"ऋग्वेदः सूक्तं ३.१२" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१९:४०, १० अक्टोबर् २००४ इत्यस्य संस्करणं

इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम | अस्य पातं धियेषिता || इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः | अया पातमिमं सुतम || इन्द्रमग्निं कविछदा यज्ञस्य जूत्या वर्णे | ता सोमस्येह तर्म्पताम || तोशा वर्त्रहणा हुवे सजित्वानापराजिता | इन्द्राग्नी वाजसातमा || पर वामर्चन्त्युक्थिनो नीथाविदो जरितारः | इन्द्राग्नी इष आ वर्णे || इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम | साकमेकेन कर्मणा || इन्द्राग्नी अपसस पर्युप पर यन्ति धीतयः | रतस्य पथ्या अनु || इन्द्राग्नी तविषाणि वां सधस्थानि परयांसि च | युवोरप्तूर्यं हितम || इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः | तद वांचेति पर वीर्यम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१२&oldid=6012" इत्यस्माद् प्रतिप्राप्तम्