"ऋग्वेदः सूक्तं ३.१४" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१९:४१, १० अक्टोबर् २००४ इत्यस्य संस्करणं

आ होता मन्द्रो विदथान्यस्थात सत्यो यज्वा कवितमः सवेधाः | विद्युद्रथः सहसस पुत्रो अग्निः शोचिष्केशः पर्थिव्यां पाजो अश्रेत || अयामि ते नमौक्तिं जुषस्व रतावस्तुभ्यं चेतते सहस्वः | विद्वाना वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र || दरवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरछ | यत सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे || मित्रश्च तुभ्यं वरुणः सहस्वो.अग्ने विश्वे मरुतः सुम्नमर्चन | यच्छोचिषा सहसस पुत्र तिष्ठा अभि कषितीः परथयन सूर्यो नॄन || वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य | यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने || तवद धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः | तवं देहि सहस्रिणं रयिं नो.अद्रोघेण वचसा सत्यमग्ने || तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म | तवं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अम्र्त सवदेह ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१४&oldid=6028" इत्यस्माद् प्रतिप्राप्तम्