"ऋग्वेदः सूक्तं ३.४" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
समित-समित सुमना बोध्यस्मे शुचा-शुचा सुमतिं रासि वस्वः |
आ देव देवान यजथाय वक्षि सखा सखीन सुमना यक्ष्यग्ने ॥
यं देवासस्त्रिरहन्नायजन्ते दिवे-दिवे वरुणो मित्रो अग्निः |
सेमं यज्ञं मधुमन्तं कर्धी नस्तनूनपाद घर्तयोनिं विधन्तम ॥
पर दीधितिर्विश्ववारा जिगाति होतारमिळः परथमं यजध्यै |
अछा नमोभिर्व्र्षभं वन्दध्यै स देवान यक्षदिषितो यजीयान ॥
ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि परस्थिता रजांसि |
दिवो वा नाभा नयसादि होता सत्र्णीमहि देवव्यचा वि बर्हिः ॥
सप्त होत्राणि मनसा वर्णाना इन्वन्तो विश्वं परति यन्न्र्तेन |
नर्पेशसो विदथेषु पर जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥
 
आ भन्दमाने उषसा उपाके उत समयेते तन्वा विरूपे |
यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वानुत वा महोभिः ॥
दैव्या होतारा परथमा नय रञ्जे सप्त पर्क्षासः सवधयामदन्ति |
रतं शंसन्त रतमित त आहुरनु वरतं वरतपा दीध्यानाः ॥
आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः |
सरस्वती सारस्वतेभिरर्वाक तिस्रो देवीर्बर्हिरेदं सदन्तु ॥
तन नस्तुरीपमध पोषयित्नु देव तवष्टर्वि रराणः सयस्व |
यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥
वनस्पते.अव सर्जोप देवानग्निर्हविः शमिता सूदयाति |
सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥
आ याह्यग्ने समिधानो अर्वां इन्द्रेण देवैः सरथं तुरेभिः |
बर्हिर्न आस्तामदितिः सुपुत्रा सवाहा देवा अम्र्तामादयन्ताम ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४" इत्यस्माद् प्रतिप्राप्तम्