"ऋग्वेदः सूक्तं ३.३" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वैश्वानराय पर्थुपाजसेपृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे ।
अग्निर्हि देवानम्र्तोदेवाँ अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत ॥दूदुषत् ॥१॥
अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः ।
कषयंक्षयं बर्हन्तंबृहन्तं परि भूषति दयुभिर्देवेभिरग्निरिषितोद्युभिर्देवेभिरग्निरिषितो धियावसुः ॥२॥
केतुं यज्ञानां विदथस्य सा धनंसाधनं विप्रासो अग्निं महयन्त चित्तिभिः ।
अपांसि यस्मिन्नधि सन्दधुर्गिरस्तस्मिन सुम्नानिसंदधुर्गिरस्तस्मिन्सुम्नानि यजमान आ चके ॥३॥
पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघतामवाघताम्
आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥४॥
चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं सवर्विदमस्वर्विदम्
विगाहं तूर्णिं तविषीभिराव्र्तंतविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥५॥
अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया ।
 
रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ॥६॥
अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया ।
अग्ने जरस्व सवपत्यस्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः ।
रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ॥
वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम् ॥७॥
अग्ने जरस्व सवपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः ।
विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघतामवाघताम्
वयांसि जिन्व बर्हतश्च जाग्र्व उशिग देवानामसि सुक्रतुर्विपाम ॥
अध्वराणां चेतनं जातवेदसं परप्र शंसन्ति नमसा जूतिभिर्व्र्धे ॥जूतिभिर्वृधे ॥८॥
विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम ।
विभावा देवः सुरणः परि कषितीरग्निर्बभूवक्षितीरग्निर्बभूव शवसासुमद्रथःशवसा सुमद्रथः
अध्वराणां चेतनं जातवेदसं पर शंसन्ति नमसा जूतिभिर्व्र्धे ॥
तस्य वरतानिव्रतानि भूरिपोषिणो वयमुप भूषेमदमभूषेम दम सुव्र्क्तिभिः सुवृक्तिभिः ॥९॥
विभावा देवः सुरणः परि कषितीरग्निर्बभूव शवसासुमद्रथः ।
वैश्वानर तव धामान्या चके येभिः सवर्विदभवोस्वर्विदभवो विचक्षण ।
तस्य वरतानि भूरिपोषिणो वयमुप भूषेमदम आ सुव्र्क्तिभिः ॥
जात आप्र्णोआपृणो भुवनानि रोदसी अग्ने ता विस्वाविश्वा परिभूरसि तमना ॥त्मना ॥१०॥
 
वैश्वानरस्य दंसनाभ्यो बर्हदरिणादेकःबृहदरिणादेकः सवपस्ययास्वपस्यया कविः ।
वैश्वानर तव धामान्या चके येभिः सवर्विदभवो विचक्षण ।
उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ॥११॥
जात आप्र्णो भुवनानि रोदसी अग्ने ता विस्वा परिभूरसि तमना ॥
वैश्वानरस्य दंसनाभ्यो बर्हदरिणादेकः सवपस्यया कविः ।
उभा पितरा महयन्नजायताग्निर्द्यावाप्र्थिवी भूरिरेतसा ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३" इत्यस्माद् प्रतिप्राप्तम्