"ऋग्वेदः सूक्तं ३.१०" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
तवामग्ने मनीषिणः सम्राजं चर्षणीनाम |
देवं मर्तास इन्धते समध्वरे ॥
तवां यज्ञेष्व रत्विजमग्ने होतारमीळते |
गोपा रतस्य दीदिहि सवे दमे ॥
स घा यस्ते ददाशति समिधा जातवेदसे |
सो अग्ने धत्तेसुवीर्यं स पुष्यति ॥
स केतुरध्वराणामग्निर्देवेभिरा गमत |
अञ्जानः सप्त होत्र्भिर्हविष्मते ॥
 
पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत |
विपां जयोतींषि बिभ्रते न वेधसे ॥
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः |
महे वाजायद्रविणाय दर्शतः ॥
अग्ने यजिष्ठो अध्वरे देवान देवयते यज |
होता मन्द्रो विराजस्यति सरिधः ॥
स नः पावक दीदिहि दयुमदस्मे सुवीर्यम |
भवा सतोत्र्भ्योन्तमः सवस्तये ॥
तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते |
हव्यवाहममर्त्यं सहोव्र्धम ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१०" इत्यस्माद् प्रतिप्राप्तम्