"ऋग्वेदः सूक्तं ३.५" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः ९:
पाति परियं रिपो अग्रं पदं वेः पाति यज्वश्चरञंसूर्यस्य |
पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादं रष्वः ||
 
रभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान |
ससस्य चर्म घर्तवत पदं वेस्तदिदग्नी रक्षत्यप्रयुछन ||
Line २० ⟶ २१:
यदी भर्गुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ||
इळामग्ने ... ||
 
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५" इत्यस्माद् प्रतिप्राप्तम्