"ऋग्वेदः सूक्तं ३.१३" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
पर वो देवायाग्नये बर्हिष्ठमर्चास्मै |
गमद देवेभिरास नो यजिष्ठो बर्हिरा सदत ॥
रतावा यस्य रोदसी दक्षं सचन्त ऊतयः |
हविष्मन्तस्तमीळते तं सनिष्यन्तो.अवसे ॥
स यन्ता विप्र एषां स यज्ञानामथा हि षः |
अग्निं तं वो दुवस्यत दाता यो वनिता मघम ॥
स नः शर्माणि वीतये.अग्निर्यछतु शन्तमा |
यतो नःप्रुष्णवद वसु दिवि कषितिभ्यो अप्स्वा ॥
दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः |
रक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम ॥
उत नो बरह्मन्नविष उक्थेषु देवहूतमः |
शं नः शोचामरुद्व्र्धो.अग्ने सहस्रसातमः ॥
नू नो रास्व सहस्रवत तोकवत पुष्टिमद वसु |
दयुमदग्ने सुवीर्यं वर्षिष्थमनुपक्षितम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१३" इत्यस्माद् प्रतिप्राप्तम्