"ऋग्वेदः सूक्तं ३.५" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१९:३५, १० अक्टोबर् २००४ इत्यस्य संस्करणं

परत्यग्निरुषसश्चेकितानो.अबोधि विप्रः पदवीः कवीनाम | पर्थुपाजा देवयद्भिः समिद्धो.अप दवारा तमसो वह्निरावः || परेद वग्निर्वाव्र्धे सतोमेभिर्गीर्भि सतोतॄणां नमस्य उक्थैः | पूर्वीर्र्तस्य सन्द्र्शश्चकानः सं दूतो अद्यौदुषसो विरोके || अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र रतेन साधन | आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्योमतीनाम || मित्रो अग्निर्भवति यत समिद्धो मित्रो होता वरुणो जातवेदाः | मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम || पाति परियं रिपो अग्रं पदं वेः पाति यज्वश्चरञंसूर्यस्य | पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादं रष्वः || रभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान | ससस्य चर्म घर्तवत पदं वेस्तदिदग्नी रक्षत्यप्रयुछन || आ योनिमग्निर्घ्र्तवन्तमस्थात पर्थुप्रगाणमुशन्तमुशानः | दीद्यानः शुचिर्र्ष्वः पावकः पुनः-पुनर्मातरा नव्यसी कः || सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति परस्वो घर्तेन | आप इव परवता शुम्भमाना उरुश्यदग्निः पित्रोरुपस्थे || उदु षटुतः समिधा यह्वो अद्यौद वर्ष्मन दिवो अधि नाभा पर्थिव्याः | मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद यजथाय देवान || उदस्तम्भीत समिधा नाकं रष्वो.अग्निर्भवन्नुत्तमो रोचनानाम | यदी भर्गुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे || इळामग्ने ... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.५&oldid=5945" इत्यस्माद् प्रतिप्राप्तम्