"ऋग्वेदः सूक्तं ३.१२" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यमवरेण्यम्
अस्य पातं धियेषिता ॥१॥
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।
अया पातमिमं सुतम ॥सुतम् ॥२॥
इन्द्रमग्निं कविछदाकविच्छदा यज्ञस्य जूत्या वर्णेवृणे
ता सोमस्येह तर्म्पताम ॥तृम्पताम् ॥३॥
तोशा वर्त्रहणावृत्रहणा हुवे सजित्वानापराजिता ।
इन्द्राग्नी वाजसातमा ॥४॥
परप्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
इन्द्राग्नी इष आ वर्णे ॥वृणे ॥५॥
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतमदासपत्नीरधूनुतम्
साकमेकेन कर्मणा ॥६॥
इन्द्राग्नी अपससअपसस्पर्युप पर्युप परप्र यन्ति धीतयः ।
रतस्यऋतस्य पथ्या अनु ॥७॥
इन्द्राग्नी तविषाणि वां सधस्थानि परयांसिप्रयांसि च ।
युवोरप्तूर्यं हितम ॥हितम् ॥८॥
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
तद्वां चेति प्र वीर्यम् ॥९॥
तद वांचेति पर वीर्यम ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१२" इत्यस्माद् प्रतिप्राप्तम्