"पञ्चतन्त्रम् ०४ग" इत्यस्य संस्करणे भेदः

पङ्क्तिः २६९:
<br>
<span style="font-size: 14pt; line-height: 170%">
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ शालंकायनॊ नाम तपॊधनॊ जाह्नव्याम्̣ स्नानार्थम्̣ गतः। तस्य च सूर्यॊपस्थानं कुर्वतस् तत्र प्रदॆशॆ मूषिका काचित् खरतर-नखाग्र-पुटॆन श्यॆनॆन गृहीता। दृष्ष्ट्वा स मुनिः करुणार्द्र-ह्ड़्दयॊ मुञ्च मुञ्चॆति कुर्वाणस् तस्यॊपरि पाषाण-खंडम्̣ प्राक्षिपत्। सॊ पिसॊऽपि पाषाण-खंड-प्रहार-व्याकुलॆंद्रियॊ भ्रष्ट-मूषिकॊ भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यम् अजानंती रक्ष रक्षॆति जल्पंती मुनि-चरणांतिकम् उपाविशत्। श्यॆनॆनापि चॆतनम्̣ लब्ध्वा मुनिर् उक्तॊ, यद्-भॊ मुनॆ! न युक्तम् अनुष्ठितम्̣ भवता यद् अहम्̣ पाषाणॆन ताडितः। किम्̣ त्वम् अधर्मान् न बिभॆषि? तत् समर्पय माम् ऎनाम् मूषिकाम्। नॊ चॆत् प्रभूतम्̣ पातकम् अवाप्स्यसि।<br>
<br>
इति ब्रुवाणम्̣ श्यॆनम्̣ प्रॊवाच सः-भॊ विहंगाधम! रक्षणीयाः प्राणिनाम्̣ प्राणाः। दंडनीया दुष्टाः। संमाननीयाः साधवः। पूजनीया गुरवः। स्तुत्या दॆवाः। तत् किम् असंबढम्̣असंबद्धं प्रजल्पसि?<br>
<br>
श्यॆन आह-मुनॆ! न त्वम्̣ सूक्ष्म-धर्मम्̣ वॆत्सि। इह हि सर्वॆषाम्̣ प्राणिनाम्̣ विधिना स्ड़्ष्टिम्̣सृष्टिम्̣ कुर्वताहारॊ पिकुर्वताहारॊऽपि विनिर्मितः। ततॊ यथा भवताम् अन्नम्̣ तथास्माकम्̣ मूषिकादयॊ विहिताः। तत् स्वाहार-कांक्षिणम्̣ माम्̣ किम्̣ दूषयसि? उक्तम्̣ च-<br>
<br>
यद्य् अस्य विहितम्̣ भॊज्यम्̣ न तत् तस्य प्रदुष्यति।<br>
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०४ग" इत्यस्माद् प्रतिप्राप्तम्