"पञ्चतन्त्रम् ०२ग" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ११५:
==कथा ४ दॆवशर्म-परिव्राजक-कथा==
<br>
<poem><span style="font-size: 14pt; line-height: 175%">
अस्ति कस्मिम्̣श्चिद् विविक्त-प्रदॆशॆ मठायतनम्। तत्र दॆव-शर्मा नाम परिव्राजकः पर्तिवसति स्म। तस्यानॆक-साधु-जन-दत्त-सूक्ष्म-वस्त्र-विक्रय-वशात् कालॆन महती वित्त-मात्रा सञ्जाता। ततः स न कस्यचिद् विश्वसिति। नक्तम्̣ दिनम्̣ कक्षांतरात् ताम्̣ मात्राम्̣ न मुञ्चति। अथवा साधु चॆदम् उच्यतॆ-<br>
अस्ति कस्मिंश्चिद्विविक्त्तप्रदेशे मठायतनम् । तत्र देवशर्मा नाम परिव्राजकः प्रतिवसति स्म । तस्यानेकसाधुजनदत्तसूक्ष्मवस्त्रविक्रयवशात्कालेन महती वित्तमात्रा संजाता । ततः स न कस्यचिद्विश्वसिति । नक्तंदिनं कक्षान्तरात्तां मात्रां न मुञ्चति । अथवा साधु चेदमुच्यते-
<br>
अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
अर्थानाम् अर्जनॆ दुःखम् अर्जितानाम्̣ च रक्षणॆ।<br>
आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ।। १७४ ।।
नाशॆ दुःखम्̣ व्ययॆ दुःखम्̣ धिग् अर्थाः कष्ट-सम्̣श्रयाः॥पञ्च_१.१७४॥<br>
अथाषाढभूतिर्नाम परवित्तापहारी धूर्तस्तामर्थमात्रां तस्य कक्षान्तरंगतां लक्षयित्वा व्यचिन्तयत्-कथं मयास्येयमर्थमात्रा हर्तव्या इति । तदत्र मठे तावद्दृढशिलासंचयवशाद्भित्तिभेदो नास्ति । उच्चेस्तरत्वाच्च द्वारेण प्रवेशोपि नास्ति । तदेनं मायावचनैर्विश्वास्य छात्रतां व्रजामि येन स वि- श्वस्तः कदाचिद्विश्वासमेति । उक्तं च-
<br>
निःस्पृहो नाधिकारी स्यान्नाकामी मण्डनप्रियः ।
अथाषाढ-भूतिर् नाम पर-वित्तापहारी धूर्तस् ताम् अर्थ-मात्राम्̣ तस्य कक्षांतर-गताम्̣ लक्षयित्वा व्यचिंतयत्-कथम्̣ मयास्यॆयम् अर्थ-मात्रा हर्तव्या इति।<br>
नाविदग्धः प्रियं ब्रूयात्स्फुटवक्ता न वञ्चकः ।। १७५ ।।
<br>
एवं निश्चित्य तस्यान्तिकमुपगम्य ॐ नमः शिवाय इति प्रोच्चार्य साष्टाङ्गं प्रणम्य च सप्रश्रयमुवाच भगवन् असारः संसारोऽयं गिरिनदीवेगोपमं यौवनं तृणाग्निसमं जीवितं शरदभ्रच्छायासदृशा भोगाः स्वप्नसदृशो मित्र- पुत्रकलत्रभृत्यवर्गसंबन्धः । एवं मया सम्यक्परिज्ञातम् । तत्किं कुर्वतो मे संसारसमुद्रोत्तरणं भविष्यति । तच्छ्रुत्वा देवशर्मा सादरमाह-वत्स धन्योऽसि यत्प्रथमे वयस्येवं विरक्तिभावः । उक्तं च-
तद् अत्र मठॆ तावद् दृढ-शिला-सञ्चय-वशाद् भित्ति-भॆदॊ न भवति। उच्चैस्तरत्वाच् च द्वारॆ प्रवॆशॊ न स्यात्। तद् ऎनम्̣ माया-वचनैर् विश्वास्याहम्̣ छात्रताम्̣ व्रजामि यॆन स विश्वस्तः कदाचिद् विश्वासम् ऎति। उक्तम्̣ च-<br>
पूर्वे वयसि यः शान्तः स शान्त इति मे मतिः ।
<br>
धातुषु क्षीयमाणेषु शमः कस्य न जायते ।। १७६ ।।
निस्पृहो नाधिकारी स्यान् नाकामी मंडन-प्रियः।<br>
आदौ चित्ते ततः काये सतां संपद्यते जरा ।
नाविदग्धः प्रियम्̣ ब्रूयात् स्फुट-वक्ता न वञ्चकः॥पञ्च_१.१७५॥<br>
असतां तु पुनः काये नैव चित्ते कदाचन ।। १७७ ।।
<br>
यथ मां संसारसागरोत्तरणोपायं पृच्छसि तच्छ्रूयताम्-
ऎवम्̣ निश्चित्य तस्यांतिकम् उपगम्य-ऒम्̣ नमः शिवाय-इति प्रॊच्चार्य साष्टांगम्̣ प्रणम्य च स-प्रश्रयम् उवाच-भगवन् असारः सम्̣सारॊ यम्। गिरि-नदी-वॆगॊपमम्̣ यौवनम्। तृणाग्नि-समम्̣ जीवितम्। शरद्-अभ्र-च्छाया-सद्ड़्शा भॊगाः स्वप्न-सद्ड़्शॊ मित्र-पुत्र-कलत्र-भृत्य-वर्ग-संबंधः। ऎवम्̣ मया सम्यक् परिज्ञातम्। तत् किम्̣ कुर्वतॊ मॆ सम्̣सार-समुद्रॊत्तरणम्̣ भविष्यति।<br>
शूद्रो वा यदि वान्योऽपि चण्डालोऽपि जटाधरः ।
<br>
दीक्षितः शिवमन्त्रेण स भस्माङ्गी शिवो भवेत् ।। १७८ ।।
तच् छ्रुत्वा दॆव-शर्मा सादरम् आह-वत्स! धंयॊ सि यत् प्रथमॆ वयस्य् ऎवम्̣ विरक्ती-भावः। उक्तम्̣ च-<br>
 
<br>
षडक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् ।
पूर्वम्̣ वयसि यः शांतः स शांत इति मॆ मतिः।<br>
लिङ्गस्य मूर्ध्नि यो दद्यान्न स भूयोऽभिजायते ।। १७९ ।।
धातुषु क्षीयमाणॆषु शमः कस्य न जायतॆ॥पञ्च_१.१७६॥<br>
तच्छ्रुत्वाषाढभूतिस्तत्पादौ गृहीत्वा सप्रश्रयमिदमाह-भगवन् तर्हि दीक्ष- या मेऽनुग्रहं कुरु । देवशर्मा आह--वत्स अनुग्रहं ते करिष्यामि । परंतु रात्रौ त्वया मठमध्ये न प्रवेष्टव्यम् । यत्कारणं निःसङ्गता यतीनां प्रशस्यते तव ममापि च । उक्तं च--
आदौ चित्तॆ ततः कायॆ सताम्̣ सम्̣जायतॆ जरा।<br>
दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालना-
असताम्̣ च पुनः कायॆ नैव चित्तॆ कदाचन॥पञ्च_१.१७७॥<br>
द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।
<br>
मैत्री चाप्रणयात्समृद्धिरनयात्स्नेहः प्रवासाश्रयात्-
यच् च माम्̣ सम्̣सार-सागरॊत्तरणॊपायम्̣ पृच्छसि। तच् छ्रूयताम्-<br>
स्त्री गर्वादनवेक्षणादपि कृषिस्त्यागात्प्रमादाद्धनम् । । १८० ।।
<br>
तत्त्वया व्रतग्रहणानन्तरं मठद्वारे तृणकुटीरके शयितव्यम्' इति ।
शूद्रॊ वा यदि वान्यॊ पि चंडालॊ पि जटाधरः।<br>
स आह-'भगवन्, भवदादेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम् ।'
दीक्षितः शिव-मंत्रॆण स भस्मांगी शिवॊ भवॆत्॥पञ्च_१.१७८॥<br>
अथ कृतशयनसमयं देवशर्मानुग्रहं कृत्वा शास्त्रोक्तविधिना शिष्यतामनयत् । सोऽपि हस्तपादावमर्दनादिपरिचर्यया तं परितोषमनयत् । पुनस्तथापि मुनिः कक्षान्तरान्मात्रां न मुञ्चति ।
षड्-अक्षरॆण मंत्रॆण पुष्पम् ऎकम् अपि स्वयम्।<br>
अथैवं गच्छति काले आषाढभूतिश्चिन्तयामास-'अहो, न कथंचिदेष मे विश्वासमागच्छति । तत्किं दिवापि शस्त्रेण मारयामि, किं वा विषं प्रयच्छामि, किं वा पशुधर्मेण व्यापादयामि इति ।
लिंगस्य मूर्ध्नि यॊ दद्यान् न स भूयॊ भिजायतॆ॥पञ्च_१.१७९॥<br>
एवं चिन्तयतस्तस्य देवशर्मणोऽपि शिष्यपुत्रः कश्चिद्ग्रामादामन्त्रणार्थं समायातः । प्राह च-भगवन्, पवित्रारोपणकृते मम गृहमागम्यताम्' इति । तच्छ्रुत्वा देवशर्माषाढभूतिना सह प्रहृष्टमनाः प्रस्थितः । अथैवं तस्य गच्छतोऽग्रे काचिन्नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तरादवतार्य कन्थामध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तदनन्तरमाषाढभूतिमिदमाह-भो आषाढभूते, यावदहं पुरीषोत्सर्गं कृत्वा समागच्छामि तावदेषा कन्था योगेश्वरस्य सावधानतया रक्षणीया ।' इत्युक्त्वा गतः ।
<br>
आषाढभूतिरपि तस्मिन्नदर्शनीभूते मात्रामादाय सत्वरः प्रस्थितः देवशर्मापि छात्र- गुणानुरञ्जितमनाः सुविश्वस्तो यावदूपविष्टस्तिष्ठति तावत्सुवर्णरोमदेह- यूथमध्ये हुडुयुद्धमपश्यत् । अथ रोषवशाद्धुडुयुगलस्य दूरमपसरणं कृत्वा भूयोऽपि समुपेत्य लालटपट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच्च जम्बूको जिह्वालौल्येन रङ्गभूमिं प्रविश्यास्वादयति । देवशर्मापि तदालोक्य व्यचिन्तयत्-अहो, मन्दमतिरयं जम्बूकः । यदि कथ- मप्यनयोः संघट्टे पतिष्यति तन्नूनं मृत्युमवाप्स्यतीति वितर्कयामि ।' क्षणान्तरे च तथैव रक्तास्वादनलौल्यान्मध्ये प्रविशस्तयोः शिरःसंपाते पतितो मृतश्च शृगालः ।
तच् छ्रुत्वाषाढ-भूतिस् तत्-पादौ गृहीत्वा स-प्रश्रयम् इदम् आह-भगवन्, तर्हि दीक्षया मॆनुग्रहम्̣ कुरु।<br>
देवशर्मापि तं शोचमानो मात्रामुद्दिश्य शनैः शनैः प्रस्थितो यावदाषाढभूतिं न पश्यति ततश्चौत्सुक्येन शौचं विधाय यावत्कन्थामालोकयति तावन्मात्रां न पश्यति । ततश्च हा हा मुषितोऽस्मीति जल्पन्पृथिवीतले मूर्च्छया निपपात । ततः क्षणाच्चेतनां लब्ध्वा भूयोऽपि समुत्थाय फूत्क- र्तुमारब्धः । भो आषाढभूते क्व मां वञ्चयित्वा गतोऽसि । तदेहि मे प्रति- वचनम् । एवं बहु विलप्य तस्य पदपद्धतिमन्वेषयञ्शनैः शनैः प्रस्थितः ।
<br>
अथैवं गच्छन्सायंतनसमये कंचिद्ग्राममाससाद । अथ तस्माद्ग्रामात्कश्चित्कौलिकः सभार्यो मद्यपानकृते समीपवर्तिनि नगरे प्रस्थितः । देवशर्मापि तमालोक्य प्रोवाच-भो भद्र वयं सूर्योढा अतिथयस्तवान्तिकं प्राप्ताः । न कमप्यत्र ग्रामे जानीमः । तद्गृह्यतामतिथिधर्मः । उक्तं च-
दॆवशर्मा आह-वत्स अनुग्रहम्̣ तॆ करिष्यामि। परंतु रात्रौ त्वया मठ-मध्यॆ न प्रवॆष्टव्यम्। यत्-कारणम्̣ निःसंगता यतीनाम्̣ प्रशस्यतॆ तव च ममापि च। उक्तम्̣ च-<br>
संप्राप्तो योऽतिथिः सायं सूर्योढो गृहमेधिनाम् ।
<br>
पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ।। १८१ ।।
दुर्मंत्रान् नृपतिर् विनश्यति यतिः संगात् सुतॊ लालसाद्<br>
तथा च ।
विप्रॊ नध्ययनात् कुलम्̣ कुतनयाच् छीलम्̣ खलॊपासनात्।<br>
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
मैत्री चाप्रणयात् समृद्धिर् अनयात् स्नॆहः प्रवासाश्रयात्<br>
सतामेतानि हर्म्येषु नोच्छिद्यन्ते कदाचन ।। १८२ ।।
स्त्री गर्वाद् अनवॆक्षणाद् अपि कृषिस् त्यागात् प्रमादाद् धनम्॥पञ्च_१.१८०॥<br>
स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः ।
<br>
पादशौचेन गोविन्दो अर्घाच्छंभुस्तथातिथेः ।। १८३ ।।
तत् त्वया व्रत-ग्रहणानंतरम्̣ मठ-द्वारॆ तृण-कुटीरकॆ शयितव्यम् इति।<br>
कौलिकोऽपि तच्छ्रुत्वा भार्यामाह-प्रिये गच्छ त्वमतिथिमादाय गृहं प्रति । पादशौचभोजनशयनादिभिः सत्कृत्य त्वं तत्रैव तिष्ठ । अहं तव कृते प्रभूतं मद्यमानेष्यामि । एवमुक्त्वा प्रस्थितः । सापि भार्या पुंश्चली तमादाय प्रहसितवदना देवदत्तं मनसि ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदमुच्यते दुर्दिवसे घनतिमिरे दुःसंचारासु नगरवीथीषु ।
<br>
पत्युर्विदेशगमने परमसुखं जघनचपलायाः ।। १८४ ।।
स आह-भगवन्! भवद्-आदॆशः प्रमाणम्। परत्र हि तॆन मॆ प्रयॊजनम्।<br>
तथा च । पर्यङ्केष्वास्तरणं पतिमनुकूलं मनोहरं शयनम् ।
<br>
तृणमिव लघु मन्यन्ते कामिन्यश्चौर्यरतलुब्धाः ।। १८५ ।।
अथ कृत-शयन-समयम्̣ दॆवशर्म-निग्रहम्̣ कृत्वा शास्त्रॊक्त-विधिना शिष्यताम् अनयत्। सॊ पि हस्त-पादावमर्दनादि-परिचर्यया तम्̣ परितॊषम् अनयत्। पुनस् तथापि मुनिः कक्षांतरान् मात्राम्̣ न मुञ्चति। अथैवम्̣ गच्छति कालॆ आषाढ-भूतिश् चिंतयामास-अहॊ, न कथञ्चिद् ऎष मॆ विश्वासम् आगच्छति। तत् किम्̣ दिवापि शस्त्रॆण मारयामि, किम्̣ वा विषम्̣ प्रयच्छामि? किम्̣ वा पशु-धर्मॆण व्यापादयामि? इति।<br>
तथा च ।
<br>
केलिः प्रदहति मज्जां शृङ्गारोऽस्थीनि चाटवः कटवः ।
ऎवम्̣ चिंतयतस् तस्य दॆवशर्मणॊ पि शिष्य-पुत्रः कश्चिद् ग्रामाद् आमंत्रणार्थम्̣ समायातः। प्राह च-भगवन्, पवित्रारॊपण-कृतॆ मम गृहम् आगम्यताम् इति।<br>
बन्धक्याः परितोषो न स्यादनभीष्टदम्पत्योः ।। १८६ ।।
<br>
कुलपतनं जनगर्हां बन्धनमपि जीवितव्यसंदेहम् ।
तच् छ्रुत्वा दॆवशर्माषाढभूतिना सह प्रहृष्ष्ट-मनाः प्रस्थितः। अथैवम्̣ तस्य गच्छतॊ ग्रॆ काचिन् नदी समायाता। ताम्̣ दृष्ट्वा मात्राम्̣ कक्षांतराद् अवतार्य कंथा-मध्यॆ सुगुप्ताम्̣ निधाय स्नात्वा दॆवार्चनम्̣ विधाय तद्-अनंतरम् आषाढभूतिम् इदम् आह-भॊ आषाढभूतॆ! यावद् अहम्̣ पुरीषॊत्सर्गम्̣ कृत्वा समागच्छामि, तावद् ऎषा कंथा यॊगॆश्वरस्य स्वावधानतया रक्षणीया। इत्य् उक्त्वा गतः।<br>
अङ्गीकरोति सकलमबला परपुरुषसंसक्ता ।। १८७ ।।
<br>
अथ कौलिकभार्या गृहं गत्वा देवशर्मणे गतास्तरणां भग्नां च खट्वां सम- र्प्येदमाह-भो भगवन् यावदहं स्वसखीं ग्रामादभ्यागतां संभाष्य द्रुतमा- गच्छामि तावत्त्वया मद्गृहेऽप्रमत्तेन भाव्यम् । एवमभिधाय शृंगारविधिं विधाय यावद्देवदत्तमुद्दिश्य व्रजति तावत्तद्भर्ता संमुखो मदविह्वलाङ्गो मुक्तकेशः पदे पदे प्रस्खलन्गृहीतमद्यभाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्वगृहं प्रविश्य मुक्तशृङ्गारा यथापूर्वमभवत् । कौलिकोऽपि तां पलायमानां कृताद्भुतशृङ्गारां विलोक्य प्रागेव कर्णपरंपरया तस्या अपवादेश्रवणात् क्षुभितहृदयः स्वाकारं निगूहमानः सदैवास्ते ततश्च त- थाविधं चेष्टितमवलोक्य दृष्टप्रत्ययः क्रोधवशगो गृहं प्रविश्य तामाह- आः पापे पुंश्चलि क्व प्रस्थितासि । सा प्रोवाच अहं त्वत्सकाशादागता न कुत्रचिदपि निर्गता । तत्कथं मद्यपानवशादप्रस्तुतं वदसि । अथवा साधु चेदमुच्यते-
आषाढभूतिर् अपि तस्मिंन् अदर्शनी-भूतॆ मात्राम् आदाय सत्वरम्̣ प्रस्थितः। दॆवशर्मापि छात्र-गुणानुरञ्जित-मनाः सुविश्वस्तॊ यावद् उपविष्टस् तिष्ठति तावत् सुवर्ण-रॊम-दॆह-यूथ-मध्यॆ हुडु-युद्धम् अपश्यत्। अथ रॊष-वशाद् धुडु-युगलस्य दूरम् अपसरणम्̣ कृत्वा भूयॊ पि समुपॆत्य लालट-पट्टाभ्याम्̣ प्रहरतॊ भूरि रुधिरम्̣ पतति। तच् च जंबूकॊ जिह्वा-लौल्यॆन रंग-भूमिम्̣ प्रावॆश्यास्वादयति। दॆवशर्मापि तद् आलॊक्य व्यचिंतयत्-अहॊ मंद-मतिर् अयम्̣ जंबूकः। यदि कथम् अप्य् अनयॊः संघट्टॆ पतिष्यति तन् नूनम्̣ मृत्युम् अवाप्स्यतीति वितर्कयामि।<br>
वैकल्यं धरणीपातमयथोचितजल्पनम् ।
<br>
संनिपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ।। १८८ ।।
क्षणांतरॆ च तथैव रक्तास्वादन-लौल्यान् मध्यॆ प्रविशम्̣स् तयॊः शिरः-संपातॆ पतितो मृतश् च शृगालः। दॆवशर्मापि तम्̣ शॊचमानॊ मात्राम् उद्दिश्य शनैः शनैः प्रस्थितॊ यावद् आषाढभूतिम्̣ न पश्यति ततश् चौत्सुक्यॆन शौचम्̣ विधाय यावत् कंथाम् आलॊकयति तावन् मात्राम्̣ न पश्यति। ततश् च-हा हा मुषितॊ स्मि इति जल्पन् पृथिवी-तलॆ मूर्च्छया निपपात। ततः क्षणाच् चॆतनाम्̣ लब्ध्वा भूयॊ पि समुत्थाय फूत्कर्तुम् आरब्धः-भॊ आषाढभूतॆ! क्व माम्̣ वञ्चयित्वा गतॊ सि? तद् दॆहि मॆ प्रतिवचनम्।<br>
करस्पन्दोऽम्बरत्यागस्तेजोहानिः सरागता ।
<br>
वारुणीसङ्गजावस्था भानुनाप्यनुभूयते ।। १८९ ।।
ऎवम्̣ बहु विलप्य तस्य पद-पढतिम् अंवॆषयन् शनैः शनैः प्रस्थितः। अथैव गच्छन् सायंतन-समयॆ कञ्चिद् ग्रामम् आससाद। अथ तस्माद् ग्रामात् कश्चित् कौलिकः सभार्यो मद्य-पान-कृतॆ समीप-वर्तिनि नगरॆ प्रस्थितः। दॆवशर्मापि तम् आलॊक्य प्रॊवाच-भॊ भद्र वयम्̣ सूर्यॊढा अतिथयस् तवांतिकम्̣ प्राप्ताः। न कम् अप्य् अत्र ग्रामॆ जानीमः। तद् गृह्यताम् अतिथि-धर्मः। उक्तम्̣ च-<br>
सोऽपि तच्छ्रुत्वा प्रतिकूलवचनं वेशविपर्ययं चावलोक्य तामाह-पुंश्चलि चिरकालं श्रुतो मया तवापवादः । तदद्य स्वयं संजातप्रत्ययस्तव यथोचितं निग्रहं करोमि । इत्यभिधाय लगुडप्रहारैस्तां जर्जरितदेहां विधाय स्थूणया सह दृढबन्धनेन बद्ध्वा सोऽपि मदविह्वलो निद्रावशमगमत् । अत्रान्तरे तस्याः सखी नापिती कौलिकं निद्रावशगतं विज्ञाय तां गत्वेदमाह सखि स देवदत्तस्तस्मिन्स्थाने त्वां प्रतीक्षते । तच्छीघ्रमागम्यतामिति । सा चाह पश्य ममावस्थाम् । तत्कथं गच्छामि । तद्गत्वा ब्रूहि तं कामिनं यदत्रावसरे न त्वया सह समागमः । नापिती प्राह-सखि मा मैवं वद । नायं कुलटाधर्मः । उक्तं च-
<br>
विषमस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् ।
संप्राप्तॊ यॊ तिथिः सायम्̣ सूर्यॊढॆ गृह-मॆधिनाम्।<br>
उष्ट्राणामिव तेषां मन्येऽहं शंसितं जन्म ।। १९० ।।
पूजया तस्य दॆवत्वम्̣ प्रयांति गृह-मॆधिनः॥पञ्च_१.१८१॥<br>
तथा च ।
<br>
संदिग्धे परलोके जनापवादे च जगति बहुचित्रे ।
तथा च-<br>
स्वाधीने पररमणे धन्यास्तारुण्यफलभाजः ।। १९१ ।।
तृणानि भूमिर् उदकम्̣ वाक्-चतुर्थी च सूनृता।<br>
अन्यच्च ।
सताम् ऎतानि हर्म्यॆषु नॊच्छिद्यंतॆ कदाचन॥पञ्च_१.१८२॥<br>
यदि भवति दैवयोगात्पुमान्विरूपोऽपि बन्धकीरहसि ।
स्वागतॆनाग्नयस् तृप्ता आसनॆन शतक्रतुः।<br>
न तु कृच्छ्रादपि भद्रं निजकान्तं सा भजत्येव ।। १९२ ।।
पाद-शौचॆन पितरः अर्घाच् छंभुस् तथातिथॆः॥पञ्च_१.१८३॥<br>
साब्रवीत्-यद्येवं तर्हि कथय कथं दृढबन्धनबद्धा सती तत्र गच्छामि । संनिहितश्चायं पापात्मा मत्पतिः ।
<br>
नापित्याह सखि मदविह्वलोऽयं सूर्यकरस्पृष्टः प्रबोधं यास्यति । तदहं त्वामुन्मोचयामि । मामात्मस्थाने बध्वा द्रुततरं देवदत्तं संभाव्यागच्छ ।
कौलिकॊ पि तच् छ्रुत्वा भार्याम् आह-प्रियॆ, गच्छ त्व् अतिथिम् आदाय गृहम्̣ प्रति पाद-शौच-भॊजन-शयनादिभिः सत्कृत्य त्वम्̣ तत्रैव तिष्ठ। अहम्̣ तव कृतॆ प्रभूत-मद्यम् आनॆष्यामि। ऎवम् उक्त्वा प्रस्थितः। सापि भार्या पुम्̣श्चली तम् आदाय प्रहसित-वदना दॆवदत्तम्̣ मनसि ध्यायंती गृहम्̣ प्रति प्रतस्थॆ। अथवा साधु चॆदम् उच्यतॆ-<br>
साब्रवीत् एवमस्तु इति । तदनु सा नापिती तां स्वसखीं बन्धनाद्विमोच्य तस्याः स्थाने यथापूर्वमात्मानं बध्वा तां देवदत्तसकाशे संकेतस्थानं प्रेषितवती ।
<br>
तथानुष्ठिते कौलिकः कस्मिंश्चित्क्षणे समुत्थाय किंचिद्गतकोपो विमदस्तामाह हे परुषवादिनि यद्यद्यप्रभृति गृहान्निष्क्रमणं न करोषि न च परुषं वदसि ततस्त्वामुन्मोचयामि । नापित्यपि स्वरभेदभयाद्यावन्न किंचिदूचे तावत्सोऽपि भूयो भूयस्तां तदेवाह ।
दुर्दिवसॆ घन-तिमिरॆ दुःसञ्चारासु नगर-वीथीषु।<br>
अथ सा यावत्प्रत्युत्तरं किमपि न ददौ तावत्स प्रकुपितस्तीक्ष्णशस्त्रमादाय तस्या नासिकामच्छिनत् । आह च- रे पुंश्चलि तिष्ठेदानीम् । न त्वां भूयस्तोषयिष्यामि इति जल्पन्पुनरपि निद्रावशमगमत् ।
पत्युर् विदॆश-गमनॆ परम-सुखम्̣ जघन-चपलायाः॥पञ्च_१.१८४॥<br>
देवशर्मापि वित्तनाशात्क्षुत्क्षामकण्ठो नष्टनिद्रस्तत्सर्वं स्त्रीचरित्रमपश्यत् । साऽपि कौलिक- भार्या यथेच्छया देवदत्तेन सह सुरतसुखमनुभूय कस्मिंश्चित्क्षणे स्वगृहमा- गत्य तां नापितीमिदमाह-अयि शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः । नापित्याह-शिवं नासिकया विना शेषस्य शरीरस्य । तद्द्रुतं मां मोचय बन्धनाद्यावन्नायं मां पश्यति येन स्वगृहं गच्छामि । तथानुष्ठिते भूयोऽपि कौलिक उत्थाय तामाह-पुंश्चलि किमद्यापि न वेदसि। किं भूयोऽप्यतो दुष्टतरं कर्णच्छेदादिनिग्रहं करोमि । अथ सा सकोपं साधिक्षेपमिदमाह-
<br>
धिग्मूढ को मां महासतीं धर्षयितुं व्यङ्गयितुं वा समर्थः ।
तथा च-<br>
तच्छृण्वन्तु सर्वेऽपि लोकपालाः ।
पर्यंकॆष्व् आस्तरणम्̣ पतिम् अनुकूलम्̣ मनॊहरम्̣ शयनम्।<br>
आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च ।
तृणम् इव लघु मंयंतॆ कामिंयश् चौर्य-रत-लुब्धाः॥पञ्च_१.१८५॥<br>
अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ।। १९३ ।।
<br>
तद्यदि मम सतीत्वमस्ति मनसापि परषुरुषो नाभिलषितस्ततो देवा भूयोऽपि मे नासिकां तादृग्रूपामक्षतां कुर्वन्तु । अथवा यदि मम चित्ते परपुरुषस्य भ्रान्तिरपि भवति ततो मां भस्मसान्नयन्तु । एवमुक्त्वा भूयोऽपि तमाह- भो दुरात्मन्पश्य मे सतीत्वप्रभावेण तादृश्येव नासिका संवृत्ता। अथासावुल्मुकमादाय यावत्पश्यति तावत्तद्रूपां नासिकां च भूतले रक्तप्रवाहं च महान्तमपश्यत् । अथ स विस्मितमनास्तां बन्धनाद्विमुच्य शय्या- यामारोप्य च चाटुशतैः पर्यतोषयत् । देवशर्मापि तं सर्ववृत्तान्तमालोक्य विस्मितमना इदमाह-
तथा च-<br>
शम्बरस्य च या माया या माया नमुचेरपि ।
कॆलिम्̣ प्रदहति लज्जा शृंगारॊ स्थीनि चाटवः कटवः।<br>
बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः ।। १९४ ।।
वंधक्याः परितॊषॊ न किम्̣चिद् इष्टम्̣ भवॆत् पत्यौ॥पञ्च_१.१८६॥<br>
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्त्यपि ।
कुल-पतनम्̣ जन-गर्हाम्̣ बंधनम् अपि जीवितव्य-संदॆहम्।<br>
अप्रियं प्रियवाक्यैश्च गृह्णन्ति कालयोगतः ।। १९५ ।।
अंगीकरॊति कुलटा सततम्̣ पर-पुरुष-सम्̣सक्ता॥पञ्च_१.१८७॥<br>
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।
<br>
स्त्रीबुद्ध्या न विशेष्येत तस्माद्रक्ष्याः कथं हिताः ।। १९६ ।।
अथ कौलिक-भार्या गृहम्̣ गत्वा दॆव-शर्मणॆ गतास्तरणम्̣ भग्नाम्̣ च खट्वाम्̣ समर्प्यॆदम् आह-भॊ भगवन्! यावद् अहम्̣ स्व-सखीम्̣ ग्रामाद् अभ्यागताम्̣ संभाव्य द्रुतम् आगच्छामि तावत् त्वया मद्-गृहेप्रमत्तॆन भाव्यम्।<br>
अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् ।
<br>
इति यास्ताः कथं धीरैः संरक्ष्याः पुरुषैरिह ।। १९७ ।।
ऎवम् अभिधाय शृंगार-विधिम्̣ विधाय यावद्-दॆवदत्तम् उद्दिश्य व्रजति तावत् तद्-भर्ता सम्̣मुखॊ मद-विह्वलांगॊ मुक्त-कॆशः पदॆ पदॆ प्रस्खलन् गृहीत-मद्य-भांडः समभ्यॆति। तम्̣ च द्ड़्ष्ट्वा सा द्रुततरम्̣ व्याघुट्य स्व-गृहम्̣ प्रविश्य नुक्त-शृंगार-वॆशा यथा-पूर्वम् अभवत्। कौलिकॊ पि ताम्̣ पलायमानाम्̣ कृताद्भुत-शृंगाराम्̣ विलॊक्य प्राग् ऎव कर्ण-परंपरया तस्याः श्रुतावपवाद-क्षुभित-हृदयः स्वाकारम्̣ निगूहमानः सदैवास्तॆ। ततश् च तथाविधम्̣ चॆष्टितम् अवलॊक्य दृष्ट-प्रत्ययः क्रॊध-वशगॊ गृहम्̣ प्रविश्य ताम् उवाच-आः पापॆ पुम्̣श्चलि! क्व प्रस्थितासि?<br>
अन्यत्राप्युक्तम्-
<br>
नातिप्रसङ्गः प्रमदासु कार्यो नेच्छेद्बलं स्त्रीषु विवर्धमानम् ।
सा प्रॊवाच-अहम्̣ त्वत्-सकाशाद् आगता न कुत्रचिद् अपि निर्गता। तत् कथम्̣ मद्य-पान-वशाद् अप्रस्तुतम्̣ वदसि? अथवा साध्व् इदम् उच्यतॆ-<br>
अतिप्रसक्तैः पुरुषैर्यतस्ताः क्रीडन्ति काकैरिव लूनपक्षैः ।। १९८ ।।
<br>
सुमुखेन वदन्ति वल्गुना प्रहरन्त्येव शितेन चेतसा ।
वैकल्यम्̣ धरणी-पातम् अयथॊचित-जल्पनम्।<br>
मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषम् ।। १९९ ।।
सम्̣निपातस्य चिह्नानि मद्यम्̣ सर्वाणि दर्शयॆत्॥पञ्च_१.१८८॥<br>
अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ।
कर-स्पंदॊ अंबर-त्यागस् तॆजॊ-हानिः सरागता।<br>
पुरुषैः सुखलेशवञ्चितैमर्धुलुब्धैः कमलं यथालिभिः ।। २०० ।।
वारुणी-संगजावस्था भानुनाप्य् अनुभूयतॆ॥पञ्च_१.१८९॥<br>
</span></poem>
<br>
सॊ पि तच् छ्रुत्वा प्रतिकूल-वचनम्̣ वॆश-विपर्ययम्̣ चावलॊक्य तम् आह-पुम्̣श्चलि! चिर-कालम्̣ श्रुतॊ मया तवापवादः। तद् अद्य स्वयम्̣ सञ्जात-प्रत्ययस् तव यथॊचितम्̣ निग्रहम्̣ करॊमि। इत्य् अभिधाय लगुड-प्रहारैस् ताम्̣ जर्जरित-दॆहाम्̣ विधाय स्थूणया सह द्ड़्ढ-बंधनॆन बढ्वा सॊ पि मद-विह्वलॊ विज्ञाय ताम्̣ गत्वॆदम् आह-सखि! स दॆवदत्तस् तस्मिन् स्थानॆ त्वाम्̣ प्रतीक्षतॆ। तच् छीघ्रम् आगम्यताम् इति।<br>
<br>
सा चाह-पश्य ममावस्थाम्। तत् कथम्̣ गच्छामि? तद् गत्वा ब्रूहि तम्̣ कामिनम्̣ यद् अस्याम्̣ रात्रौ न त्वया सह समागमः।<br>
<br>
नापिती प्राह-सखि, मा मैवम्̣ वद। नायम्̣ कुलटा-धर्मः। उक्तम्̣ च-<br>
<br>
विषम-स्थ-स्वादु-फल-ग्रहण-व्यवसाय-निश्चयॊ यॆषाम्।<br>
उष्ट्राणाम् इव तॆषाम्̣ मंयॆहम्̣ शम्̣सितम्̣ जन्म॥पञ्च_१.१९०॥<br>
<br>
तथा च-<br>
संदिग्धॆ पर-लॊकॆ जनापवादॆ च जगति बहु-चित्रॆ।<br>
स्वाधीनॆ पर-रमणॆ धंयास् तारुण्य-फल-भाजः॥पञ्च_१.१९१॥<br>
अंयच् च-<br>
यदि भवति दॆव-यॊगात् पुमान् विरूपॊ पि बंधकॊ रहसि।<br>
न तु क्ड़्च्छ्राद् अपि भद्रम्̣ निज-कांतम्̣ सा भजत्य् ऎव॥पञ्च_१.१९२॥<br>
<br>
साब्रवीत्-यद्य् ऎवम्̣ तर्हि कथय कथम्̣ द्ड़्ढ-बंधन-बढा सती तत्र गच्छामि। संनिहितश् चायम्̣ पापात्मा मत्-पतिः।<br>
<br>
नापित्य् आह-सखि, मद-विह्वलॊ यम्̣ सूर्य-कर-स्प्ड़्ष्टः प्रबॊधम्̣ यास्यति। तद् अहम्̣ त्वम् उन्मॊचयामि। माम् आत्म-स्थानॆ बढ्वा द्रुततरम्̣ दॆव-दत्तम्̣ संभाव्यागच्छ।<br>
<br>
साब्रवीत्-ऎवम् अस्तु इति।<br>
<br>
तद् अनु सा नापिती ताम्̣ स्व-सखीम्̣ बंधनाद् विमॊच्य तस्याः स्थानॆ यथा-पूर्वम् आत्मानम्̣ बढ्वा ताम्̣ दॆवदत्त-सकाशॆ संकॆत-स्थानम्̣ प्रॆषितवती। तथानुष्ठितॆ कौलिकः कस्मिम्̣श्चित् क्षणॆ समुठाय किम्̣चिद् गत-कॊपॊ विमदस् ताम् आह-हॆ परुष-वादिनि! यद् अद्य-प्रभ्ड़्ति ग्ढ़ान् निष्क्रमणम्̣ न करॊषि, न च परुषम्̣ वदसि, ततस् त्वाम् उन्मॊचयामि।<br>
<br>
नापित्य् अपि स्वर-भॆद-भयाद् यावन् न किम्̣चिद् ऊचॆ, तावत् सॊ पि भूयॊ भूयस् ताम्̣ तद् ऎवाह। अथ सा यावत् प्रत्युत्तरम्̣ किम् अपि न ददौ, तावत् स प्रकुपितस् तीक्ष्ण-शस्त्रम् आदाय नासिकाम् अच्छिनत्। आह च-रॆ पुम्̣श्चलि! तिष्ठॆदानीम्। त्वाम्̣ भूयस् तॊषयिष्यामि। इति जल्पन् पुनर् अपि निद्रा-वशम् अगात्।<br>
<br>
दॆवशर्मापि वित्त-नाशात् क्षुत्क्षाम-कंठॊ नष्ट-निद्रस् तत् सर्वम्̣ स्त्री-चरित्रम् अपश्यत्। सापि कौलिक-भार्या यथॆच्छया दॆवदत्तॆन सह सुरत-सुखम् अनुभूय कस्मिम्̣श्चित् क्षणॆ स्व-ग्ढ़म् आगतय ताम्̣ नापितीम् इदम् आह-अयि! शिवम्̣ भवत्याः। नायम्̣ पापात्मा मम गताया उठितः।<br>
<br>
नापित्य् आह-शिवम्̣ नासिकया विना शॆषस्य शरीरस्य। तद् द्रुतम्̣ ताम्̣ मॊचय बंधनाद् यावन् नायम्̣ माम्̣ पश्यति, यॆन स्व-ग्ढ़म्̣ गच्छामि।<br>
<br>
तथानुष्ठितॆ भूयॊ पि कौलिक उठाय ताम् आह-पुम्̣श्चलि! किम् अद्यापि न वदसि? किम्̣ भूयॊ प्य् अतॊ दुष्टतरम्̣ निग्रहम्̣ कर्ण-च्छॆदॆन करॊमि?<br>
<br>
अथ सा स-कॊपम्̣ साधिक्षॆपम् इदम् आह-धिङ् महा-मूढ! कॊ माम्̣ महा-सतीम्̣ धर्षयितुम्̣ व्यंगयितुम्̣ वा समर्थः? तच् छ्ड़्ण्वंतु सर्वॆपि लॊक-पालाः।<br>
<br>
आदित्य-चंद्र-हरि-शम्̣कर-वासवाद्याः<br>
शक्ता न जॆतुम् अतिदुःख-कराणि यानि।<br>
तानींद्रियाणि बलवंति सुदुर्जयानि<br>
यॆ निर्जयंति भुवनॆ बलिनस् त ऎकॆ॥पञ्च_१.१९३॥<br>
<br>
तद् यदि मम सतीत्वम् अस्ति, मनसापि पर-पुरुषॊ नाभिलषितः, ततॊ दॆवा भूयॊ पि मॆ नासिकाम्̣ ताद्ड़्ग्-रूपाक्षताम्̣ कुर्वंतु। अथवा यदि मम चित्तॆ पर-पुरुषस्य भ्रांतिर् अपि भवति, माम्̣ भस्मसान् नयंतु। ऎवम् उक्त्वा भूयॊ पि तम् आह-भॊ दुरात्मन्! पश्य मॆ सतीत्व-प्रभावॆण ताद्ड़्श्य् ऎव नासिका सम्̣व्ड़्त्ता।<br>
<br>
अथासाव् उल्मुकम् आदाय यावत् पश्यति, तावत् तद्-रूपाम्̣ नासिकाम्̣ च भूतलॆ रक्त-प्रवाहम्̣ च महांतम् अपश्यत्। अथ स विस्मित-मनास् ताम्̣ बंधनाद् विमुच्य शय्यायाम् आरॊप्य च चाटु-शतैः पर्यतॊषयत्। दॆवशर्मापि तम्̣ सर्व-व्ड़्त्तांतम् आलॊक्य विस्मित-मना इदम् आह-<br>
<br>
शंबरस्य च या माया या माया नमुचॆर् अपि।<br>
बलॆः कुंभीनसश् चैव सर्वास् ता यॊषितॊ विदुः॥पञ्च_१.१९४॥<br>
हसंतम्̣ प्रहसंत्य् ऎता रुदंतम्̣ प्ररुदंत्य् अपि।<br>
अप्रियम्̣ प्रिय-वाक्यैश् च ग्ढ़्णंति काल-यॊगतः॥पञ्च_१.१९५॥<br>
उशना वॆद यच् छास्त्रम्̣ यच् च वॆद ब्ढ़स्पतिः।<br>
स्त्री-बुढ्या न विशिष्यॆतॆ ताः स्म रक्ष्याः कथम्̣ नरैः॥पञ्च_१.१९६॥<br>
अंड़्तम्̣ सत्यम् इत्य् आहुः सत्यम्̣ चापि तथांड़्तम्।<br>
इति यास् ताः कथम्̣ वीर सम्̣रक्ष्याः पुरुषैर् इह॥पञ्च_१.१९७॥<br>
<br>
अंयत्राप्य् उक्तम्-<br>
नातिप्रसंगः प्रमदासु कार्यॊ<br>
नॆच्छॆद् बलम्̣ स्त्रीषु विवर्धमानम्।<br>
अतिप्रसक्तैः पुरुषैर् यतस् ताः<br>
क्रीडंति काकैर् इव लून-पक्षैः॥पञ्च_१.१९८॥<br>
सुमुखॆन वदंति वगुना प्रहरंत्य् ऎव शितॆन चॆतसा।<br>
मधु तिष्ठति वाचि यॊषिताम्̣ ह्ड़्दयॆ हालाहलम्̣ महद्-विषम्॥पञ्च_१.१९९॥<br>
अत ऎव निपीयतॆधरॊ ह्ड़्दयम्̣ मुष्टिभिर् ऎव ताड्यतॆ।<br>
पुरुषैः सुख-लॆश-वञ्चितैर् मधु-लुब्धैः कमलम्̣ यथालिभिः॥पञ्च_१.२००॥<br></font>
 
==संबंधित कड़ियाँ==
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२ग" इत्यस्माद् प्रतिप्राप्तम्