"पञ्चतन्त्रम् ०२ग" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४९:
 
ऎवम् अनॆकधा विमृश्य दंतिलं समाहूय निजांग-वस्त्राभरणादिभिः संयॊज्य स्वाधिकारॆ नियॊजयामास। अतॊऽहं ब्रवीमि यॊ न पूजयतॆ गर्वात् इति।
 
<small>'''[http://puranastudy.tripod.com/pur_index13/dantila.htm दन्तिल भाण्डपति - गोरम्भ सम्मार्जकोपरि टिप्पणी]</small>'''
 
संजीवक आह-भद्र ऎवम् ऎवैतत्। यद् भवताभिहितं तद् ऎव मया कर्तव्यम् इति। ऎवम् अभिहितॆ दमनकस् तम् आदाय पिंगलक-सकाशम् अगमत्। आह च-दॆव ऎष मयानीतः स संजीवकः। अधुना दॆवः प्रमाणम्। संजीवकॊऽपि तं सादरं प्रणम्याग्रतः स-विनयं स्थितः। पिंगलकॊऽपि तस्य पीनायत-ककुद्मतॊ नख-कुलिशालंकृतं दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरःसरम् उवाच-अपि शिवं भवतः। कुतस् त्वम् अस्मिन् वनॆ विजनॆ समायातॊऽसि?
 
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२ग" इत्यस्माद् प्रतिप्राप्तम्