"पञ्चतन्त्रम् ०२ट" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
<br>
अतॊ हम्̣ ब्रवीमि-पंडितॊ पि वरम्̣ शत्रुः इति।<br>
अथैवम्̣ सम्̣वदतॊः सञ्जीवकः क्षणम् ऎकम्̣ पींगलकॆन सह युद्धम्̣ कृत्वा तस्य खर-नखर-प्रहाराभिहितॊ गतासुर् वसुंधरा-पीत्थॆ निपपात। अथ तम्̣ गतासुम् अवलॊक्य पिंगलकस् तद्-गुण-स्मरणार्द्र-ह्ड़्दयःहृदयः प्रॊवाच-भॊः, अयुक्तम्̣ मया पापॆन कृतम्̣ सञ्जीवकम्̣ व्यापादयता। यतॊ विश्वास-घाताद् अन्यन् नास्ति पापतरम्̣ कर्म। उक्तम्̣ च-<br>
<br>
मित्र-द्रॊही कृतघ्नश् च यश् च विश्वास-घातकः।<br>
पङ्क्तिः ४९:
ऎवम्̣-विधम्̣ प्रलपंतम्̣ दमनकः समॆत्य सहर्षम् इदम् आह-दॆव, कातरतमस् तवैष अन्यायॊ यद् द्रॊह-कारिणम्̣ शष्प-भुजम्̣ हत्वॆत्थम्̣ शॊचसि। तन् नैतद् उपपन्नम्̣ भूभुजाम्। उक्तम्̣ च-<br>
<br>
पिता वा यदि वा भ्राता पुत्रॊ भार्याथवा सुह्ड़्त्।सुहृत्।<br>
प्राण-द्रॊहम्̣ यदा गच्छॆद् धंतव्यॊ नास्ति पातकम्॥पञ्च_१.४५७॥<br>
<br>
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२ट" इत्यस्माद् प्रतिप्राप्तम्