"ऋग्वेदः सूक्तं ३.१२" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम |
अस्य पातं धियेषिता ॥
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः |
अया पातमिमं सुतम ॥
इन्द्रमग्निं कविछदा यज्ञस्य जूत्या वर्णे |
ता सोमस्येह तर्म्पताम ॥
तोशा वर्त्रहणा हुवे सजित्वानापराजिता |
इन्द्राग्नी वाजसातमा ॥
पर वामर्चन्त्युक्थिनो नीथाविदो जरितारः |
इन्द्राग्नी इष आ वर्णे ॥
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम |
साकमेकेन कर्मणा ॥
इन्द्राग्नी अपसस पर्युप पर यन्ति धीतयः |
रतस्य पथ्या अनु ॥
इन्द्राग्नी तविषाणि वां सधस्थानि परयांसि च |
युवोरप्तूर्यं हितम ॥
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः |
तद वांचेति पर वीर्यम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१२" इत्यस्माद् प्रतिप्राप्तम्