"ऋग्वेदः सूक्तं ३.११" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्निर्होता पुरोहितो.अध्वरस्यपुरोहितोऽध्वरस्य विचर्षणिः ।
स वेद यज्ञमानुषक ॥यज्ञमानुषक् ॥१॥
स हव्यवाळमर्त्य उशिग्दूतश्चनोहितः ।
स हव्यवाळ अमर्त्य उशिग दूतस चनोहितः ।
अग्निर्धिया सं रण्वति ॥समृण्वति ॥२॥
अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः ।
अर्थं हयस्यह्यस्य तरणि ॥३॥
अग्निं सूनुं सनश्रुतं सहसो जातवेदसमजातवेदसम्
वह्निं देवाक्र्ण्वतदेवा अकृण्वत ॥४॥
अदाभ्यः पुरता विशामग्निर्मानुषीणाम् ।
तूर्णी रथः सदा नवः ॥५॥
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
अग्निस्तुविश्रवस्तमः ॥६॥
अभि परयांसिप्रयांसि वाहसा दाश्वानश्नोतिदाश्वाँ अश्नोति मर्त्यः ।
कषयंक्षयं पावकशोचिषः ॥७॥
परि विश्वानि सुधिताग्नेरश्याम मन्मभिः ।
विप्रासो जातवेदसः ॥८॥
अग्ने विश्वानि वार्या वाजेषु सनिषामहे ।
तवेत्वे देवास एरिरे ॥९॥
 
अदाभ्यः पुरेता विशामग्निर्मानुषीणाम ।
तूर्णी रथः सदा नवः ॥
साह्वान विश्वा अभियुजः करतुर्देवानामम्र्क्तः ।
अग्निस्तुविश्रवस्तमः ॥
अभि परयांसि वाहसा दाश्वानश्नोति मर्त्यः ।
कषयं पावकशोचिषः ॥
परि विश्वानि सुधिताग्नेरश्याम मन्मभिः ।
विप्रासो जातवेदसः ॥
अग्ने विश्वानि वार्या वाजेषु सनिषामहे ।
तवे देवास एरिरे ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.११" इत्यस्माद् प्रतिप्राप्तम्