"अष्टाध्यायी/सप्तमः अध्यायः" इत्यस्य संस्करणे भेदः

No edit summary
 
{{अष्टाध्यायी}}
पङ्क्तिः १:
{{अष्टाध्यायी}}
 
== ७. १. ==
७. १. १ युवोरनाकौ . ७. १. २ आयनेय्- ईणीयियः फढखछघां प्रत्यय आदीणाम् . ७. १. ३ झः अन्तः . ७. १. ४ अत् अभ्यस्तात् . ७. १. ५ आत्मनेपदेषु अनतः . ७. १. ६ शीङः रुट् . ७. १. ७ वेत्तेर्विभाषा . ७. १. ८ बहुलं छन्दसि . ७. १. ९ अतः भिसः ऐः . ७. १. १० बहुलं छन्दसि . ७. १. ११ न इदम् अदसोरकोः . ७. १. १२ टा- ङसि- ङसां इन आत्स्याः . ७. १. १३ ङेर्यः . ७. १. १४ सर्वनाम्नः स्मै . ७. १. १५ ङसि- ङ्योः स्मात्स्मिनौ . ७. १. १६ पूर्व आदिभ्यः नवह्यः आ . ७. १. १७ जसः शी . ७. १. १८ औङः आपः . ७. १. १९ नपुंसकात् च . ७. १. २० जः शसोः शिः . ७. १. २१ अष्टाभ्यः औश् . ७. १. २२ षड्भ्यः लुक् . ७. १. २३ सु अमोर्नपुंसकात् . ७. १. २४ अतः अं . ७. १. २५ अद्ड् डतर आदिभ्यः पञ्चभ्यः . ७. १. २६ न इतरात् छन्दसि . ७. १. २७ युष्मद् अस्मद्भ्यां ङसः अश् . ७. १. २८ ङेप्रथमयोरं . ७. १. २९ शसः न . ७. १. ३० भ्यसः भ्यं . ७. १. ३१ पञ्चम्याः अत् . ७. १. ३२ एकवचनस्य च . ७. १. ३३ सामः आकं . ७. १. ३४ आतः औ णलः . ७. १. ३५ तुह्योः तातङ् आशिषि न्यारयां . ७. १. ३६ विदेः शतुर्वसुः . ७. १. ३७ संआसे अनञ्पूर्वे क्त्वः ल्यप् . ७. १. ३८ क्त्वा अपि छन्दसि . ७. १. ३९ सुपां सुलुक्पूर्वसवर्ण आआत्शेया- डा- ड्यायाच् आलः . ७. १. ४० अमः मश् . ७. १. ४१ लोपः तः आत्मनेपदेषु . ७. १. ४२ ध्वमः ध्वात् . ७. १. ४३ यजध्वैनं इति च . ७. १. ४४ तस्य तात् . ७. १. ४५ तप्तनप्तनथणाः च . ७. १. ४६ इत् अन्तः मसि . ७. १. ४७ क्त्वः यक् . ७. १. ४८ इष्- ट्वीनं इति च . ७. १. ४९ स्नात्वी आदयः च . ७. १. ५० आत् जसेरसुक् . ७. १. ५१ अश्वक्षीरवृषलवणाणां आत्मप्रीतौ क्यचि . ७. १. ५२ आमि सर्वनाम्नः सुट् . ७. १. ५३ त्रेः त्रयः . ७. १. ५४ ह्रस्वनदी आपः नुट् . ७. १. ५५ षट्चतुर्भ्यः च . ७. १. ५६ श्रीग्रामण्योः छन्दसि . ७. १. ५७ गोः पाद अन्ते . ७. १. ५८ इत् इतः नुं धातोः . ७. १. ५९ शे मुचादीणां . ७. १. ६० मस्जिनशोर्झलि . ७. १. ६१ रधिजभोरचि . ७. १. ६२ न इटि अलिटि रधेः . ७. १. ६३ रभेरशप् लिटोः . ७. १. ६४ लभेः च . ७. १. ६५ आङः यि . ७. १. ६६ उपात् प्रशंशायां . ७. १. ६७ उपसर्गात् खल्घञोः . ७. १. ६८ न सुदुर्भ्यां केवलाभ्यां . ७. १. ६९ विभाषा चिण्- णमुलोः . ७. १. ७० उक् इतचां सर्वनामस्थाने अधातोः . ७. १. ७१ युजेरसंआसे . ७. १. ७२ नपुंसकस्य झल् अचः . ७. १. ७३ इकः अचि विभक्तौ . ७. १. ७४ तृतीया आदिषु भाषितपुंस्कात् पुंवत् आलवस्य . ७. १. ७५ अस्थिदधिसक्थि अक्ष्- णां अनङ् उदात्तः . ७. १. ७६ छन्दसि अपि दृश्यते . ७. १. ७७ ई च द्विवचने . ७. १. ७८ न अभ्यस्तात्शतुः . ७. १. ७९ वा नपुंसकस्य . ७. १. ८० आत् शीनद्योर्नुं . ७. १. ८१ शप्श्यनोर्नित्यं . ७. १. ८२ सौ अनडुहः . ७. १. ८३ दृश् स्ववः स्वतवसां छन्दसि . ७. १. ८४ दिवः औत् . ७. १. ८५ पथि(न्)मथि(न्)ऋभुक्षां आत् . ७. १. ८६ इतः अत् सर्वनामस्थाने . ७. १. ८७ थः न्थः . ७. १. ८८ भस्य टेर्लोपः . ७. १. ८९ पुंसः असुङ् . ७. १. ९० गोतः ण्- इत् . ७. १. ९१ णल् उत्तमः वा . ७. १. ९२ सख्युरसम्बुद्धौ . ७. १. ९३ अनङ् सौ . ७. १. ९४ ऋत् उशनः पुरुदंशसनेहसां च . ७. १. ९५ तृच् वत् क्रोष्- टुः . ७. १. ९६ स्त्रियां च . ७. १. ९७ विभाषा तृतीयाआदिषु अचि . ७. १. ९८ चतुरनडुहोरां उदात्तः . ७. १. ९९ अं सम्बुद्धौ . ७. १. १०० ॠतः इत् धातोः . ७. १. १०१ उपधायाः च . ७. १. १०२ उत् ओष्ठ्यपूर्वस्य . ७. १. १०३ बहुलं छन्दसि . ७. २. १ सिचि वृद्धिः परस्मैपदेषु . ७. २. २ अतः र्ल अन्तस्य . ७. २. ३ वदव्रजहलन्तस्य अचः . ७. २. ४ न इटि . ७. २. ५ ह्म्य् अन्त क्षणश्वसजागृ- णिश्वि एत् इतां . ७. २. ६ ऊर्णोतेर्विभाषा . ७. २. ७ अतः हलादेर्लघोः . ७. २. ८ न इट् वशि कृति . ७. २. ९ तितुत्रतथसिसुसरकसेषु च . ७. २. १० एक अचः उपदेशे अनुदात्तात् . ७. २. ११ श्रि उकः किति . ७. २. १२ सनि ग्रहगुहोः च . ७. २. १३ कृसृभृवृस्तुद्रुस्रुश्रुवः लिटि . ७. २. १४ श्वि ईत् इत् अः निष्ठायां . ७. २. १५ यस्य विभाषा . ७. २. १६ आत् इत् अः च . ७. २. १७ विभाषा भाव आदिकर्मणोः . ७. २. १८ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्- टविरिब्धफाण्- टबा- ढानि मन्थमनः तमः सक्त अविस्पष्- टस्वर अणायासभृशेषु . ७. २. १९ धृसिशसी वैयात्ये . ७. २. २० दृ- ढः स्थूलबलयोः . ७. २. २१ प्रभौ परिवृ- ढः . ७. २. २२ कृच्छ्र गहनयोः कषः . ७. २. २३ घुषिरविशब्दने . ७. २. २४ अर्देः सम् निविभ्यः . ७. २. २५ अभेः च आविदूर्ये . ७. २. २६ णेरध्ययने वृत्तं . ७. २. २७ वा दान्तशान्तपूर्- णदस्तस्पष्- टछन्नज्ञप्ताः . ७. २. २८ रुषि अमत्वरसंघुष आस्वणां . ७. २. २९ हृषेर्लोमसु . ७. २. ३० अपचितः च . ७. २. ३१ ह्रु ह्वरेः छन्दसि . ७. २. ३२ अपरिह्वृतः च . ७. २. ३३ सोमे ह्वरितः . ७. २. ३४ ग्रसितस्कभितस्तभित उत्तभित चत्तविकस्तविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीर्- उज्ज्वलितिक्षरितिक्षमितिवमिति अमिति इतिच . ७. २. ३५ आर्धधातुकस्य इट् वलादेः . ७. २. ३६ स्नुक्रमोरणात्मनेपदनिमित्ते . ७. २. ३७ ग्रहः अलिटि दीर्घः . ७. २. ३८ वृ ॠतः वा . ७. २. ३९ न लिङि . ७. २. ४० सिचि च परस्मैपदेषु . ७. २. ४१ इट् सनि वा . ७. २. ४२ लिङ्सिचोरात्मनेपदेषु . ७. २. ४३ ऋतः च संयोग आदेः . ७. २. ४४ स्वरतिसूतिसूयतिधूञ् ऊत् इतः वा . ७. २. ४५ रध आदिभ्यः च . ७. २. ४६ निरः कुषः . ७. २. ४७ इट् निष्ठायां . ७. २. ४८ ति इषसहलुभरुषरिषः . ७. २. ४९ सनि इव् अन्त ऋधभ्रस्जदन्भुश्रिस्वृयु ऊर्णुभरज्ञपिसणां . ७. २. ५० क्लिशः क्त्वानिष्ठयोः . ७. २. ५१ पूङः च . ७. २. ५२ वसति क्षुधोरिट् . ७. २. ५३ अञ्चेः पूजायां . ७. २. ५४ लुभः विमोचने . ७. २. ५५ जृलपॄव्रश्च्योः क्त्वि . ७. २. ५६ उत् इतः वा . ७. २. ५७ से असिचि कृतचृतछृदतृदनृतः . ७. २. ५८ गमेरिट् परस्मैपदेषु . ७. २. ५९ न वृत् भ्यश्चतुर्भ्यः . ७. २. ६० तासि च क्ल्पः . ७. २. ६१ अचः तस्वत् थलि अनिटः नित्यं . ७. २. ६२ उपदेशे अत् वतः . ७. २. ६३ ऋतः भारद्वाजस्य . ७. २. ६४ बभूथ आततन्थजगृभ्मववर्थ ति निगमे . ७. २. ६५ विभाषा सृजिदृषोः . ७. २. ६६ इट् अत्ति अर्ति व्ययतिणां . ७. २. ६७ वसु एक अच् आत् घसां . ७. २. ६८ विभाषा गमहनविदविशां . ७. २. ६९ सनिंससनिवांसं . ७. २. ७० ऋत् हनोः स्ये . ७. २. ७१ अञ्जेः सिचि . ७. २. ७२ स्तुसुधूञ्भ्यः परस्मैपदेषु . ७. २. ७३ यमरमनम आतां सक् च . ७. २. ७४ स्मिपूङ् ऋ अञ्जू अशां सनि . ७. २. ७५ किरः च पञ्चभ्यः . ७. २. ७६ रुदादिभ्यः सार्वधतुके . ७. २. ७७ ईशः से . ७. २. ७८ ईड जनोर्ध्वे च . ७. २. ७९ लिङः सलोपः अनन्त्यस्य . ७. २. ८० अतः या इयः . ७. २. ८१ आतः ङ्- इतः . ७. २. ८२ आने मुक् . ७. २. ८३ ईत् आसः . ७. २. ८४ अष्तनः आ विभक्तौ . ७. २. ८५ रायः हलि . ७. २. ८६ युष्मद् अस्मदोरणादेशे . ७. २. ८७ द्वितीयायां च . ७. २. ८८ प्रथमायाः च द्विवचने भाषायां . ७. २. ८९ यः अचि . ७. २. ९० शेषे लोपः . ७. २. ९१ मपर्यन्तस्य . ७. २. ९२ युव आवौ द्विवचने . ७. २. ९३ यूववयौ जसि . ७. २. ९४ त्व अहौ सौ . ७. २. ९५ तुभ्यमह्यौ ङयि . ७. २. ९६ तवममौ ङसि . ७. २. ९७ त्वमौ एकवचने . ७. २. ९८ प्रतय उत्तरपदयोः च . ७. २. ९९ त्रिचतुरोः स्त्रियां तिसृचत्सृ . ७. २. १०० अचि र ऋतः . ७. २. १०१ जरायाः जरसन्यतरस्यां . ७. २. १०२ त्यदादीणां अः . ७. २. १०३ किमः कः . ७. २. १०४ कु तिहोः . ७. २. १०५ क्व अति . ७. २. १०६ तदोः सः सौ अनन्त्ययोः . ७. २. १०७ अदसः औ सुलोपः च . ७. २. १०८ इदमः मः . ७. २. १०९ दः च . ७. २. ११० यः सौ . ७. २. १११ इदः अय् पुंसि . ७. २. ११२ अन आपि अकः . ७. २. ११३ हलि लोपः . ७. २. ११४ मृजेर्वृद्धिः . ७. २. ११५ अचः ञ्- ण्- इति . ७. २. ११६ अतः उपधायाः . ७. २. ११७ तद्धितेषु अचां आदेः . ७. २. ११८ किति च . ७. ३. १ देविकाशिंशपादित्यवाह्दीर्घसत्त्रश्रेयसां आत् . ७. ३. २ केकयमित्रयुप्रलयाणां य आदेरियः . ७. ३. ३ न य्वाभ्यां पद अन्ताभ्याम् पूर्वौ तु ताभ्याम् ऐच् . ७. ३. ४ द्वार आदीणां च . ७. ३. ५ न्यग्रोधस्य च केवलस्य . ७. ३. ६ न कर्मव्यतिहारे . ७. ३. ७ सु आगत आदीणां च . ७. ३. ८ श्व(न्)आदेरिञि . ७. ३. ९ पद अन्तस्य अन्यतरस्यां . ७. ३. १० उत्तरपदस्य . ७. ३. ११ अवयवात् ऋतोः . ७. ३. १२ सुसर्व अर्धात् जनपदस्य . ७. ३. १३ दिशः अमद्रा- णां . ७. ३. १४ प्राचां ग्रामनगरा- णां . ७. ३. १५ संख्यायाः संवत्सरसंख्यस्य च . ७. ३. १६ वर्षस्य अभविष्यति . ७. ३. १७ परिमाण अन्तस्य असंज्ञाशाणयोः . ७. ३. १८ जे प्रोष्ठपदाणां . ७. ३. १९ हृद्भगसिन्धु अन्ते पूर्वादय च . ७. ३. २० अनुशतिक आदीनां च . ७. ३. २१ देवताद्वंद्वे च . ७. ३. २२ न इन्द्रस्य परस्य . ७. ३. २३ दीर्घात् च वरुणस्य . ७. ३. २४ प्राचां नगर अन्ते . ७. ३. २५ जङ्गलधेनुवलज अन्तस्य विभाषितं उत्तरम् . ७. ३. २६ अर्धात् परिमा- णस्य पीर्वस्य तु वा . ७. ३. २७ न अतः परस्य . ७. ३. २८ प्रवाहणस्य ढे . ७. ३. २९ तत्प्रत्ययस्य च . ७. ३. ३० नञः शुचि ईश्वरक्षेत्रज्ञकुशलनिपुणाणां . ७. ३. ३१ यथातथयथापुरयोः पर्याये . ७. ३. ३२ हनः तः अचिण्- णलोः . ७. ३. ३३ आतः युक् चिण्कृतोः . ७. ३. ३४ न उदात्त उपदेशस्य म न्तय अणाअमेः . ७. ३. ३५ जनिवध्योः च . ७. ३. ३६ अर्तिह्रीव्लीरीक्नूयीक्स्मायी आतां पुक् णौ . ७. ३. ३७ शाछासाह्वाव्यावेपां युक् . ७. ३. ३८ वः विधूनने जुक् . ७. ३. ३९ लीलोर्नुक् लुकौ न्यारयां स्नेहैपातने . ७. ३. ४० भियः हेतुभये षुक् . ७. ३. ४१ स्फायः वः . ७. ३. ४२ शदेरगतौ तः . ७. ३. ४३ रुहः पः अन्यतरस्यां . ७. ३. ४४ प्रत्ययस्थात् कात् पूर्वस्य तः इत् आपि असुपः . ७. ३. ४५ न यासयोः . ७. ३. ४६ उदीचां आतः स्थाने यकपूर्वायाः . ७. ३. ४७ भस्त्रा एषा अजा- ज्ञाद्वास्वा नञ्- ऊर्वा- णां अपि . ७. ३. ४८ अभाषितपुंस्कात् च . ७. ३. ४९ आत् आचार्या- णां . ७. ३. ५० ठस्य इकः . ७. ३. ५१ इसुसुक्त अन्तात् कः . ७. ३. ५२ चजोः कु घ् इत् ण्यतोः . ७. ३. ५३ न्यङ्कु आदीणां च . ७. ३. ५४ हः हन्तेर्ञ्- ण्- इत्नेषु . ७. ३. ५५ अभ्यासात् च . ७. ३. ५६ हेरचङि . ७. ३. ५७ सन्लिटोर्जेः . ७. ३. ५८ विभाषा चेः . ७. ३. ५९ न कु आदेः . ७. ३. ६० अजिवृज्योः च . ७. ३. ६१ भुजन्युब्जौ पाणि उपतापयोः . ७. ३. ६२ प्रयाज अनुयाजौ यज्ञ ङ्गे . ७. ३. ६३ वञ्चेर्गतौ . ७. ३. ६४ ओकः उचः के . ७. ३. ६५ ण्ये आवश्यके . ७. ३. ६६ यजयाचरुचप्रवच ऋचः च . ७. ३. ६७ वचः अशब्दसंज्नायां . ७. ३. ६८ प्रयोज्यनियोज्यौ शक्य अर्थे . ७. ३. ६९ भोज्यं भक्ष्ये . ७. ३. ७० घोर्लोपः लेटि वा . ७. ३. ७१ ओतः श्यनि . ७. ३. ७२ क्सस्य अचि . ७. ३. ७३ लुक् वा दुहदिहलिहगुहां आत्मनेअदे दन्त्ये . ७. ३. ७४ शंआं अष्टाणां दीर्घः श्यनि . ७. ३. ७५ ष्ठिवुक्लमिआचंआं श्- इति . ७. ३. ७६ क्रमः परस्मपदेषु . ७. ३. ७७ इषुगमियंआं छः . ७. ३. ७८ पाघ्राध्मास्थाम्नादाण्दृशि अर्तिसर्तिशदसदां पिबजिघ्रधमतिष्थमनयच्छपश्यऋच्छधौशीयसीदाः . ७. ३. ७९ ज्ञाजनोर्जा . ७. ३. ८० पूआदीणां ह्रस्वः . ७. ३. ८१ मीनातेर्निगमे . ७. ३. ८२ मिदेर्गुणः . ७. ३. ८३ जुसि च . ७. ३. ८४ सार्वधातुक आर्धहातुअयः . ७. ३. ८५ जाग्रः अविचिण्- णल्- ङ्- इत्सु . ७. ३. ८६ पुक् अन्तलघु उपधस्य च . ७. ३. ८७ न अभ्यस्तस्य अचि पिति सार्वधातुके . ७. ३. ८८ भूसुवोः तिङि . ७. ३. ८९ उतः वृद्धिर्लुकि हलि . ७. ३. ९० ऊर्णोतेर्विभाषा . ७. ३. ९१ गुणः अपृक्ते . ७. ३. ९२ तृणहः इं . ७. ३. ९३ ब्रुवः ईट् . ७. ३. ९४ यङः वा . ७. ३. ९५ तुरुस्तुशमि अमः सार्वधातुके . ७. ३. ९६ अस्तिसिचः अपृक्ते . ७. ३. ९७ बहुलं छन्दसि . ७. ३. ९८ रुदः च पञ्चभ्यः . ७. ३. ९९ अट् गार्ग्यगालवयोः . ७. ३. १०० अदः सर्वेषां . ७. ३. १०१ अतः दीर्घः यञि . ७. ३. १०२ सुपि च . ७. ३. १०३ बहुवचने झलि एत् . ७. ३. १०४ ओसि च . ७. ३. १०५ आङि च आपः . ७. ३. १०६ सम्बुद्धौ च . ७. ३. १०७ अम्बा अर्थनद्योर्ह्रस्वः . ७. ३. १०८ ह्रस्वस्य गुणः . ७. ३. १०९ जसि च . ७. ३. ११० ऋतः ङिसर्वनामस्थानयोः . ७. ३. १११ घेर्ङ्- इति . ७. ३. ११२ आट् नद्याः . ७. ३. ११३ याट् आपः . ७. ३. ११४ सर्वनाम्नः स्याट् ह्रस्वः ह् च . ७. ३. ११५ विभाषा द्वितीयातृ- ईयाह्यां . ७. ३. ११६ ङेरां नदी आप् नीभ्यः . ७. ३. ११७ इत् उत् भ्यां . ७. ३. ११८ औत् . ७. ३. ११९ अत् च घेः . ७. ३. १२० आङः ना अस्त्रियां . ७. ४. १ णौ चङि उपधायाः ह्रस्वः . ७. ४. २ न अच् लोपि(न्)शासु ऋत् इतां . ७. ४. ३ भ्राजभासभाषदीपजीवमीलपीडां अन्यारयाम् . ७. ४. ४ लोपः पिबतेरीत् च अभ्यासस्य . ७. ४. ५ तिष्ठतेरित् . ७. ४. ६ जिघ्रतेर्वा . ७. ४. ७ उरृत् . ७. ४. ८ नित्यं छन्दसि . ७. ४. ९ दयतेर्दिगि लिटि . ७. ४. १० ऋतः च संयोग आदेर्गुणः . ७. ४. ११ ऋच्छति ऋ ॠतां . ७. ४. १२ शॄदॄपॄआं ह्रस्वः वा . ७. ४. १३ के अणः . ७. ४. १४ न कपि . ७. ४. १५ आपः अन्यतरस्यां . ७. ४. १६ ऋदृशः अङि गुणः . ७. ४. १७ अस्यतेः थुक् . ७. ४. १८ श्वयतेरः . ७. ४. १९ पतः पुं . ७. ४. २० वचः उं . ७. ४. २१ शीङः सार्वध्दातुके गुणः . ७. ४. २२ अयङ् यि क्- ङ्- इति . ७. ४. २३ उपसर्गात् ह्रस्वः ऊहतेः . ७. ४. २४ एतेर्लिङि . ७. ४. २५ अकृत्सार्वधातुकयोः दीर्घः . ७. ४. २६ च्व् औ च . ७. ४. २७ रीङ् ऋतः . ७. ४. २८ रिङ् श्सयक्लिङ्क्षु . ७. ४. २९ गुणः अर्तिसंयोगआद्योः . ७. ४. ३० यङि च . ७. ४. ३१ ई घ्राध्मोः . ७. ४. ३२ अस्य च्वौ . ७. ४. ३३ खचि च . ७. ४. ३४ अशनाय उदन्यध्दनायाः बुभ्क्षापिपासागर्धेषु . ७. ४. ३५ न छन्दसि अपुत्रस्य . ७. ४. ३६ दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति . ७. ४. ३७ अश्व अघस्य आत् . ७. ४. ३८ देवसुम्नयोर्यजुषि काठके . ७. ४. ३९ कवि अध्वरपृतनस्य ऋचि लोपः . ७. ४. ४० द्यतिस्यतिमास्थां इत् ति किति . ७. ४. ४१ शाछोरन्यतरस्यां . ७. ४. ४२ दधातेर्हिः . ७. ४. ४३ जहातेश्च क्त्वि . ७. ४. ४४ विभाषा छन्दसि . ७. ४. ४५ सुधितवसुधितनेमधितधिष्वधिषीय च . ७. ४. ४६ दः दद् घोः . ७. ४. ४७ अचः उपसर्गात् तः . ७. ४. ४८ अपः भि . ७. ४. ४९ सः सि आर्धधातुके . ७. ४. ५० तासस्त्योर्लोपः . ७. ४. ५१ रि च . ७. ४. ५२ ह एति . ७. ४. ५३ यि इवर्णयोर्दीधीवेव्योः . ७. ४. ५४ सनि मीमा- घुरभलभशकपतपदां अचः इः . ७. ४. ५५ आप्- ज्ञपि ऋधां ईत् . ७. ४. ५६ दम्भः इत् च . ७. ४. ५७ मुचः अकर्मकस्य गुणः वा . ७. ४. ५८ अत्र लोपः अभ्यासस्य . ७. ४. ५९ ह्रस्वः . ७. ४. ६० हलादिः शेषः . ७. ४. ६१ शर्पूर्वाः खयः . ७. ४. ६२ कुहोः चुः . ७. ४. ६३ न कवतेर्यङि . ७. ४. ६४ कृषेश् छन्दसि . ७. ४. ६५ दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्ते अलर्षिआपणीफणत्संसनिष्यदत्करिक्रत्कनिक्रदत्भरिभ्रत्दविध्वतः दविद्युतत्तरित्रतः सरीसृपतम्वरीवृजत्मर्मृज्य आगनीगन्ति इति च . ७. ४. ६६ उरत् . ७. ४. ६७ द्युतिस्वाप्योः सम्प्रसारणं . ७. ४. ६८ व्यथः लिटि . ७. ४. ६९ दीर्घः इणः किति . ७. ४. ७० अतः आदेः . ७. ४. ७१ तस्मात् नुट् द्विहलः . ७. ४. ७२ अश्नोतेः च . ७. ४. ७३ भवतेरः . ७. ४. ७४ ससूव इति निगमे . ७. ४. ७५ निजां त्रया- णां गुणः श्लौ . ७. ४. ७६ भृञां इत् . ७. ४. ७७ अर्तिपिपर्त्योश्च . ७. ४. ७८ बहुलं छन्दसि . ७. ४. ७९ सनि अतः . ७. ४. ८० ओः पुयण् जि अपरे . ७. ४. ८१ स्रवतिशृ- णोतिद्रवतिप्रवतिप्लवतिच्यवतीणां वा . ७. ४. ८२ गुणः यङ्लुकोः . ७. ४. ८३ दीर्घः अकितः . ७. ४. ८४ नीक् वञ्चुस्रन्सुध्वन्सुभ्रन्शुकसपतपदस्कन्दां . ७. ४. ८५ नुक् अतः अनुनासिक न्तस्य . ७. ४. ८६ जपजभदहदशभञ्जपश्सां च . ७. ४. ८७ चरफलोः च . ७. ४. ८८ उत् परस्य अतः . ७. ४. ८९ ति च . ७. ४. ९० रीक् ऋत् उपधस्य च . ७. ४. ९१ रुक् रिकौ च लुकि . ७. ४. ९२ ऋतः च . ७. ४. ९३ सन्वत् लघुनि चङ्परे अनच् लोपे . ७. ४. ९४ दीर्घः लघोः . ७. ४. ९५ अत् स्मृद् ऋलपॄत्वरप्रथम्रदस्त् ऋलपॄस्पशां . ७. ४. ९६ विभाषा वेष्टिचेष्ट्योः . ७. ४. ९७ ई च गणः .
 
<div class="verse">
<pre>
७. १. १ युवोरनाकौ ।
७. १. २ आयनेय्- ईणीयियः फढखछघां प्रत्यय आदीणाम् ।
७. १. ३ झः अन्तः ।
७. १. ४ अत् अभ्यस्तात् ।
७. १. ५ आत्मनेपदेषु अनतः ।
७. १. ६ शीङः रुट् ।
७. १. ७ वेत्तेर्विभाषा ।
७. १. ८ बहुलं छन्दसि ।
७. १. ९ अतः भिसः ऐः ।
७. १. १० बहुलं छन्दसि ।
७. १. ११ न इदम् अदसोरकोः ।
७. १. १२ टा- ङसि- ङसां इन आत्स्याः ।
७. १. १३ ङेर्यः ।
७. १. १४ सर्वनाम्नः स्मै ।
७. १. १५ ङसि- ङ्योः स्मात्स्मिनौ ।
७. १. १६ पूर्व आदिभ्यः नवह्यः आ ।
७. १. १७ जसः शी ।
७. १. १८ औङः आपः ।
७. १. १९ नपुंसकात् च ।
७. १. २० जः शसोः शिः ।
७. १. २१ अष्टाभ्यः औश् ।
७. १. २२ षड्भ्यः लुक् ।
७. १. २३ सु अमोर्नपुंसकात् ।
७. १. २४ अतः अं ।
७. १. २५ अद्ड् डतर आदिभ्यः पञ्चभ्यः ।
७. १. २६ न इतरात् छन्दसि ।
७. १. २७ युष्मद् अस्मद्भ्यां ङसः अश् ।
७. १. २८ ङेप्रथमयोरं ।
७. १. २९ शसः न ।
७. १. ३० भ्यसः भ्यं ।
७. १. ३१ पञ्चम्याः अत् ।
७. १. ३२ एकवचनस्य च ।
७. १. ३३ सामः आकं ।
७. १. ३४ आतः औ णलः ।
७. १. ३५ तुह्योः तातङ् आशिषि न्यारयां ।
७. १. ३६ विदेः शतुर्वसुः ।
७. १. ३७ संआसे अनञ्पूर्वे क्त्वः ल्यप् ।
७. १. ३८ क्त्वा अपि छन्दसि ।
७. १. ३९ सुपां सुलुक्पूर्वसवर्ण आआत्शेया- डा- ड्यायाच् आलः ।
७. १. ४० अमः मश् ।
७. १. ४१ लोपः तः आत्मनेपदेषु ।
७. १. ४२ ध्वमः ध्वात् ।
७. १. ४३ यजध्वैनं इति च ।
७. १. ४४ तस्य तात् ।
७. १. ४५ तप्तनप्तनथणाः च ।
७. १. ४६ इत् अन्तः मसि ।
७. १. ४७ क्त्वः यक् ।
७. १. ४८ इष्- ट्वीनं इति च ।
७. १. ४९ स्नात्वी आदयः च ।
७. १. ५० आत् जसेरसुक् ।
७. १. ५१ अश्वक्षीरवृषलवणाणां आत्मप्रीतौ क्यचि ।
७. १. ५२ आमि सर्वनाम्नः सुट् ।
७. १. ५३ त्रेः त्रयः ।
७. १. ५४ ह्रस्वनदी आपः नुट् ।
७. १. ५५ षट्चतुर्भ्यः च ।
७. १. ५६ श्रीग्रामण्योः छन्दसि ।
७. १. ५७ गोः पाद अन्ते ।
७. १. ५८ इत् इतः नुं धातोः ।
७. १. ५९ शे मुचादीणां ।
७. १. ६० मस्जिनशोर्झलि ।
७. १. ६१ रधिजभोरचि ।
७. १. ६२ न इटि अलिटि रधेः ।
७. १. ६३ रभेरशप् लिटोः ।
७. १. ६४ लभेः च ।
७. १. ६५ आङः यि ।
७. १. ६६ उपात् प्रशंशायां ।
७. १. ६७ उपसर्गात् खल्घञोः ।
७. १. ६८ न सुदुर्भ्यां केवलाभ्यां ।
७. १. ६९ विभाषा चिण्- णमुलोः ।
७. १. ७० उक् इतचां सर्वनामस्थाने अधातोः ।
७. १. ७१ युजेरसंआसे ।
७. १. ७२ नपुंसकस्य झल् अचः ।
७. १. ७३ इकः अचि विभक्तौ ।
७. १. ७४ तृतीया आदिषु भाषितपुंस्कात् पुंवत् आलवस्य ।
७. १. ७५ अस्थिदधिसक्थि अक्ष्- णां अनङ् उदात्तः ।
७. १. ७६ छन्दसि अपि दृश्यते ।
७. १. ७७ ई च द्विवचने ।
७. १. ७८ न अभ्यस्तात्शतुः ।
७. १. ७९ वा नपुंसकस्य ।
७. १. ८० आत् शीनद्योर्नुं ।
७. १. ८१ शप्श्यनोर्नित्यं ।
७. १. ८२ सौ अनडुहः ।
७. १. ८३ दृश् स्ववः स्वतवसां छन्दसि ।
७. १. ८४ दिवः औत् ।
७. १. ८५ पथि(न्)मथि(न्)ऋभुक्षां आत् ।
७. १. ८६ इतः अत् सर्वनामस्थाने ।
७. १. ८७ थः न्थः ।
७. १. ८८ भस्य टेर्लोपः ।
७. १. ८९ पुंसः असुङ् ।
७. १. ९० गोतः ण्- इत् ।
७. १. ९१ णल् उत्तमः वा ।
७. १. ९२ सख्युरसम्बुद्धौ ।
७. १. ९३ अनङ् सौ ।
७. १. ९४ ऋत् उशनः पुरुदंशसनेहसां च ।
७. १. ९५ तृच् वत् क्रोष्- टुः ।
७. १. ९६ स्त्रियां च ।
७. १. ९७ विभाषा तृतीयाआदिषु अचि ।
७. १. ९८ चतुरनडुहोरां उदात्तः ।
७. १. ९९ अं सम्बुद्धौ ।
७. १. १०० ॠतः इत् धातोः ।
७. १. १०१ उपधायाः च ।
७. १. १०२ उत् ओष्ठ्यपूर्वस्य ।
७. १. १०३ बहुलं छन्दसि ।
</pre>
</div>
 
== पष्यतु७. २. ==
 
<div class="verse">
* [[अष्टाध्यायी]]
<pre>
७. २. १ सिचि वृद्धिः परस्मैपदेषु ।
७. २. २ अतः र्ल अन्तस्य ।
७. २. ३ वदव्रजहलन्तस्य अचः ।
७. २. ४ न इटि ।
७. २. ५ ह्म्य् अन्त क्षणश्वसजागृ- णिश्वि एत् इतां ।
७. २. ६ ऊर्णोतेर्विभाषा ।
७. २. ७ अतः हलादेर्लघोः ।
७. २. ८ न इट् वशि कृति ।
७. २. ९ तितुत्रतथसिसुसरकसेषु च ।
७. २. १० एक अचः उपदेशे अनुदात्तात् ।
७. २. ११ श्रि उकः किति ।
७. २. १२ सनि ग्रहगुहोः च ।
७. २. १३ कृसृभृवृस्तुद्रुस्रुश्रुवः लिटि ।
७. २. १४ श्वि ईत् इत् अः निष्ठायां ।
७. २. १५ यस्य विभाषा ।
७. २. १६ आत् इत् अः च ।
७. २. १७ विभाषा भाव आदिकर्मणोः ।
७. २. १८ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्- टविरिब्धफाण्- टबा- ढानि मन्थमनः तमः सक्त अविस्पष्- टस्वर अणायासभृशेषु ।
७. २. १९ धृसिशसी वैयात्ये ।
७. २. २० दृ- ढः स्थूलबलयोः ।
७. २. २१ प्रभौ परिवृ- ढः ।
७. २. २२ कृच्छ्र गहनयोः कषः ।
७. २. २३ घुषिरविशब्दने ।
७. २. २४ अर्देः सम् निविभ्यः ।
७. २. २५ अभेः च आविदूर्ये ।
७. २. २६ णेरध्ययने वृत्तं ।
७. २. २७ वा दान्तशान्तपूर्- णदस्तस्पष्- टछन्नज्ञप्ताः ।
७. २. २८ रुषि अमत्वरसंघुष आस्वणां ।
७. २. २९ हृषेर्लोमसु ।
७. २. ३० अपचितः च ।
७. २. ३१ ह्रु ह्वरेः छन्दसि ।
७. २. ३२ अपरिह्वृतः च ।
७. २. ३३ सोमे ह्वरितः ।
७. २. ३४ ग्रसितस्कभितस्तभित उत्तभित चत्तविकस्तविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीर्- उज्ज्वलितिक्षरितिक्षमितिवमिति अमिति इतिच ।
७. २. ३५ आर्धधातुकस्य इट् वलादेः ।
७. २. ३६ स्नुक्रमोरणात्मनेपदनिमित्ते ।
७. २. ३७ ग्रहः अलिटि दीर्घः ।
७. २. ३८ वृ ॠतः वा ।
७. २. ३९ न लिङि ।
७. २. ४० सिचि च परस्मैपदेषु ।
७. २. ४१ इट् सनि वा ।
७. २. ४२ लिङ्सिचोरात्मनेपदेषु ।
७. २. ४३ ऋतः च संयोग आदेः ।
७. २. ४४ स्वरतिसूतिसूयतिधूञ् ऊत् इतः वा ।
७. २. ४५ रध आदिभ्यः च ।
७. २. ४६ निरः कुषः ।
७. २. ४७ इट् निष्ठायां ।
७. २. ४८ ति इषसहलुभरुषरिषः ।
७. २. ४९ सनि इव् अन्त ऋधभ्रस्जदन्भुश्रिस्वृयु ऊर्णुभरज्ञपिसणां ।
७. २. ५० क्लिशः क्त्वानिष्ठयोः ।
७. २. ५१ पूङः च ।
७. २. ५२ वसति क्षुधोरिट् ।
७. २. ५३ अञ्चेः पूजायां ।
७. २. ५४ लुभः विमोचने ।
७. २. ५५ जृलपॄव्रश्च्योः क्त्वि ।
७. २. ५६ उत् इतः वा ।
७. २. ५७ से असिचि कृतचृतछृदतृदनृतः ।
७. २. ५८ गमेरिट् परस्मैपदेषु ।
७. २. ५९ न वृत् भ्यश्चतुर्भ्यः ।
७. २. ६० तासि च क्ल्पः ।
७. २. ६१ अचः तस्वत् थलि अनिटः नित्यं ।
७. २. ६२ उपदेशे अत् वतः ।
७. २. ६३ ऋतः भारद्वाजस्य ।
७. २. ६४ बभूथ आततन्थजगृभ्मववर्थ ति निगमे ।
७. २. ६५ विभाषा सृजिदृषोः ।
७. २. ६६ इट् अत्ति अर्ति व्ययतिणां ।
७. २. ६७ वसु एक अच् आत् घसां ।
७. २. ६८ विभाषा गमहनविदविशां ।
७. २. ६९ सनिंससनिवांसं ।
७. २. ७० ऋत् हनोः स्ये ।
७. २. ७१ अञ्जेः सिचि ।
७. २. ७२ स्तुसुधूञ्भ्यः परस्मैपदेषु ।
७. २. ७३ यमरमनम आतां सक् च ।
७. २. ७४ स्मिपूङ् ऋ अञ्जू अशां सनि ।
७. २. ७५ किरः च पञ्चभ्यः ।
७. २. ७६ रुदादिभ्यः सार्वधतुके ।
७. २. ७७ ईशः से ।
७. २. ७८ ईड जनोर्ध्वे च ।
७. २. ७९ लिङः सलोपः अनन्त्यस्य ।
७. २. ८० अतः या इयः ।
७. २. ८१ आतः ङ्- इतः ।
७. २. ८२ आने मुक् ।
७. २. ८३ ईत् आसः ।
७. २. ८४ अष्तनः आ विभक्तौ ।
७. २. ८५ रायः हलि ।
७. २. ८६ युष्मद् अस्मदोरणादेशे ।
७. २. ८७ द्वितीयायां च ।
७. २. ८८ प्रथमायाः च द्विवचने भाषायां ।
७. २. ८९ यः अचि ।
७. २. ९० शेषे लोपः ।
७. २. ९१ मपर्यन्तस्य ।
७. २. ९२ युव आवौ द्विवचने ।
७. २. ९३ यूववयौ जसि ।
७. २. ९४ त्व अहौ सौ ।
७. २. ९५ तुभ्यमह्यौ ङयि ।
७. २. ९६ तवममौ ङसि ।
७. २. ९७ त्वमौ एकवचने ।
७. २. ९८ प्रतय उत्तरपदयोः च ।
७. २. ९९ त्रिचतुरोः स्त्रियां तिसृचत्सृ ।
७. २. १०० अचि र ऋतः ।
७. २. १०१ जरायाः जरसन्यतरस्यां ।
७. २. १०२ त्यदादीणां अः ।
७. २. १०३ किमः कः ।
७. २. १०४ कु तिहोः ।
७. २. १०५ क्व अति ।
७. २. १०६ तदोः सः सौ अनन्त्ययोः ।
७. २. १०७ अदसः औ सुलोपः च ।
७. २. १०८ इदमः मः ।
७. २. १०९ दः च ।
७. २. ११० यः सौ ।
७. २. १११ इदः अय् पुंसि ।
७. २. ११२ अन आपि अकः ।
७. २. ११३ हलि लोपः ।
७. २. ११४ मृजेर्वृद्धिः ।
७. २. ११५ अचः ञ्- ण्- इति ।
७. २. ११६ अतः उपधायाः ।
७. २. ११७ तद्धितेषु अचां आदेः ।
७. २. ११८ किति च ।
</pre>
</div>
 
== ७. ३. ==
[[Category:संस्कृत]]
 
<div class="verse">
<pre>
७. ३. १ देविकाशिंशपादित्यवाह्दीर्घसत्त्रश्रेयसां आत् ।
७. ३. २ केकयमित्रयुप्रलयाणां य आदेरियः ।
७. ३. ३ न य्वाभ्यां पद अन्ताभ्याम् पूर्वौ तु ताभ्याम् ऐच् ।
७. ३. ४ द्वार आदीणां च ।
७. ३. ५ न्यग्रोधस्य च केवलस्य ।
७. ३. ६ न कर्मव्यतिहारे ।
७. ३. ७ सु आगत आदीणां च ।
७. ३. ८ श्व(न्)आदेरिञि ।
७. ३. ९ पद अन्तस्य अन्यतरस्यां ।
७. ३. १० उत्तरपदस्य ।
७. ३. ११ अवयवात् ऋतोः ।
७. ३. १२ सुसर्व अर्धात् जनपदस्य ।
७. ३. १३ दिशः अमद्रा- णां ।
७. ३. १४ प्राचां ग्रामनगरा- णां ।
७. ३. १५ संख्यायाः संवत्सरसंख्यस्य च ।
७. ३. १६ वर्षस्य अभविष्यति ।
७. ३. १७ परिमाण अन्तस्य असंज्ञाशाणयोः ।
७. ३. १८ जे प्रोष्ठपदाणां ।
७. ३. १९ हृद्भगसिन्धु अन्ते पूर्वादय च ।
७. ३. २० अनुशतिक आदीनां च ।
७. ३. २१ देवताद्वंद्वे च ।
७. ३. २२ न इन्द्रस्य परस्य ।
७. ३. २३ दीर्घात् च वरुणस्य ।
७. ३. २४ प्राचां नगर अन्ते ।
७. ३. २५ जङ्गलधेनुवलज अन्तस्य विभाषितं उत्तरम् ।
७. ३. २६ अर्धात् परिमा- णस्य पीर्वस्य तु वा ।
७. ३. २७ न अतः परस्य ।
७. ३. २८ प्रवाहणस्य ढे ।
७. ३. २९ तत्प्रत्ययस्य च ।
७. ३. ३० नञः शुचि ईश्वरक्षेत्रज्ञकुशलनिपुणाणां ।
७. ३. ३१ यथातथयथापुरयोः पर्याये ।
७. ३. ३२ हनः तः अचिण्- णलोः ।
७. ३. ३३ आतः युक् चिण्कृतोः ।
७. ३. ३४ न उदात्त उपदेशस्य म न्तय अणाअमेः ।
७. ३. ३५ जनिवध्योः च ।
७. ३. ३६ अर्तिह्रीव्लीरीक्नूयीक्स्मायी आतां पुक् णौ ।
७. ३. ३७ शाछासाह्वाव्यावेपां युक् ।
७. ३. ३८ वः विधूनने जुक् ।
७. ३. ३९ लीलोर्नुक् लुकौ न्यारयां स्नेहैपातने ।
७. ३. ४० भियः हेतुभये षुक् ।
७. ३. ४१ स्फायः वः ।
७. ३. ४२ शदेरगतौ तः ।
७. ३. ४३ रुहः पः अन्यतरस्यां ।
७. ३. ४४ प्रत्ययस्थात् कात् पूर्वस्य तः इत् आपि असुपः ।
७. ३. ४५ न यासयोः ।
७. ३. ४६ उदीचां आतः स्थाने यकपूर्वायाः ।
७. ३. ४७ भस्त्रा एषा अजा- ज्ञाद्वास्वा नञ्- ऊर्वा- णां अपि ।
७. ३. ४८ अभाषितपुंस्कात् च ।
७. ३. ४९ आत् आचार्या- णां ।
७. ३. ५० ठस्य इकः ।
७. ३. ५१ इसुसुक्त अन्तात् कः ।
७. ३. ५२ चजोः कु घ् इत् ण्यतोः ।
७. ३. ५३ न्यङ्कु आदीणां च ।
७. ३. ५४ हः हन्तेर्ञ्- ण्- इत्नेषु ।
७. ३. ५५ अभ्यासात् च ।
७. ३. ५६ हेरचङि ।
७. ३. ५७ सन्लिटोर्जेः ।
७. ३. ५८ विभाषा चेः ।
७. ३. ५९ न कु आदेः ।
७. ३. ६० अजिवृज्योः च ।
७. ३. ६१ भुजन्युब्जौ पाणि उपतापयोः ।
७. ३. ६२ प्रयाज अनुयाजौ यज्ञ ङ्गे ।
७. ३. ६३ वञ्चेर्गतौ ।
७. ३. ६४ ओकः उचः के ।
७. ३. ६५ ण्ये आवश्यके ।
७. ३. ६६ यजयाचरुचप्रवच ऋचः च ।
७. ३. ६७ वचः अशब्दसंज्नायां ।
७. ३. ६८ प्रयोज्यनियोज्यौ शक्य अर्थे ।
७. ३. ६९ भोज्यं भक्ष्ये ।
७. ३. ७० घोर्लोपः लेटि वा ।
७. ३. ७१ ओतः श्यनि ।
७. ३. ७२ क्सस्य अचि ।
७. ३. ७३ लुक् वा दुहदिहलिहगुहां आत्मनेअदे दन्त्ये ।
७. ३. ७४ शंआं अष्टाणां दीर्घः श्यनि ।
७. ३. ७५ ष्ठिवुक्लमिआचंआं श्- इति ।
७. ३. ७६ क्रमः परस्मपदेषु ।
७. ३. ७७ इषुगमियंआं छः ।
७. ३. ७८ पाघ्राध्मास्थाम्नादाण्दृशि अर्तिसर्तिशदसदां पिबजिघ्रधमतिष्थमनयच्छपश्यऋच्छधौशीयसीदाः ।
७. ३. ७९ ज्ञाजनोर्जा ।
७. ३. ८० पूआदीणां ह्रस्वः ।
७. ३. ८१ मीनातेर्निगमे ।
७. ३. ८२ मिदेर्गुणः ।
७. ३. ८३ जुसि च ।
७. ३. ८४ सार्वधातुक आर्धहातुअयः ।
७. ३. ८५ जाग्रः अविचिण्- णल्- ङ्- इत्सु ।
७. ३. ८६ पुक् अन्तलघु उपधस्य च ।
७. ३. ८७ न अभ्यस्तस्य अचि पिति सार्वधातुके ।
७. ३. ८८ भूसुवोः तिङि ।
७. ३. ८९ उतः वृद्धिर्लुकि हलि ।
७. ३. ९० ऊर्णोतेर्विभाषा ।
७. ३. ९१ गुणः अपृक्ते ।
७. ३. ९२ तृणहः इं ।
७. ३. ९३ ब्रुवः ईट् ।
७. ३. ९४ यङः वा ।
७. ३. ९५ तुरुस्तुशमि अमः सार्वधातुके ।
७. ३. ९६ अस्तिसिचः अपृक्ते ।
७. ३. ९७ बहुलं छन्दसि ।
७. ३. ९८ रुदः च पञ्चभ्यः ।
७. ३. ९९ अट् गार्ग्यगालवयोः ।
७. ३. १०० अदः सर्वेषां ।
७. ३. १०१ अतः दीर्घः यञि ।
७. ३. १०२ सुपि च ।
७. ३. १०३ बहुवचने झलि एत् ।
७. ३. १०४ ओसि च ।
७. ३. १०५ आङि च आपः ।
७. ३. १०६ सम्बुद्धौ च ।
७. ३. १०७ अम्बा अर्थनद्योर्ह्रस्वः ।
७. ३. १०८ ह्रस्वस्य गुणः ।
७. ३. १०९ जसि च ।
७. ३. ११० ऋतः ङिसर्वनामस्थानयोः ।
७. ३. १११ घेर्ङ्- इति ।
७. ३. ११२ आट् नद्याः ।
७. ३. ११३ याट् आपः ।
७. ३. ११४ सर्वनाम्नः स्याट् ह्रस्वः ह् च ।
७. ३. ११५ विभाषा द्वितीयातृ- ईयाह्यां ।
७. ३. ११६ ङेरां नदी आप् नीभ्यः ।
७. ३. ११७ इत् उत् भ्यां ।
७. ३. ११८ औत् ।
७. ३. ११९ अत् च घेः ।
७. ३. १२० आङः ना अस्त्रियां ।
</pre>
</div>
 
== ७. ४. ==
 
<div class="verse">
<pre>
७. ४. १ णौ चङि उपधायाः ह्रस्वः ।
७. ४. २ न अच् लोपि(न्)शासु ऋत् इतां ।
७. ४. ३ भ्राजभासभाषदीपजीवमीलपीडां अन्यारयाम् ।
७. ४. ४ लोपः पिबतेरीत् च अभ्यासस्य ।
७. ४. ५ तिष्ठतेरित् ।
७. ४. ६ जिघ्रतेर्वा ।
७. ४. ७ उरृत् ।
७. ४. ८ नित्यं छन्दसि ।
७. ४. ९ दयतेर्दिगि लिटि ।
७. ४. १० ऋतः च संयोग आदेर्गुणः ।
७. ४. ११ ऋच्छति ऋ ॠतां ।
७. ४. १२ शॄदॄपॄआं ह्रस्वः वा ।
७. ४. १३ के अणः ।
७. ४. १४ न कपि ।
७. ४. १५ आपः अन्यतरस्यां ।
७. ४. १६ ऋदृशः अङि गुणः ।
७. ४. १७ अस्यतेः थुक् ।
७. ४. १८ श्वयतेरः ।
७. ४. १९ पतः पुं ।
७. ४. २० वचः उं ।
७. ४. २१ शीङः सार्वध्दातुके गुणः ।
७. ४. २२ अयङ् यि क्- ङ्- इति ।
७. ४. २३ उपसर्गात् ह्रस्वः ऊहतेः ।
७. ४. २४ एतेर्लिङि ।
७. ४. २५ अकृत्सार्वधातुकयोः दीर्घः ।
७. ४. २६ च्व् औ च ।
७. ४. २७ रीङ् ऋतः ।
७. ४. २८ रिङ् श्सयक्लिङ्क्षु ।
७. ४. २९ गुणः अर्तिसंयोगआद्योः ।
७. ४. ३० यङि च ।
७. ४. ३१ ई घ्राध्मोः ।
७. ४. ३२ अस्य च्वौ ।
७. ४. ३३ खचि च ।
७. ४. ३४ अशनाय उदन्यध्दनायाः बुभ्क्षापिपासागर्धेषु ।
७. ४. ३५ न छन्दसि अपुत्रस्य ।
७. ४. ३६ दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति ।
७. ४. ३७ अश्व अघस्य आत् ।
७. ४. ३८ देवसुम्नयोर्यजुषि काठके ।
७. ४. ३९ कवि अध्वरपृतनस्य ऋचि लोपः ।
७. ४. ४० द्यतिस्यतिमास्थां इत् ति किति ।
७. ४. ४१ शाछोरन्यतरस्यां ।
७. ४. ४२ दधातेर्हिः ।
७. ४. ४३ जहातेश्च क्त्वि ।
७. ४. ४४ विभाषा छन्दसि ।
७. ४. ४५ सुधितवसुधितनेमधितधिष्वधिषीय च ।
७. ४. ४६ दः दद् घोः ।
७. ४. ४७ अचः उपसर्गात् तः ।
७. ४. ४८ अपः भि ।
७. ४. ४९ सः सि आर्धधातुके ।
७. ४. ५० तासस्त्योर्लोपः ।
७. ४. ५१ रि च ।
७. ४. ५२ ह एति ।
७. ४. ५३ यि इवर्णयोर्दीधीवेव्योः ।
७. ४. ५४ सनि मीमा- घुरभलभशकपतपदां अचः इः ।
७. ४. ५५ आप्- ज्ञपि ऋधां ईत् ।
७. ४. ५६ दम्भः इत् च ।
७. ४. ५७ मुचः अकर्मकस्य गुणः वा ।
७. ४. ५८ अत्र लोपः अभ्यासस्य ।
७. ४. ५९ ह्रस्वः ।
७. ४. ६० हलादिः शेषः ।
७. ४. ६१ शर्पूर्वाः खयः ।
७. ४. ६२ कुहोः चुः ।
७. ४. ६३ न कवतेर्यङि ।
७. ४. ६४ कृषेश् छन्दसि ।
७. ४. ६५ दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्ते अलर्षिआपणीफणत्संसनिष्यदत्करिक्रत्कनिक्रदत्भरिभ्रत्दविध्वतः दविद्युतत्तरित्रतः सरीसृपतम्वरीवृजत्मर्मृज्य आगनीगन्ति इति च ।
७. ४. ६६ उरत् ।
७. ४. ६७ द्युतिस्वाप्योः सम्प्रसारणं ।
७. ४. ६८ व्यथः लिटि ।
७. ४. ६९ दीर्घः इणः किति ।
७. ४. ७० अतः आदेः ।
७. ४. ७१ तस्मात् नुट् द्विहलः ।
७. ४. ७२ अश्नोतेः च ।
७. ४. ७३ भवतेरः ।
७. ४. ७४ ससूव इति निगमे ।
७. ४. ७५ निजां त्रया- णां गुणः श्लौ ।
७. ४. ७६ भृञां इत् ।
७. ४. ७७ अर्तिपिपर्त्योश्च ।
७. ४. ७८ बहुलं छन्दसि ।
७. ४. ७९ सनि अतः ।
७. ४. ८० ओः पुयण् जि अपरे ।
७. ४. ८१ स्रवतिशृ- णोतिद्रवतिप्रवतिप्लवतिच्यवतीणां वा ।
७. ४. ८२ गुणः यङ्लुकोः ।
७. ४. ८३ दीर्घः अकितः ।
७. ४. ८४ नीक् वञ्चुस्रन्सुध्वन्सुभ्रन्शुकसपतपदस्कन्दां ।
७. ४. ८५ नुक् अतः अनुनासिक न्तस्य ।
७. ४. ८६ जपजभदहदशभञ्जपश्सां च ।
७. ४. ८७ चरफलोः च ।
७. ४. ८८ उत् परस्य अतः ।
७. ४. ८९ ति च ।
७. ४. ९० रीक् ऋत् उपधस्य च ।
७. ४. ९१ रुक् रिकौ च लुकि ।
७. ४. ९२ ऋतः च ।
७. ४. ९३ सन्वत् लघुनि चङ्परे अनच् लोपे ।
७. ४. ९४ दीर्घः लघोः ।
७. ४. ९५ अत् स्मृद् ऋलपॄत्वरप्रथम्रदस्त् ऋलपॄस्पशां ।
७. ४. ९६ विभाषा वेष्टिचेष्ट्योः ।
७. ४. ९७ ई च गणः ।
</pre>
</div>
"https://sa.wikisource.org/wiki/अष्टाध्यायी/सप्तमः_अध्यायः" इत्यस्माद् प्रतिप्राप्तम्