"पञ्चतन्त्रम् ०२ट" इत्यस्य संस्करणे भेदः

→‎बाहरी कडियाँ: Removing Sanskrit category as all pages here r of sanskrit using AWB
No edit summary
पङ्क्तिः ४:
==कथा २३==
<br>
कस्यचिद् राज्ञॊ नित्यम्̣ वानरॊ तिभक्ति-परॊ अंगअन्ग-सॆवकॊ अंतःअन्तः-पुरॆ अप्य् अप्रतिषिढअप्रतिषिद्ध-प्रसरॊ तिविश्वास-स्थानम् अभूत्। ऎकदा राज्ञॊ निद्राम्̣ गतस्य वानरॆ व्यजनम्̣ नीत्वा वायुम्̣ विदधति राज्ञॊ वक्षः-स्थलॊपरि मक्षिकॊपविष्टा। व्यजनॆन मुहुर् मुहुर् निषिध्यमानापि पुनः पुनस् तत्र ऎवॊपविशति। ततस् तॆन स्वभाव-चपलॆन मूर्खॆण वानरॆण क्रुढॆनक्रुद्धेन सता तीक्ष्णम्̣ खड्गम् आदाय तस्या उपरि प्रहारॊ विहितः। ततॊ मक्षिकॊड्डीय गता, परम्̣ तॆन शित-धारॆणासिना राज्ञॊ वक्षॊ द्विधा जातम्̣ राजा म्ड़्तश्मृतश् च। तस्माच् चिरायुर् इच्छता अंड़्पॆणनृपॆण मूर्खॊ नुचरॊ न रक्षणीयः।<br>
<br>
अपरम् ऎकस्मिन् नगरॆ कॊ पि विप्रॊ महा-विद्वान् परम्̣ पूर्व-जन्म-यॊगॆन चौरॊ वर्ततॆ। तस्मिन् पुरॆंय-दॆशाद् आगताम्̣श् चतुरॊ विप्रान् बहूनि वस्तूनि विक्रीणतॊ द्ड़्ष्ट्वादृष्ट्वा चिंतितवान्-अहॊ कॆनॊपायॆनैषाम्̣ धनम्̣ लभॆ। इति विचिंत्य तॆषाम्̣ पुरॊ नॆकानि शास्त्रॊक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तॆषाम्̣ मनसि विश्वासम् उत्पाद्य सॆवा कर्तुम् आरब्धा। अथवा साध्व् इदम् उच्यतॆ-<br>
<br>
असती भवति सलज्जा क्षारम्̣ नीरम्̣ च शीतलम्̣ भवति।<br>
पङ्क्तिः १२:
<br>
अथ तस्मिन् सॆवाम्̣ कुर्वति तैर् विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि। ततस् तानि जंघा-मध्यॆ तत्-समक्षम्̣ प्रक्षिप्य स्व-दॆशम्̣ प्रति गंतुम् उद्यमॊ विहितः। ततः स धूर्त-विप्रस् तान् विप्रान् गंतुम् उद्यतान् प्रॆक्ष्य चिंता-व्याकुलित-मनाः सम्̣जातः-<br>
अहॊ धनम् ऎतन् न किम्̣चिन् मम चटितम्। अथैभिः सह यामि। पथि क्वापि विषम्̣ दत्त्वैतान् निहत्य सर्व-रत्नानि ग्ढ़्णामि।गृह्णामि। इति विचिंत्य तॆषाम् अग्रॆ स-करुणम्̣ विलप्यॆदम् आह-भॊ मित्राणि! यूयम्̣ माम् ऎकाकिनम्̣ मुक्त्वा गंतुम् उद्यताः। तन् मॆ मनॊ भवद्भिः सह स्नॆह-पाशॆन बढम्̣बद्धम्̣ भवद्-विरह-नाम्नैवाकुलम्̣ सञ्जातम्̣ यथा ध्ड़्तिम्̣ क्वापि न धत्तॆ। यूयम् अनुग्रहम्̣ विधाय सहाय-भूतम्̣ माम् अपि सहैव नयत।<br>
<br>
तद्-वचः श्रुत्वा तॆ करुणार्द्र-चित्तास् तॆन समम् ऎव स्व-दॆशम्̣ प्रति प्रस्थिताः। अथाध्वनि तॆषाम्̣ पञ्चानाम् अपि पल्ली-पुर-मध्यॆ व्रजताम्̣ ध्वांक्षाः कथयितुम् आरब्धाः-रॆ रॆ किराताः! धावत धावत। स-पाद-लक्ष-धनिनॊ यांति। ऎतान् निहत्य धनम्̣ नयत।<br>
<br>
ततः किरातैर् ध्वांक्ष-वचनम् आकर्ण्य सत्वरम्̣ गत्वा तॆ विप्रा लगुड-प्रहारैर् जर्जरी-क्ड़्त्यकृत्य वस्त्राणि मॊचयित्वा विलॊकिताः, परम्̣ धनम्̣ किम्̣चिन् न लब्धम्। तदा तैः किरातैर् अभिहितम्-भॊः पांथाः! पुरा कदापि ध्वांक्ष-वचनम् अंड़्तम्̣नृतम्̣ नासीत्। ततॊ भवताम्̣ सम्̣निधौ क्वापि धनम्̣ विद्यतॆ तद् अर्पयत। अंयथाअन्यथा सर्वॆषाम् अपि वधम्̣ विधाय चर्म विदार्य प्रत्यंगम्̣ प्रॆक्ष्य धनम्̣ नॆष्यामः।<br>
<br>
तदा तॆषाम् ईद्ड़्शम्̣ईदृशम्̣ वचनम् आकर्ण्य चौर-विप्रॆण मनसि चिंतितम्-यदैषाम्̣ विप्राणाम्̣ वधम्̣ विधायांगम्̣ विलॊक्य रत्नानि नॆष्यंति, तदापि माम्̣ वधिष्यंति ततॊ हम्̣ पूर्वम् ऎवात्मानम् अरत्नम्̣ समर्प्यैतान् मुञ्चामि। उक्तम्̣ च-<br>
<br>
म्ड़्त्यॊर्मृत्यॊर् बिभॆषि किम्̣ बाल न स भीतम्̣ विमुञ्चति।<br>
अद्य वाब्द-शतांतॆ वा म्ड़्त्युर्मृत्युर् वै प्राणिनाम्̣ ध्रुवः॥पञ्च_१.४५२॥<br>
<br>
तथा च-<br>
पङ्क्तिः २७:
सूर्यस्य मंडलम्̣ भित्त्वा स याति परमाम्̣ गतिम्॥पञ्च_१.४५३॥<br>
<br>
इति निश्चित्याभिहितम्̣-भॊः किराताः! यद्य् ऎवम्̣ ततॊ माम्̣ पूर्वम्̣ निहत्य विलॊकयत। ततस् तैस् तथानुष्ठितॆतथानुष्त्थितॆ तम्̣ धन-रहितम् अवलॊक्यापरॆ चत्वारॊ पि मुक्ताः।<br>
<br>
---<br>
<br>
अतॊ हम्̣ ब्रवीमि-पंडितॊ पि वरम्̣ शत्रुः इति।<br>
अथैवम्̣ सम्̣वदतॊः सञ्जीवकः क्षणम् ऎकम्̣ पींगलकॆन सह युढम्̣युद्धम्̣ क्ड़्त्वाकृत्वा तस्य खर-नखर-प्रहाराभिहितॊ गतासुर् वसुंधरा-पीठॆपीत्थॆ निपपात। अथ तम्̣ गतासुम् अवलॊक्य पिंगलकस् तद्-गुण-स्मरणार्द्र-ह्ड़्दयः प्रॊवाच-भॊः, अयुक्तम्̣ मया पापॆन क्ड़्तम्̣कृतम्̣ सञ्जीवकम्̣ व्यापादयता। यतॊ विश्वास-घाताद् अंयन्अन्यन् नास्ति पापतरम्̣ कर्म। उक्तम्̣ च-<br>
<br>
मित्र-द्रॊही क्ड़्तघ्नश्कृतघ्नश् च यश् च विश्वास-घातकः।<br>
तॆ नरा नरकम्̣ यांति यावच् चंद्र-दिवाकरौ॥पञ्च_१.४५४॥<br>
<br>
भूमि-क्षयॆ राज-विनाश ऎव<br>
भ्ड़्त्यस्य वा बुढिमतॊबुद्धिमतॊ विनाशॆ।<br>
नॊ युक्तम् उक्तम्̣ ह्य् अनयॊः समत्वम्̣<br>
नष्टापि भूमिः सुलभा न भ्ड़्त्याः॥पञ्च_१.४५५॥<br>
पङ्क्तिः ४७:
न तस्य दॊषॊ वक्तव्यः प्रतिज्ञा-भंग-भीरुणा॥पञ्च_१.४५६॥<br>
<br>
ऎवम्̣-विधम्̣ प्रलपंतम्̣ दमनकः समॆत्य सहर्षम् इदम् आह-दॆव, कातरतमस् तवैष अंयायॊअन्यायॊ यद् द्रॊह-कारिणम्̣ शष्प-भुजम्̣ हत्वॆठम्̣हत्वॆत्थम्̣ शॊचसि। तन् नैतद् उपपन्नम्̣ भूभुजाम्। उक्तम्̣ च-<br>
<br>
पिता वा यदि वा भ्राता पुत्रॊ भार्याथवा सुह्ड़्त्।<br>
पङ्क्तिः ५५:
राजा घ्ड़्णी ब्राह्मणः सर्व-भक्षी<br>
स्त्री चात्रपा दुष्टमतिः सहायः।<br>
प्रॆष्यः प्रतीपॊ धिक्ड़्तःधिकृतः प्रसादी<br>
त्याज्या अमी यश् च क्ड़्तम्̣कृतम्̣ न वॆत्ति॥पञ्च_१.४५८॥<br>
<br>
अपि च-<br>
पङ्क्तिः ६२:
हिम्̣स्रा दयालुर् अपि चार्थ-परा वदांया।<br>
भूरि-व्यथा प्रचुर-वित्त-समागमा च<br>
वॆश्यांगनॆव अंड़्पनृप-नीतिर् अनॆक-रूपा॥पञ्च_१.४५९॥<br>
<br>
अपि च-<br>
अक्ड़्तॊपद्रवःअकृतॊपद्रवः कश्चिन् महान् अपि न पूज्यतॆ।<br>
पूजयंति नरा नागान् न तार्क्ष्यम्̣ नाग-घातिनम्॥पञ्च_१.४६०॥<br>
<br>
तथा च-<br>
अशॊच्यान् अंवशॊचस्अन्वशॊचस् त्वम्̣ प्रज्ञा-वादाम्̣श् च भाषसॆ।<br>
गतासून् अगतासूम्̣श् च नानुशॊचंति पंडिताः॥पञ्च_१.४६१॥<br>
<br>
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२ट" इत्यस्माद् प्रतिप्राप्तम्