"ऋग्वेदः सूक्तं ३.१०" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तवामग्नेत्वामग्ने मनीषिणः सम्राजं चर्षणीनामचर्षणीनाम्
देवं मर्तास इन्धते समध्वरे ॥१॥
तवांत्वां यज्ञेष्व रत्विजमग्नेयज्ञेष्वृत्विजमग्ने होतारमीळते ।
गोपा रतस्यऋतस्य दीदिहि सवेस्वे दमे ॥२॥
स घा यस्ते ददाशति समिधा जातवेदसे ।
सो अग्ने धत्तेसुवीर्यंधत्ते सुवीर्यं स पुष्यति ॥३॥
स केतुरध्वराणामग्निर्देवेभिरा गमतगमत्
अञ्जानः सप्त होत्र्भिर्हविष्मते ॥होतृभिर्हविष्मते ॥४॥
परप्र होत्रे पूर्व्यं वचो.अग्नयेवचोऽग्नये भरता बर्हतबृहत्
 
विपां जयोतींषिज्योतींषि बिभ्रते न वेधसे ॥५॥
पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत ।
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः ।
विपां जयोतींषि बिभ्रते न वेधसे ॥
महे वाजाय द्रविणाय दर्शतः ॥६॥
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः ।
अग्ने यजिष्ठो अध्वरे देवान देवयतेदेवान्देवयते यज ।
महे वाजायद्रविणाय दर्शतः ॥
होता मन्द्रो वि राजस्यति स्रिधः ॥७॥
अग्ने यजिष्ठो अध्वरे देवान देवयते यज ।
स नः पावक दीदिहि दयुमदस्मेद्युमदस्मे सुवीर्यमसुवीर्यम्
होता मन्द्रो विराजस्यति सरिधः ॥
भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥८॥
स नः पावक दीदिहि दयुमदस्मे सुवीर्यम ।
तं तवात्वा विप्रा विपन्यवो जाग्र्वांसःजागृवांसः समिन्धते ।
भवा सतोत्र्भ्योन्तमः सवस्तये ॥
हव्यवाहममर्त्यं सहोव्र्धमसहोवृधम् ॥९॥
तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते ।
हव्यवाहममर्त्यं सहोव्र्धम ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१०" इत्यस्माद् प्रतिप्राप्तम्