"ऋग्वेदः सूक्तं ३.१४" इत्यस्य संस्करणे भेदः

(लघु) Yann । : replace
(लघु) Yann regex ३ : regexp
पङ्क्तिः १:
{{Rig Veda|३}}
 
<div class="verse">
<pre>
आ होता मन्द्रो विदथान्यस्थात सत्यो यज्वा कवितमः सवेधाः ।
विद्युद्रथः सहसस पुत्रो अग्निः शोचिष्केशः पर्थिव्यां पाजो अश्रेत ॥
Line १३ ⟶ १७:
तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म ।
तवं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अम्र्त सवदेह ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१४" इत्यस्माद् प्रतिप्राप्तम्