"ऋग्वेदः सूक्तं ३.९" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१९:३७, १० अक्टोबर् २००४ इत्यस्य संस्करणं

सखायस्त्वा वव्र्महे देवं मर्तास ऊतये | अपां नपातंसुभगं सुदीदितिं सुप्रतूर्तिमनेहसम || कायमानो वना तवं यन मातॄरजगन्नपः | न तत तेग्ने परम्र्षे निवर्तनं यद दूरे सन्निहाभवः || अति तर्ष्टं ववक्षिथाथैव सुमना असि | पर-परान्ये यन्ति पर्यन्य आसते येषां सख्ये असि शरितः || ईयिवांसमति सरिधः शश्वतीरति सश्चतः | अन्वीमविन्दन निचिरासो अद्रुहो.अप्सु सिंहमिव शरितम || सस्र्वांसमिव तमनाग्निमित्था तिरोहितम | ऐनं नयन मातरिश्वा परावतो देवेभ्यो मथितं परि || तं तवा मर्ता अग्र्भ्णत देवेभ्यो हव्यवाहन | विश्वान यद्यज्ञानभिपासि मानुष तव करत्वा यविष्ठ्य || तद भद्रं तव दंसना पाकाय चिच्छदयति | तवां यदग्ने पशवः समासते समिद्धमपिशर्वरे || आ जुहोता सवध्वरं शीरं पावकशोचिषम | आशुं दूतमजिरं परत्नमीड्यं शरुष्टी देवं सपर्यत || तरीणि शता तरी सहस्राण्यग्निं तरिंशच्च देवा नवचासपर्यन | औक्षन घर्तैरस्त्र्णन बर्हिरस्मा आदिद धोतारं नयसादयन्त ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.९&oldid=5984" इत्यस्माद् प्रतिप्राप्तम्