"ऋग्वेदः सूक्तं ३.६" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः ९:
वरता ते अग्ने महतो महानि तव करत्वा रोदसी आ ततन्थ |
तवं दूतो अभवो जायमानस्त्वं नेता वर्षभ चर्षणीनाम ||
 
रतस्य वा केशिना योग्याभिर्घ्र्तस्नुवा रोहिता धुरि धिष्व |
अथा वह देवान देव विश्वान सवध्वरा कर्णुहि जातवेदः ||
Line २० ⟶ २१:
पराची अध्वरेव तस्थतुः सुमेके रतावरी रतजातस्य सत्ये ||
इळामग्ने ... ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.६" इत्यस्माद् प्रतिप्राप्तम्