"पञ्चतन्त्रम् ०४ग" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २६८:
==कथा ११ शालंकायन-रक्षित-मूषिका-कथा==
<br>
<span style="font-size: 14pt; line-height: 170%">
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ शालंकायनॊ नाम तपॊधनॊ जाह्नव्याम्̣ स्नानार्थम्̣ गतः। तस्य च सूर्यॊपस्थानम्̣ कुर्वतस् तत्र प्रदॆशॆ मूषिका काचित् खरतर-नखाग्र-पुटॆन श्यॆनॆन गृहीता। दृष्ष्ट्वा स मुनिः करुणार्द्र-ह्ड़्दयॊ मुञ्च मुञ्चॆति कुर्वाणस् तस्यॊपरि पाषाण-खंडम्̣ प्राक्षिपत्। सॊ पि पाषाण-खंड-प्रहार-व्याकुलॆंद्रियॊ भ्रष्ट-मूषिकॊ भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यम् अजानंती रक्ष रक्षॆति जल्पंती मुनि-चरणांतिकम् उपाविशत्। श्यॆनॆनापि चॆतनम्̣ लब्ध्वा मुनिर् उक्तॊ, यद्-भॊ मुनॆ! न युक्तम् अनुष्ठितम्̣ भवता यद् अहम्̣ पाषाणॆन ताडितः। किम्̣ त्वम् अधर्मान् न बिभॆषि? तत् समर्पय माम् ऎनाम् मूषिकाम्। नॊ चॆत् प्रभूतम्̣ पातकम् अवाप्स्यसि।<br>
<br>
Line २७६ ⟶ २७७:
यद्य् अस्य विहितम्̣ भॊज्यम्̣ न तत् तस्य प्रदुष्यति।<br>
अभक्ष्यॆ बहु-दॊषः स्यात् तस्मात् कार्यॊ न व्यत्ययः॥पञ्च_३.२००॥<br>
</span>
 
==संबंधित कड़ियाँ==
#[[पञ्चतन्त्रम्]]
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०४ग" इत्यस्माद् प्रतिप्राप्तम्