"अग्निपुराणम्/अध्यायः ३४६" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
 
पङ्क्तिः १:
{{अग्निपुराणम्}}
 
<poem><span style="font-size: 14pt; line-height: 170%">
<poem>
काव्यगुणविवेकः ।
 
पङ्क्तिः ५९:
तस्य प्र्सादः सौभाग्यं यथासङ्‌ख्यं प्रशस्तता ।। ३४६.१८ ।।
 
काको राग इकति प्राज्ञैः षट् प्रपञ्चविपञ्चिताः । पाको राग इति प्राज्ञैः पाठभेदः
सुप्रसिद्धार्थपदता प्रसाद इति गीयते ।। ३४६.१९ ।।
 
पङ्क्तिः ८२:
इत्यादिमहापुराणे आग्नेये काव्यगुणविवेको नाम षट्‌चत्बारिंशदधिकत्रिशततमोऽध्यायः ।।
 
</span></poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३४६" इत्यस्माद् प्रतिप्राप्तम्