"गरुडपुराणम्/आचारकाण्डः/अध्यायः २०७" इत्यस्य संस्करणे भेदः

आचारकाण्डः using AWB
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 170%">
<poem>
श्रीगरुडमहापुराणम् २०८
सूत उवाच ।
पङ्क्तिः ४६:
मात्रावृत्तानि चोक्तानि वर्णवृत्तानि वच्मि वै ॥ १,२०८.१८ ॥<br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे छन्दः शास्त्रे आर्यावृत्तादिछन्दोलक्षणनिरूपणं नामाष्टोत्तरद्विशततमोऽध्यायः
</span></poem>
 
[[वर्गः:आचारकाण्डः]]