"विष्णुपुराणम्/चतुर्थांशः/अध्यायः १५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
कर्षणाच्चासावपि सङ्कर्षणाख्यमवाप ।। ४-१५-१५ ।।
 
ततः सकलजगन्महातरुमूलभूतो भूतातीतभविष्यदादिसकल-सुरासुर-मुनिमनुज-मनसा-मप्यगोचरोऽब्जभवप्रमुखैरनलप्रमुखैश्व प्रणम्यावनिभारावता रणाय प्रसादितो भगवाननादिमध्यो देवकीगर्बेदेवकीगर्भे समवततार वासुदेवः ।। ४-१५-१६ ।। ३०
 
ततूप्रसादविवद्धितमानाभिमानातत्प्रसादविवर्द्धितमानाभिमाना च योगनिद्रा नन्दगोपपत्नया यशोदाया गर्भमधिष्ठितवती ।। ४-१५-१७ ।।
 
सुप्रसन्नादित्यचन्द्रादिग्रहमव्यालादिभयं सुस्थमानसभखिलमवैतज्जगदपास्त धर्म्मभवत् तस्मिंश्व पुण्डरीकनयने जायमाने ।। ४-१५-१८ ।।