"उपनिषदः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
# [[छान्दोग्योपनिषद्]] = साम वेदः, मुख्योपनिषद्
# [[बृहदारण्यकोपनिषद्]] = शुक्लयजुर्वेदः, मुख्योपनिषद्
# [[ब्रह्म उपनिषद्ब्रह्मोपनिषद्]] = कृष्णयजुर्वेदः, संन्यासोपनिषद्
# [[कैवल्य उपनिषद्कैवल्योपनिषद्]] = कृष्णयजुर्वेदः, शैवोपनिषद्
# [[जाबाल उपनिषद् (यजुर्वेदः)]] = शुक्लयजुर्वेदः, संन्यासोपनिषद्
# [[श्वेताश्वतर उपनिषद्श्वेताश्वतरोपनिषद्]] = कृष्णयजुर्वेदः, सामान्योपनिषद्
# [[हंस उपनिषद्हंसोपनिषद्]] = शुक्लयजुर्वेदः, योगोपनिषद्
# [[आरुणेय उपनिषद्आरुणेयोपनिषद्]] = साम वेदः, संन्यासोपनिषद्
# [[गर्भ उपनिषद्गर्भोपनिषद्]] = कृष्णयजुर्वेदः, सामान्योपनिषद्
# [[नारायण उपनिषद्नारायणोपनिषद्]] = कृष्णयजुर्वेदः, वैष्णवोपनिषद्
# [[परमहंस उपनिषद्परमहंसोपनिषद्]]= शुक्लयजुर्वेदः, संन्यासोपनिषद्
# [[ब्रह्मब्ब्रह्म-बिन्दु-उपनिषद्बिन्दूपनिषद्]] = कृष्णयजुर्वेदः, योगोपनिषद्
# [[अमृत-नाद उपनिषद्]] = कृष्णयजुर्वेदः, योगोपनिषद्
# [[अथर्व-शिर उपनिषद्]] = अथर्ववेदः, शैवोपनिषद्
"https://sa.wikisource.org/wiki/उपनिषदः" इत्यस्माद् प्रतिप्राप्तम्