"ऋग्वेदः सूक्तं ३.१४" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
पङ्क्तिः १:
आ होता मन्द्रो विदथान्यस्थात सत्यो यज्वा कवितमः सवेधाः |
विद्युद्रथः सहसस पुत्रो अग्निः शोचिष्केशः पर्थिव्यां पाजो अश्रेत ||
अयामि ते नमौक्तिं जुषस्व रतावस्तुभ्यं चेतते सहस्वः |
विद्वाना वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र ||
दरवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरछ |
यत सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे ||
मित्रश्च तुभ्यं वरुणः सहस्वो.अग्ने विश्वे मरुतः सुम्नमर्चन |
यच्छोचिषा सहसस पुत्र तिष्ठा अभि कषितीः परथयन सूर्यो नॄन ||
वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य |
यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने ||
तवद धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः |
तवं देहि सहस्रिणं रयिं नो.अद्रोघेण वचसा सत्यमग्ने ||
तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म |
तवं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अम्र्त सवदेह ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१४" इत्यस्माद् प्रतिप्राप्तम्