"ऋग्वेदः सूक्तं ३.१" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै ।
देवानछादेवाँ दीद्यदअच्छा युञ्जेदीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वंजुषस्वतन्वं जुषस्व ॥१॥
पराञ्चंप्राञ्चं यज्ञं चक्र्मचकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यनदुवस्यन्
दिवः शशासुर्विदथा कवीनां गर्त्सायगृत्साय चित तवसेचित्तवसे गातुमीषुः ॥२॥
मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पर्थिव्याःपृथिव्याः
अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि सवसॄणाम ॥स्वसॄणाम् ॥३॥
अवर्धयन सुभगंअवर्धयन्सुभगं सप्त यह्वीः शवेतंश्वेतं जज्ञानमरुषम्महित्वाजज्ञानमरुषं महित्वा
शिशुं न जातमभ्यारुरश्वा देवासो अग्निंजनिमनअग्निं वपुष्यन ॥जनिमन्वपुष्यन् ॥४॥
शुक्रेभिरङगैशुक्रेभिरङ्गै रज आततन्वान करतुंआततन्वान्क्रतुं पुनानः कविभिः पवित्रैः ।
शोचिर्वसानः पर्यायुरपां शरियोश्रियो मिमीते बर्हतीरनूनाः ॥बृहतीरनूनाः ॥५॥
वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः ।
 
सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ॥६॥
वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः ।
सतीर्णास्तीर्णा अस्य संहतो विश्वरूपा घर्तस्यघृतस्य योनौ सरवथेस्रवथे मधूनाममधूनाम्
सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ॥
अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥७॥
सतीर्णा अस्य संहतो विश्वरूपा घर्तस्य योनौ सरवथे मधूनाम ।
बभ्राणः सूनो सहसो वयद्यौद दाधानःव्यद्यौद्दधानः शुक्रा रभसा वपूंषि ।
अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥
शचोतन्तिश्चोतन्ति धारा मधुनो घर्तस्यघृतस्य वर्षावृषा यत्र वाव्र्धेवावृधे काव्येन ॥८॥
बभ्राणः सूनो सहसो वयद्यौद दाधानः शुक्रा रभसा वपूंषि ।
पितुश्चिदूधर्जनुषा विवेद वयस्यव्यस्य धारा अस्र्जद विअसृजद्वि धेनाः ।
शचोतन्ति धारा मधुनो घर्तस्य वर्षा यत्र वाव्र्धे काव्येन ॥
गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहायह्वीभिर्न बभूवगुहा बभूव ॥९॥
पितुश्चिदूधर्जनुषा विवेद वयस्य धारा अस्र्जद वि धेनाः ।
पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत पीप्यानाःअधयत्पीप्यानाः
गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहा बभूव ॥
वर्ष्णेवृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनिमनुष्ये पाहिनि पाहि ॥१०॥
 
उरौ महाननिबाधेमहाँ अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः ।
पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत पीप्यानाः ।
ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम् ॥११॥
वर्ष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनि पाहि ॥
अक्रो न बभ्रिः समिथे महीनां दिद्र्क्षेयःदिदृक्षेयः सूनवे भार्जीकःभाऋजीकः
उरौ महाननिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः ।
उदुस्रिया जनिता यो जजानापां गर्भो नर्तमोनृतमो यह्वो अग्निः ॥१२॥
रतस्य योनावशयद दमूना जामीनामग्निरपसिस्वसॄणाम ॥
अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपमविरूपम्
अक्रो न बभ्रिः समिथे महीनां दिद्र्क्षेयः सूनवे भार्जीकः ।
देवासश्चिन मनसादेवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन ॥दुवस्यन् ॥१३॥
उदुस्रिया जनिता यो जजानापां गर्भो नर्तमो यह्वो अग्निः ॥
बर्हन्तबृहन्त इदइद्भानवो भानवो भार्जीकमग्निंभाऋजीकमग्निं सचन्त विद्युतो न शुक्राः ।
अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम ।
गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः ॥१४॥
देवासश्चिन मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन ॥
ईळे च तवात्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः ।
बर्हन्त इद भानवो भार्जीकमग्निं सचन्त विद्युतो न शुक्राः ।
देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ॥१५॥
गुहेव वर्द्धं सदसि सवे अन्तरपार ऊर्वे अम्र्तन्दुहानाः ॥
उपक्षेतारस्तव सुप्रणीते.अग्नेसुप्रणीतेऽग्ने विश्वानि धन्या दधानाः ।
 
सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूँरदेवान् ॥१६॥
ईळे च तवा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः ।
आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वानविद्वान्
देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ॥
प्रति मर्ताँ अवासयो दमूना अनु देवान्रथिरो यासि साधन् ॥१७॥
उपक्षेतारस्तव सुप्रणीते.अग्ने विश्वानि धन्या दधानाः ।
नि दुरोणे अम्र्तोअमृतो मर्त्यानां राजा ससाद विदथानि साधनसाधन्
सुरेतसा शरवसा तुञ्जमाना अभि षयाम पर्तनायून्रदेवान ॥
घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान् ॥१८॥
आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान ।
आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ।
परति मर्तानवासयो दमूना अनु देवान रथिरो यासिसाधन ॥
अस्मे रयिं बहुलं सन्तरुत्रंसंतरुत्रं सुवाचं भागं यशसं कर्धीकृधी नः ॥१९॥
नि दुरोणे अम्र्तो मर्त्यानां राजा ससाद विदथानि साधन ।
एता ते अग्ने जनिमा सनानि परप्र पूर्व्याय नूतनानि वोचमवोचम्
घर्तप्रतीक उर्विया वयद्यौदग्निर्विश्वानि काव्यानि विद्वान ॥
महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः ॥२०॥
आ नो गहि सख्येभिः शिवेभिर्महान महीभिरूतिभिः सरण्यन ।
जन्मञ-जन्मन निहितोजन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः ।
अस्मे रयिं बहुलं सन्तरुत्रं सुवाचं भागं यशसं कर्धी नः ॥
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम ॥स्याम ॥२१॥
 
इमं यज्ञं सहसावन तवंसहसावन्त्वं नो देवत्रा धेहि सुक्रतो रराणः ।
एता ते अग्ने जनिमा सनानि पर पूर्व्याय नूतनानि वोचम ।
प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व ॥२२॥
महान्ति वर्ष्णे सवना कर्तेमा जन्मञ-जन्मन निहितो जातवेदाः ॥
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानायसाधहवमानाय साध
जन्मञ-जन्मन निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः ।
सयान नःस्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भुत्वस्मेसुमतिर्भूत्वस्मे ॥२३॥
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम ॥
इमं यज्ञं सहसावन तवं नो देवत्रा धेहि सुक्रतो रराणः ।
पर यंसि होतर्ब्र्हतीरिषो नो.अग्ने महि दरविनमा यजस्व ॥
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानायसाध ।
सयान नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भुत्वस्मे ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१" इत्यस्माद् प्रतिप्राप्तम्