"पञ्चतन्त्रम् ०२" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
 
==वर्धमानवृत्तान्तः==
<poem><span style="font-size: 14pt; line-height: 170%">
<poem>
अथातः प्रारभ्यते मित्रभेदो नाम प्रथमं तन्त्रम्। यस्यायम् आदिमः श्लोकः
 
वर्धमानो महान् स्नेहः सिंहगोवृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः॥१.१॥
 
तद् यथानुश्रूयते। अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तत्र धर्मोपार्जितभूरिविभवो वर्धमानको नाम वणिक्पुत्रो बभूव। तस्य कदाचिद् रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना। तत् प्रभूतेऽपि वित्तेर्थोपायाश्चिन्तनीयाः कर्तव्याश्चेति। यत उक्तं च..
 
कर्तव्याश्चेति। यत उक्तं च..
नहि तद्विद्यते किञ्चिद्यदर्थेन न सिध्यति।
यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ १.२॥
 
यस्यार्यस्तस्ययस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमान्लोके यस्यार्थाः स च पण्डितः॥ १.३॥
 
Line ३५ ⟶ ३४:
त्यक्त्वा जनयितारं स्वं निःस्वं यच्छति दूरतः॥१.९॥
 
गतवयसामपि पुंसाम्येषामर्थापुंसां येषामर्था भवन्ति ते तरुणाः।
अर्थोअर्थे तु ये हीना वृथास्ते यौवनेपि स्युः ॥१.१०॥
 
स चार्थः पुरुषाणां षड्भिरुपायैर्भवति भिक्षया अंड़्पसॆवयानृपसॆवया क्ड़्षिकर्मणाकृषिकर्मणा विद्यॊपार्जनॆन व्यवहारॆण वणिक्कर्मणा वा। सर्वॆषाम् अपि तॆषाम्̣तॆषां वाणिज्यॆनातिरस्क्ड़्तॊ र्थलाभःवाणिज्यॆनातिरस्कृतोऽर्थलाभः स्यात्। उक्तम्̣उक्तं च यतः
 
क्ड़्ताकृता भिक्षानॆकैर् वितरति अंड़्पॊनृपो नोचितम् अहो
क्ड़्षिःकृषिः क्लिष्टा विद्या गुरुविनयव्ड़्त्त्यातिविषमा।गुरुविनयवृत्त्त्याऽतिविषमा।
कुसीदाद् दारिद्र्यम्̣दारिद्र्यं परकरगतग्रंथिशमनान्
मंयॆमन्यॆ वाणिज्यात् किम् अपि परमम्̣परमं वर्तनम् इह॥पञ्च_१.११॥
 
उपायानाम्̣उपायानां च सर्वॆषाम् उपायः पण्यसम्̣ग्रहः।पण्यसंग्रहः।
धनार्थम्̣धनार्थं शस्यतॆ हॆ ऎकस्ह्येकस् तद्अंयःतदन्यः सम्̣शयात्मकः॥पञ्च_१संशयात्मकः॥पञ्च_१.१२॥
 
तच् च वाणिज्यम्̣वाणिज्यं सप्तविधम् अर्थागमाय स्यात्। तद् यथा गांधिकव्यवहारः, निक्षॆपप्रवॆशः, गॊष्ठिककर्म, परिचितग्राहकागमः, मिथ्याक्रयकथनम्, कूटतुलामानम्, दॆशांतराद् भांडानयनम्̣भांडानयनं चॆति। उक्तम्̣उक्तं
 
पण्यानाम्̣पण्यानां गांधिकम्̣गांधिकं पण्यम्̣पण्यं किम् अंयैःअन्यैः काञ्चनादिभिः।
यत्रैकॆन च यत् क्रीतम्̣क्रीतं तच् छतॆन प्रदीयतॆ॥पञ्च_१.१३॥
 
निक्षॆपॆ पतितॆ हर्म्यॆ श्रॆष्ठी स्तौति स्वदॆवताम्।
निक्षॆपी म्रियतॆ तुभ्यम्̣तुभ्यं प्रदास्याम्य् उपयाचितम्॥पञ्च_१.१४॥
 
गॊष्ठिककर्मनियुक्तः श्रॆष्ठी चिंतयति चॆतसा ह्ड़्ष्टः।हृष्टः।
वसुधा वसुसंपूर्णा मयाद्य लब्धा किम् अंयॆन॥पञ्च_१अन्यॆन॥पञ्च_१.१५॥
 
परिचितम् आगच्छंतम्̣आगच्छंतं ग्राहकम् उत्कंठ्या विलॊकयासौ।
ह्ड़्ष्यतिहृष्यति तद्धनलब्धॊ यद्वत् पुत्रॆण जातॆन॥पञ्च_१.१६॥
 
अंयच्अन्यं
पूर्णापूर्णॆ मानॆ परिचितजनवञ्चनम्̣परिचितजनवञ्चनं तथा नित्यम्।
मिथ्याक्रयस्य कथनम्̣कथनं प्रक्ड़्तिर्प्रकृतिर् इयम्̣इयं स्यात् किरातानाम्॥पञ्च_१.१७॥
 
द्विगुणम्̣द्विगुणं त्रिगुणम्̣त्रिगुणं वित्तम्̣वित्तं भांडक्रयविचक्षणाः।
प्राप्नुवंत्य् उद्यमाल् लॊका दूरदॆशांतरम्̣दूरदॆशांतरं गताः॥पञ्च_१.१८॥
 
इत्य् ऎवम्̣ऎवं संप्रधार्य मथुरागामीनि भांडांय्भांडानि आदाय शुभायाम्̣शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगलव्ड़्षभमंगलवृषभो सम्̣जीवकनंदकनामानौसंजीवकनंदकनामानौ ग्ढ़ॊत्पन्नौगृहोत्पन्नौ धूर्वॊढारौ स्थितौ। तयॊर् ऎकः सम्̣जीवकाभिधानॊसंजीवकाभिधानॊ यमुनाकच्छम्
अवतीर्णः संपंकपूरम् आसाद्य कलितचरणॊ युगभंगम्̣युगभंगं विधाय विषसाद।निषसाद।
अथ तम्̣तं तद्अवस्थम् आलॊक्य वर्धमानः परम्̣परं विषादम् आगमत्। तद् अर्थम्̣अर्थंस्नॆहार्द्रह्ड़्दयस्स्नॆहार्द्रहृदयस् त्रिरात्रम्̣त्रिरात्रं प्रयाणभंगम् अकरॊत्। अथ तम्̣तं विषंणम्विषण्णम् आलॊक्य साड़्थिकैर्सार्थिकैर् अभिहितम् भॊः श्रॆष्ठिन्! किम् ऎवम्̣ऎवं व्ड़्षभस्यवृषभस्य क्ड़्तॆकृते सिम्̣हव्याघ्रसमाकुलॆसिंहव्याघ्रसमाकुलॆ बह्व्अपायॆस्मिन्बह्वपायॆस्मिन् वनॆ समस्तसार्थस् त्वया संदॆहॆ नियॊजितः। उक्तम्̣उक्तं
 
न स्वल्पस्य क्ड़्तॆकृते भूरि नाशयॆन् मतिमान् नरः।
ऎतद् ऎवात्र पांडित्यम्̣पांडित्यं यत् स्वल्पाद् भूरिरक्षणम्॥पञ्च_१.१९॥
 
अथासौ तद् अवधार्य सम्̣जीवकस्यसंजीवकस्य रक्षापुरुषान् निरूप्याशॆषसार्थम्̣निरूप्याशॆषसार्थं नीत्वा प्रस्थितः। अथ रक्षापुरुषा अपि बह्व्अपायम्̣बह्व्अपायं तद्वनम्̣तद्वनं विदित्वा सम्̣जीवकम्̣संजीवकं परित्यज्य प्ड़्ष्ठतॊपृष्ठतॊ गत्वांयॆद्युस्गत्वान्यॆद्युस् तम्̣तं सार्थवाहम्̣सार्थवाहं मिथ्याहुः स्वामिन्, म्ड़्तॊमृतोऽसौ सौ सम्̣जीवकः।संजीवकः। अस्माभिस् तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना सम्̣स्क्ड़्तःसंस्कृतः इति।
 
तच् छ्रुत्वा सार्थवाहः क्ड़्तज्ञतयाकृतज्ञतया स्नॆहार्द्रह्ड़्दयस् तस्यौर्ध्वदॆहिकक्रिया व्ड़्षॊत्सर्गादिकाःवृषोत्सर्गादिकाः सर्वाश् चकार। सम्̣जीवकॊसंजीवकॊ प्य् आयुःशॆषतया यमुनासलिलमिश्रैः शिशिरतरवातैर् आप्यायितशरीरः कथम्̣चिद्कथंचिद् अप्य् उठायउत्थाय यमुनातटम् उपपॆदॆ। तत्र मरकतसद्ड़्शानिमरकतसदृशानि बालत्ड़्णाग्राणिबालतृणाग्राणि भक्षयन् कतिपयैर् अहॊभिर् हरव्ड़्षभहरवृषभ इव पीनः ककुद्मान् बलवाम्̣श्बलवांश्सम्̣व्ड़्त्तः।संवृत्तः। प्रत्यहम्̣प्रत्यहं वल्मीकशिखराग्राणि श्ड़्ंगाभ्याम्̣शृंगाभ्यां विदारयन् गर्जमान आस्तॆ। साधु चॆदम् उच्यतॆ
 
अरक्षितम्̣अरक्षितं तिष्ठति दॆवरक्षितम्̣दॆवरक्षितं
सुरक्षितम्̣सुरक्षितं दॆवहतम्̣दॆवहतं विनश्यति।
जीवत्य् अनाथॊ पिअनाथॊऽपि वनॆ विसर्जितः
क्ड़्तप्रयत्नॊकृतप्रयत्नॊऽपि पि ग्ढ़ॆगृहे विनश्यति॥पञ्च_१.२०॥
अथ कदाचित् पिंगलकॊ नाम सिम्̣हःसिंहः सर्वम्ड़्गपरिव्ड़्तःसर्वमृगपरिवृतः पिपासाकुल उदकपानार्थम्̣उदकपानार्थं यमुनातटम् अवतीर्णः सम्̣जीवकस्यसंजीवकस्य गंभीरतररावम्̣गंभीरतररावं दूराद् ऎवाश्ड़्णॊत्।ऎवाशृणोत्। तच् छ्रुत्वातीव व्याकुलह्ड़्दयःव्याकुलहृदयः ससाध्वसम् आकारम्̣आकारं प्रच्छाद्य बटतलॆवटतलॆ चतुर्मंडलावस्थानॆनावस्थितः। चतुर्मंडलावस्थानम्̣चतुर्मंडलावस्थानं त्व् इदम्̣इदं सिम्̣हःसिंहः सिम्̣हानुयायिनःसिंहानुयायिनः काकरवाः किव्ड़्त्ताकिंवृत्ता इति।
 
अथ तस्य करटकदमनकनामानौ द्वौ श्ड़्गालौशृगालौ मंत्रिपुत्रौ भ्रष्टाधिकारौ सदानुयायिनाव् आस्ताम्। तौ च परस्परम्̣परस्परं मंत्रयतः। तत्र दमनकॊ ब्रवीत्दमनकॊऽब्रवीत् भद्र करटक, अयम्̣अयं तावद् अस्मत्स्वामी पिंगलक उदकग्रहणार्थम्̣उदकग्रहणार्थं यमुनाकच्छम् अवतीर्य स्थितः। स किम्̣किं निमित्तम्̣निमित्तं पिपासाकुलॊपिपासाकुलॊऽपि पिनिवृत्त्य निव्ड़्त्त्य व्यूहरचनाम्̣व्यूहरचनां विधाय दौर्मनस्यॆनाभिभूतॊ त्रदौर्मनस्यॆनाभिभूतॊऽत्र बटतलॆवटतलॆ स्थितः।
अथ कदाचित् पिंगलकॊ नाम सिम्̣हः सर्वम्ड़्गपरिव्ड़्तः पिपासाकुल उदकपानार्थम्̣ यमुनातटम् अवतीर्णः सम्̣जीवकस्य गंभीरतररावम्̣ दूराद् ऎवाश्ड़्णॊत्। तच् छ्रुत्वातीव व्याकुलह्ड़्दयः ससाध्वसम् आकारम्̣ प्रच्छाद्य बटतलॆ चतुर्मंडलावस्थानॆनावस्थितः। चतुर्मंडलावस्थानम्̣ त्व् इदम्̣ सिम्̣हः सिम्̣हानुयायिनः काकरवाः किव्ड़्त्ता इति।
 
करटक आह भद्र किम् आवयॊर् अनॆन व्यापारॆण उक्तम्̣उक्तं च यतः
अथ तस्य करटकदमनकनामानौ द्वौ श्ड़्गालौ मंत्रिपुत्रौ भ्रष्टाधिकारौ सदानुयायिनाव् आस्ताम्। तौ च परस्परम्̣ मंत्रयतः। तत्र दमनकॊ ब्रवीत् भद्र करटक, अयम्̣ तावद् अस्मत्स्वामी पिंगलक उदकग्रहणार्थम्̣ यमुनाकच्छम् अवतीर्य स्थितः। स किम्̣ निमित्तम्̣ पिपासाकुलॊ पि निव्ड़्त्त्य व्यूहरचनाम्̣ विधाय दौर्मनस्यॆनाभिभूतॊ त्र बटतलॆ स्थितः।
 
अव्यापरॆषुअव्यापारॆषु व्यापारम्̣व्यापारं यॊ नरः कर्तुम् इच्छति।
करटक आह भद्र किम् आवयॊर् अनॆन व्यापारॆण उक्तम्̣ च यतः
स ऎव निधनम्̣निधनं याति कीलॊत्पाटीव वानरः॥ १.२१॥
 
</span></poem>
अव्यापरॆषु व्यापारम्̣ यॊ नरः कर्तुम् इच्छति।
स ऎव निधनम्̣ याति कीलॊत्पाटीव वानरः॥ १.२१॥
 
</poem>
 
==कथा - १ - कीलोत्पाटिवानरकथा==
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२" इत्यस्माद् प्रतिप्राप्तम्