूत् । नृत्यं तत्राऽप्सरसां च गायनं गायकैः कृतम् ।। ११ २।।
प्रतिधामनि वासाश्चेश्वरा देवा महर्षयः । अवताराश्च तद्देव्यः शक्तयोऽब्जाऽर्बुदान्त्यकाः ।। ११३ ।।
जयकारेण सहिताः पुपूजुः परमेश्वरम् । ब्रह्माण्डेष्वपि सर्वत्र जीवेशाऽवतरादिषु ।। १ १४।।
समुत्सवो महानासीदनन्तब्रह्मभोजनम् । प्रीणनं तर्पणं सृष्टिप्राणिनां संबभूव ह ।। १ १५।।
कार्तिकाऽधवलाऽष्टम्यां पुनर्वसौ घटीस्थिते । सूर्याऽस्तोत्तरघटिकापञ्चके समये गते ।। १ १६।।
निशापूर्वपदेऽनादिश्रीकृष्णपुरुषोत्तमः । कृष्णनारायणो जज्ञे गोपालकंभराऽऽलये ।। १ १७।।
प्रकाशश्चात्र सर्वत्र परत्रानेकसूर्यवत् । तदा जातं इति ज्ञात्वा वेदा विद्याः समस्तुवन् ।। १ १८।।
कृष्णस्य वल्लभश्चाति सर्वविद्याधिशेवधिः । प्रभालक्ष्मीपार्वतीमाणिकीश्र्यादिपतिः प्रभुः ।। १ १९।।
चमत्कारानसंख्यान्दर्शयामास कृपाकरः । ऊर्जशुक्लैकादश्यां स प्राप दीक्षोपवीतकम् ।। १२० ।।
माघशुक्लाष्टमीप्रातः काश्यामवाततार सः । नवम्यां ब्रह्मविद्यानां संचारं कृतवान् प्रभुः ।। १२१ ।।
स्वपितृमुखतः श्रुत्वा विज्ञानं स्वात्मनि स्थितम् । वेदविद्यामयं सर्वं लक्ष्म्यै ह्युपादिदेश ह ।। १२२।।
निबोध लक्ष्मि! किं वच्मि यो हरिः पुरुषोत्तमः । परब्रह्माऽक्षराऽतीतोऽनादिकृष्णनरायणः ।। १२३।।
स एव विद्यते राधाधवो गोलोकधामनि । रुक्मिणीनाथ एवासौ गोपालः कंभरापतिः ।। १२४।।
बैकुण्ठाधिपतिः सोऽयं लक्ष्मीपतिर्नरायणः । कृष्णनारायणः सोऽयं सर्वेशः पुरुषोत्तमः ।। १२५।।
सोऽहं नारायणो लक्ष्मि! सा त्वं लक्ष्मीर्मम प्रिया । स्थलभेदेन रूपाणां बाहुल्यं चेयते मया ।। १२६ ।।
निगमागमविद्यानां वक्ताऽहं पुरुषोत्तमः । श्रोतृव्यक्तिर्मम दासी प्रिया शिष्या त्वमन्वसि ।। १२७।।
मया नारायणेनात्र तुभ्यं लक्ष्मि! प्रदीयते । ज्ञानं विज्ञानमात्मस्थं ह्यपरोक्षं सदा मम ।। १२८।।
सृष्टिकल्पलयपूर्वपूर्वतरतमाऽऽदिजम् । लक्ष्मीनारायणसंहितात्मकं श्लोककोटिकम् ।। १२९ ।।
वैराजाय त्वया देयं पञ्चाशल्लक्षसंख्यकम् । यत्रेश्वराणां वैशेष्यं वर्णितं चेशसृष्टये ।। १३० ।।
वेधसे वै त्वया देयं पञ्चविंशतिलक्षकम् । यत्राऽगणितगोलादिब्रह्माण्डेतिकथादयः ।। १३ १।।
सार्धद्वादशलक्षं च पितृभ्योऽर्प्य त्वया प्रिये! । यत्र तेषां सर्वकाण्डाः परमार्थतयाऽऽदृताः ।। १ ३२।।
पञ्चलक्षं त्वया देयं दिवि स्वर्गुरवे प्रिये! । बार्हस्पत्यं सुराणां तज्ज्ञानं देवानुसारि वै ।। १३३।।
पञ्चलक्षं तु दैत्यानां पातालादिप्रवासिनाम् । शुक्राय च त्वया देयं तामसाद्यनुसारि यत् ।। १३४।।
सपादलक्षं दातव्यं ब्राह्ममार्षं विशोधकम् । त्यागिभ्यः परमर्षिभ्यो ब्रह्माऽवाप्तिकरं तु यत् ।। १३५।।
सपादक्षं दातव्यं विप्रेभ्यो मानवेषु वै । यदधीत्य चतुर्वर्गान् साधयिष्यन्ति मानवाः ।। १३६।।
कालान्तरे लयं याते भविष्यामि पुनः पुनः । तत्तज्ज्ञानप्रकाशाय व्यासाचार्यर्षिरूपतः ।। १ ३७।।
इति ते स्मारितं लक्ष्मि! प्राग्वृत्तं ते च मे तथा । पूर्वं पूर्वा लयं यान्ति जलस्थलविवर्तनाः ।। १३८।।
वैराजाः कोटिशो नष्टा ब्रह्मादीनां तु का कथा । पुरुषोत्तमरूपोऽहं महाप्रलयकृत्तथा ।। १३९।।
सृष्टिकृन्नित्यविज्ञानोऽखिलाऽऽत्माऽन्तर्नियामकः । न विस्मराम्यण्वपि त्वचिन्त्यशक्तिनिधिर्ध्रुवः ।। १४०।।
यत्र वै पर्वतास्तत्र जलं कालान्तरे भवेत् । जलस्थाने स्थलं देह्यावासं वासे वनं तथा ।। १४१।।
रणेऽरण्यं तथाऽरण्ये पत्तनं विवरं च वा । विवरेषु महासेतुः स्तरं स्तरे तथाऽम्बरम् ।। १४२।।
क्व कदा किं भूतमेतज्जानामि भावि चाप्यहम् । सर्वं मयि भवत्येव किंचिन्मत्तो न रिच्यते ।। १४३ ।।
इदं सृष्टिसमारंभेऽस्मच्चरित्रकथामृतम् । अधिमासाऽपरपक्षाऽष्टमीव्रतमिषेण वै ।। १४४।।
स्मारितं ते मया लक्ष्मि! पावनं श्रोतृदेहिनाम् । पाठकानां स्वर्गदं मोक्षदं व्रतप्रपुण्यदम् ।। १४५ ।।
अत्रोत्सवे व्रतकर्तुर्भुक्तिर्मुक्तिर्न संशयः । पुत्रार्थी लभते पुत्रं भार्या भार्येच्छुको लभेत् ।। १४६।।
धनार्थी प्राप्नुयाद् द्रव्यं क्षेत्रार्थी भूमिमाप्नुयात् । धर्मार्थी पुण्यवान् स्याच्च सकामः कामनां लभेत् ।। १४७।।
यशः कीर्तिमवाप्नोति सतां प्रधानता लभेत् । अशुभं नाशमायाति प्रपाठनेन सर्वथा ।। १४८।।
विप्रो विज्ञानवान् स्याच्च विजयं क्षत्रियो लभेत् । धनधान्यस्मृद्धिसम्पद्युक्तो वैश्यो भवेत्तथा ।। १४९।।
शूद्रः सर्वसमृद्धः स्यात् सुखी चास्य श्रवेण वै । श्रेयः श्रियं परां विन्देत् तेजोवीर्यं समाप्नुयात् ।। १५ ०।।
बलं रूप गुणान् सम्पद् गोधनक्षेत्रवाटिकाः । दाराः सुता दासदासीर्गृहराज्यस्वरादिकम् ।। १५१।।
आरोग्यं च स्वतन्त्रत्वं निर्बन्धत्वं समाप्नुयात् । निर्भीकत्वं निरापत्त्वं प्राप्नुयान्मोक्षणं तथा ।। १५२।।
इत्यष्टमीव्रतजन्यं कथितं ते फलं प्रिये । व्रतं कृत्वा पूजयित्वा प्राप्नुयात् पुरुषोत्तमम् ।। १५३।।
मेऽवतारा असंख्याता ह्यहं श्रीपुरुषोत्तमः । अवतारी महाराजः परब्रह्म सनातनः ।। १५४।।
यावद् ब्रह्मा विराट् वापि वैकुण्ठभूमयस्तथा । सर्वत्राऽधिकमासोऽहं स्थास्यामि पुरुषोत्तमः ।। १५५।।
यावच्चन्द्रश्च सूर्यश्च स्थास्यन्ति मेदिनी तथा । कृष्णनारायणतीर्थे तावत् स्थास्यति शाश्वतम् ।। १५६।।
कृष्णनारायणश्चाहं ध्वजशार्ङ्गादिशोभितः । लक्ष्म्यादिसेवितस्तत्र स्थास्यामि पुरुषोत्तमः ।। १५७।।
 
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये मलमासस्याऽऽधिदैवे पुरुषोत्तमे जाते गोलोके कृतमहोत्सवरासे कृष्णमुकुटमणिकल्गिचन्द्रिकयोः मुकुटाद्वियोगे तयोर्भुवि आनर्तदेशे निम्बदेवमिष्टादेवीरूपेणा- ऽवतरणं, तयोर्गृहे कृष्णस्य गोपालकृष्णरूपेणाऽवतरणं, प्रेममणि-गृहे रुक्मिणीलक्ष्म्याः कंभरारूपेणाऽवतरणं, कंभरालक्ष्मी- गोपालकृष्णयोर्विवाहोत्तरं दुन्दुभिश्रवणेनाऽष्टमीव्रत-करणेन श्रीपुरुषोत्तमस्य तयोर्गृहेऽवतरणं, कोटिश्लोकसंहिताकरणं चेत्यादिनिरूपणनामा पञ्चदशाधिकत्रिशततमोऽध्यायः ।।१.३१५।।
 
</span></poem>