"ऋग्वेदः सूक्तं ३.१" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
पङ्क्तिः १:
सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै |
देवानछा दीद्यद युञ्जे अद्रिं शमाये अग्ने तन्वंजुषस्व ||
पराञ्चं यज्ञं चक्र्म वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन |
दिवः शशासुर्विदथा कवीनां गर्त्साय चित तवसे गातुमीषुः ||
मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पर्थिव्याः |
अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि सवसॄणाम ||
अवर्धयन सुभगं सप्त यह्वीः शवेतं जज्ञानमरुषम्महित्वा |
शिशुं न जातमभ्यारुरश्वा देवासो अग्निंजनिमन वपुष्यन ||
शुक्रेभिरङगै रज आततन्वान करतुं पुनानः कविभिः पवित्रैः |
शोचिर्वसानः पर्यायुरपां शरियो मिमीते बर्हतीरनूनाः ||
 
वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः |
सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ||
सतीर्णा अस्य संहतो विश्वरूपा घर्तस्य योनौ सरवथे मधूनाम |
अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ||
बभ्राणः सूनो सहसो वयद्यौद दाधानः शुक्रा रभसा वपूंषि |
शचोतन्ति धारा मधुनो घर्तस्य वर्षा यत्र वाव्र्धे काव्येन ||
पितुश्चिदूधर्जनुषा विवेद वयस्य धारा अस्र्जद वि धेनाः |
गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहा बभूव ||
 
पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत पीप्यानाः |
वर्ष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनि पाहि ||
उरौ महाननिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः |
रतस्य योनावशयद दमूना जामीनामग्निरपसिस्वसॄणाम ||
अक्रो न बभ्रिः समिथे महीनां दिद्र्क्षेयः सूनवे भार्जीकः |
उदुस्रिया जनिता यो जजानापां गर्भो नर्तमो यह्वो अग्निः ||
अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम |
देवासश्चिन मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन ||
बर्हन्त इद भानवो भार्जीकमग्निं सचन्त विद्युतो न शुक्राः |
गुहेव वर्द्धं सदसि सवे अन्तरपार ऊर्वे अम्र्तन्दुहानाः ||
 
ईळे च तवा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः |
देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ||
उपक्षेतारस्तव सुप्रणीते.अग्ने विश्वानि धन्या दधानाः |
सुरेतसा शरवसा तुञ्जमाना अभि षयाम पर्तनायून्रदेवान ||
आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान |
परति मर्तानवासयो दमूना अनु देवान रथिरो यासिसाधन ||
नि दुरोणे अम्र्तो मर्त्यानां राजा ससाद विदथानि साधन |
घर्तप्रतीक उर्विया वयद्यौदग्निर्विश्वानि काव्यानि विद्वान ||
आ नो गहि सख्येभिः शिवेभिर्महान महीभिरूतिभिः सरण्यन |
अस्मे रयिं बहुलं सन्तरुत्रं सुवाचं भागं यशसं कर्धी नः ||
 
एता ते अग्ने जनिमा सनानि पर पूर्व्याय नूतनानि वोचम |
महान्ति वर्ष्णे सवना कर्तेमा जन्मञ-जन्मन निहितो जातवेदाः ||
जन्मञ-जन्मन निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः |
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम ||
इमं यज्ञं सहसावन तवं नो देवत्रा धेहि सुक्रतो रराणः |
पर यंसि होतर्ब्र्हतीरिषो नो.अग्ने महि दरविनमा यजस्व ||
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानायसाध |
सयान नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भुत्वस्मे ||
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१" इत्यस्माद् प्रतिप्राप्तम्