"पञ्चतन्त्रम् ०४ग" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
<br>
पुनश् चाब्रवीत्-<br>
श्ड़्णुष्वावहितःशृणुष्वावहितः कांत यत् तॆ वक्ष्याम्य् अहम्̣ हितम्।<br>
प्राणैर् अपि त्वया नित्यम्̣ सम्̣रक्ष्यः शरणागतः॥पञ्च_३.१५२॥<br>
ऎषएष शाकुनिकः शॆतॆ तवावासम्̣ समाश्रितः।<br>
शीतार्तश् च क्षुधार्तश् च पूजाम् अस्मै समाचर॥पञ्च_३.१५३॥<br>
<br>
श्रूयतॆ च-<br>
यः सायम् अतिथिम्̣ प्राप्तम्̣ यथा-शक्ति न पूजयॆत्।<br>
तस्यासौ दुष्क्ड़्तम्̣दुष्कृतम्̣ दत्त्वा सुक्ड़्तम्̣सुकृतम्̣ चापकर्षति॥पञ्च_३.१५४॥<br>
मा चास्मै त्वम्̣ क्ड़्थाकृथा द्वैषम्̣ बढानॆनॆतिबद्धानॆनॆति मत्-प्रिया।<br>
स्व-क्ड़्तैर्कृतैर् ऎवएव बढाहम्̣बद्धाहम्̣ प्राक्तनैः कर्म-बंधनैः॥पञ्च_३.१५५॥<br>
दारिद्र्य-रॊग-दुःखानि बंधन-व्यसनानि च।<br>
आत्मापराध-व्ड़्क्षस्यवृक्षस्य फलांय् ऎतानिएतानि दॆहिनाम्॥पञ्च_३.१५६॥<br>
तस्मात् त्वम्̣ द्वॆषम् उत्स्ड़्ज्यउत्सृज्य मद्-बंधन-समुद्भवम्।<br>
धर्मॆ मनः समाधाय पूजयैनम्̣ यथा-विधि॥पञ्च_३.१५७॥<br>
तस्यास् तद्-वचनम्̣ श्रुत्वा धर्म-युक्ति-समंवितम्।समन्वितम्।<br>
उपगम्य ततॊ ध्ड़्ष्टःधृष्टः कपॊतः प्राह लुब्धकम्॥पञ्च_३.१५८॥<br>
भद्र सुस्वागतम्̣ तॆस्तु ब्रूहि किम्̣ करवाणि तॆ।<br>
संतापश् च न कर्तव्यः स्व-ग्ढ़ॆगृहे वर्ततॆ भवान्॥पञ्च_३.१५९॥<br>
तस्य तद्-वचनम्̣ श्रुत्वा प्रत्युवाच विहंगमम्।<br>
कपॊत खलु शीतम्̣ मॆ हिम-त्राणम्̣ विधीयताम्॥पञ्च_३.१६०॥<br>
स गत्वांगारकम्̣ नीत्वा पातयामास पावकम्।<br>
ततः शुष्कॆषु पर्णॆषु तम् आशु समदीपयत्॥पञ्च_३.१६१॥<br>
सुसंदीप्तम्̣ ततः क्ड़्त्वाकृत्वा तम् आह शरणागतम्।<br>
प्रतापयस्व विश्रब्धम्̣ स्व-गात्राण्य् अत्र निर्भयः॥पञ्च_३.१६२॥<br>
उद्गतॆन च जीवामॊ वयम्̣ सर्वॆ वनौकसः।<br>
न चास्ति विभवः कश्चिन् नाशयॆ यॆन तॆ क्षुधम्॥पञ्च_३.१६३॥<br>
सहस्रम्̣ भरतॆ कश्चिच् छतमंयॊछतमन्यॊ दशापरः।<br>
मम त्व् अक्ड़्तअकृत-पुण्यस्य क्षुद्रस्यात्मापि दुर्भरः॥पञ्च_३.१६४॥<br>
ऎकस्याप्य्एकस्याप्य् अतिथॆर् अन्नम्̣ यः प्रदातुम्̣ न शक्तिमान्।<br>
तस्यानॆक-परिक्लॆशॆ ग्ढ़ॆगृहे किम्̣ वसतः फलम्॥पञ्च_३.१६५॥<br>
तत् तथा साधयाम्य् ऎतच्एतच् छरीरम्̣ दुःख-जीवितम्।<br>
यथा भूयॊ न वक्ष्यामि नास्तीत्य् अर्थि-समागमॆ॥पञ्च_३.१६६॥<br>
स निनिंदि किलात्मानम्̣ न तु तम्̣ लुब्धकम्̣ पुनः।<br>
उवाच तर्पयिष्यॆ त्वाम्̣ मुहूर्तम्̣ प्रतिपालय॥पञ्च_३.१६७॥<br>
ऎवम्एवम् उक्त्वा स धर्मात्मा प्रह्ड़्ष्टॆनांतरात्मना।प्रहृष्टॆनांतरात्मना।<br>
तम् अग्निम्̣ संपरिक्रम्य प्रविवॆश स्व-वॆश्मवत्॥पञ्च_३.१६८॥<br>
ततस् तम्̣ लुब्धकॊ द्ड़्ष्ट्वादृष्ट्वा क्ड़्पयाकृपया पीडितॊ भ्ड़्शम्।भृशम्।<br>
कपॊतम् अग्नौ पतितम्̣ वाक्यम् ऎतद्एतद् अभाषत॥पञ्च_३.१६९॥<br>
यः करॊति नरः पापम्̣ न तस्यात्मा ध्रुवम्̣ प्रियः।<br>
आत्मना हि क्ड़्तम्̣कृतम्̣ पापम् आत्मनैव हि भुज्यतॆ॥पञ्च_३.१७०॥<br>
सॊ हम्̣ पाप-मतिश् चैव पाप-कर्म-रतः सदा।<br>
पतिष्यामि महा-घॊरॆ नरकॆ नात्र सम्̣शयः॥पञ्च_३.१७१॥<br>
नूनम्̣ मम अंड़्शम्̣सस्यनृशम्̣सस्य प्रत्यादर्शः सुदर्शितः।<br>
प्रयच्छता स्व-माम्̣सानि कपॊतॆन महात्मना॥पञ्च_३.१७२॥<br>
अद्य-प्रभ्ड़्तिप्रभृति दॆहम्̣ स्वम्̣ सर्व-भॊग-विवर्जितम्।<br>
तॊयम्̣ स्वल्पम्̣ यथा ग्रीष्मः शॊषयिष्याम्य् अहम्̣ पुनः॥पञ्च_३.१७३॥<br>
शीत-वातातप-सहः क्ड़्शांगॊकृशांगॊ मलिनस् तथा।<br>
उपवासैर् बहुविधैश् चरिष्यॆ धर्मम् उत्तमम्॥पञ्च_३.१७४॥ ततॊ यष्टिम्̣ शलाकाम्̣ च जालकम्̣ पञ्जरम्̣ तथा।<br>
बभञ्ज लुब्धकॊ दीनाम्̣ कापॊतीम्̣ च मुमॊच ताम्॥पञ्च_३.१७५॥<br>
लुब्धकॆन ततॊ मुक्ता द्ड़्ष्ट्वाग्नौदृष्ट्वाग्नौ पतितम्̣ पतिम्।<br>
कपॊती विललापार्ता शॊक-संतप्त-मानसा॥पञ्च_३.१७६॥<br>
न कार्यम् अद्य मॆ नाथ जीवितॆन त्वया विना।<br>
दीनायाः पति-हीनायाः किम्̣ नार्या जीवितॆ फलम्॥पञ्च_३.१७७॥<br>
मानॊ दर्पस् त्व् अहंकारः कुलम्̣ पूजा च बंधुषु।<br>
दास-भ्ड़्त्यभृत्य-जनॆष्व् आज्ञा वैधव्यॆन प्रणश्यति॥पञ्च_३.१७८॥<br>
ऎवम्̣एवम्̣ विलप्य बहुशः क्ड़्पणम्̣कृपणम्̣ भ्ड़्शभृश-दुःखिता।<br>
पतिव्रता सुसंदीप्तम्̣ तम् ऎवाग्निम्̣एवाग्निम्̣ विवॆश सा॥पञ्च_३.१७९॥<br>
ततॊ दिव्यांबर-धरा दिव्याभरण-भूषिता।<br>
भर्तारम्̣ सा विमानस्थम्̣ ददर्श स्वम्̣ कपॊतिका॥पञ्च_३.१८०॥<br>
सॊ पि दिव्य-तनुर् भूत्वा यथार्थम् इदम् अब्रवीत्।<br>
अहॊ माम् अनुगच्छंत्या क्ड़्तम्̣कृतम्̣ साधु शुभॆ त्वया॥पञ्च_३.१८१॥<br>
तिस्रः कॊट्यॊ र्ध-कॊटी च यानि रॊमाणि मानुषॆ।<br>
तावत् कालम्̣ वसॆत् स्वर्गॆ भर्तारम्̣ यानुगच्छति॥पञ्च_३.१८२॥<br>
पङ्क्तिः ७०:
कपॊत-दॆहवत्सासीत् प्राक् पुण्य-प्रभवम्̣ हितम्॥पञ्च_३.१८३॥<br>
हर्षाविष्टस् ततॊ व्याधॊ विवॆश च वनम्̣ धनम्।<br>
प्राणि-हिम्̣साम्̣ परित्यज्य बहु-निर्वॆदवान् भ्ड़्शम्॥पञ्च_३भृशम्॥पञ्च_३.१८४॥<br>
तत्र दावानलम्̣ द्ड़्ष्ट्वादृष्ट्वा विवॆश विरताशयः।<br>
निर्दग्ध-कल्मषॊ भूत्वा स्वर्ग-सौख्यम् अवाप्तवान्॥पञ्च_३.१८५॥<br>
<br>
पङ्क्तिः ७८:
अतॊ हम्̣ ब्रवीमि-श्रूयतॆ हि कपॊतॆन (१३४) इत्य् आदि।<br>
<br>
तच् छ्रुत्वारिमर्दनॊ दीप्ताक्षम्̣ प्ड़्ष्टवान्पृष्टवान्-ऎवम्एवम् अवस्थितॆ किम्̣ भवान् मंयतॆमन्यतॆ?<br>
<br>
सॊ ब्रवीत्-दॆव! न हंतव्य ऎवायम्।एवायम्। यतः-<br>
<br>
या ममॊद्विजतॆ नित्यम्̣ सा ममाद्यावगूहतॆ।<br>
पङ्क्तिः ९०:
पुनर् अप्य् आगमिष्यामि यदीयम्̣ नावगूहतॆ॥पञ्च_३.१८७॥<br>
<br>
अरिमर्दनः प्ड़्ष्टवान्पृष्टवान्-का च नावगूहतॆ? कश् चायम्̣ चौरः? इति विस्तरतः श्रॊतुम् इच्छामि।<br>
<br>
दीप्ताक्षः कथयति-<br>
==कथा ८ कामातुर-वणिक्-कथा==
<br>
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ कामातुरॊ नाम व्ड़्ढवृद्ध-वणिक्। तॆन च कामॊपह्ड़्तकामॊपहृत-चॆतसा, म्ड़्तमृत-भार्यॆण काचिन् निर्धन-वणिक्-सुता, प्रभूतम्̣ धनम्̣ दत्त्वॊद्वाहिता। अथ सा दुःखाभिभूता तम्̣ व्ड़्ढवृद्ध-वणिजम्̣ द्रष्टुम् अपि न शशाक। युक्तम्̣ चैतत्-<br>
<br>
श्वॆतम्̣ पदम्̣ शिरसि यत् तु शिरॊरुहाणाम्̣<br>
स्थानम्̣ परम्̣ परिभवस्य तद् ऎवएव पुम्̣साम्।<br>
आरॊपितास्थि-शकलम्̣ परिह्ड़्त्यपरिहृत्य यांति<br>
चांडाल-कूपम् इव दूरतरम्̣ तरुण्यः॥पञ्च_३.१८८॥<br>
<br>
तथा च-<br>
गात्रम्̣ संकुचितम्̣ गतिर् विगलिता दंताश् च नाशंगता<br>
द्ड़्ष्टिर्दृष्टिर् भ्राम्यति रूपम् अप्य् उपहतम्̣ वक्त्रम्̣ च लालायतॆ।<br>
वाक्यम्̣ नैव करॊति बांधव-जनः पत्नी न शुश्रूषतॆ<br>
धिक् कष्टम्̣ जरयाभिभूत-पूरुषम्̣ पुत्रॊ प्य् अवज्ञायतॆ॥पञ्च_३.१८९॥<br>
<br>
अथ कदाचित् सा तॆन सहैकशयनॆ पराङ्मुखी यावत् तिष्ठति तावद् ग्ढ़ॆगृहे चौरः प्रविष्टः। सापि तम्̣ चौरम्̣ द्ड़्ष्ट्वादृष्ट्वा भय-व्याकुलिता व्ड़्ढम्वृद्धम् अपि तम्̣ पतिम्̣ गाढम्̣ समालिलिंग। सॊ पि विस्मयात् पुलकाञ्चित-सर्व-गात्रश् चिंतयामास-अहॊ किम् ऎषाएषा माम् अद्यावगूहतॆ? यावन् निपुणतया पश्यति तावत् ग्ढ़गृह-कॊणैक-दॆशॆ चौरम्̣ द्ड़्ष्ट्वादृष्ट्वा व्यचिंतयत्-नूनम् ऎषास्यएषास्य भयान् माम् आलिंगति इति ज्ञात्वा तम्̣ चौरम् आह-या ममॊद्विजतॆ (१८६) इत्य् आदि।<br>
<br>
तच् छ्रुत्वा चौरॊ प्य् आह-हर्तव्यम्̣ तॆ न पश्यामि (१८७) इत्य् आदि। तस्माच् चौरस्याप्य् उपकारः श्रॆयश् चिंत्यतॆ किम्̣ पुनः शरणागतस्य। अपि चायम्̣ तैर् विप्रक्ड़्तॊविप्रकृतॊ स्माकम् ऎवएव पुष्टयॆ भविष्यति तदीय-रंध्र-दर्शनाय चॆति अनॆन कारणॆनायम् अवध्य इति।<br>
<br>
ऎतद्एतद् आकर्ण्यारिमर्दनॊ अंयम्̣ सचिवम्̣ वक्रनासम्̣ पप्रच्छ-भद्र! सांप्रतम् ऎवम्̣एवम्̣ स्थितॆ किम्̣ करणीयम् इति?<br>
<br>
सॊ ब्रवीत्-दॆव! अवध्यॊ यम्। यतः-<br>
पङ्क्तिः ११९:
चौरॆण जीवितम्̣ दत्तम्̣ राक्षसॆन तु गॊ-युगम्॥पञ्च_३.१९०॥<br>
<br>
अरिमर्दनः प्राह-कथम् ऎतत्एतत्?<br>
<br>
वक्रनासः कथयति-<br>
पङ्क्तिः १३१:
अथ जात-प्रत्ययॊ राक्षसॊऽब्रवीत्-भद्र! षष्ठाह्न-कालिकॊऽहम्। अतस् तम् एव ब्राह्मणम् अद्य भक्षयिष्यामि।<br>
<br>
अथ तौ तत्र गत्वैकांतॆ कालम् अन्वॆषयंतौ स्थितौ। प्रसुप्तॆ च ब्राह्मणॆ तद्-भक्षणार्थं प्रस्थितं राक्षसं द्ड़्ष्ट्वादृष्ट्वा चौरॊऽब्रवीत्-भद्र! नैष न्यायॊ यतॊ गॊ-युगॆ मयापहृतॆ पश्चात् त्वम् एनं ब्राह्मणं भक्षय।<br>
<br>
सॊऽब्रवीत्-कदाचिद् अयं ब्राह्मणॊ गॊ-शब्दॆन बुध्यॆत तदानर्थकॊऽयं ममारंभः स्यात्।<br>
<br>
चौरॊऽप्य् अब्रवीत्-तवापि यदि भक्षणायॊपस्थितस्य ऎकॊऽप्य्एकॊऽप्य् अंतरायः स्यात्। तदाहम् अपि न शक्नॊमि गॊ-युगम् अपहर्तुम्। अतः प्रथमंप्रथमन् मयापहृतॆ गॊ-युगॆ पश्चात् त्वया ब्राह्मणॊ भक्षितव्यः। इत्थं चाहम् अहमिकया तयॊर् विवदतॊः समुत्पन्नॆ द्वैधॆ प्रतिरव-वशाद् ब्राह्मणॊ जजागार।<br>
<br>
अथ तं चौरॊऽब्रवीत्-ब्राह्मण! त्वाम् एवायं राक्षसॊ भक्षयितुम् इच्छति इति।<br>
पङ्क्तिः १४१:
राक्षसॊऽप्य् आह-ब्राह्मण! चौरॊऽयं गॊ-युगं तॆऽपहर्तुम् इच्छति।<br>
<br>
एवं श्रुत्वॊत्थाय ब्राह्मणः सावधानॊ भूत्वॆष्ट-दॆवता-मंत्रमन्त्र-ध्यानॆनात्मानं राक्षसाद् उद्-गूर्ण-लगुडॆन चौराद् गॊ-युगं ररक्ष।<br>
<br>
[http://puranastudy.freevar.com/pur_index14/drona.htm '''द्रोण - गोयुगल - ब्रह्मराक्षस कथायाः विवेचनम्''']
पङ्क्तिः १६३:
==कथा १० वल्मीकॊदर-गत-सर्प-कथा==
<br>
अस्ति कस्मिम्̣श्चिन् नगरॆ दॆवशक्तिर् नाम राजा। तस्य च पुत्रॊ जठर-वल्मीकाश्रयॆणॊरगॆण प्रतिदिनम्̣ प्रत्यंगम्̣ क्षीयतॆ। अनॆकॊपचारैः सद्-वैद्यैः सच्-छास्त्रॊपदिष्टौषध-युक्त्यापि चिकित्स्यमानॊ न स्वास्थ्यम् ऎति।एति। अथासौ राजपुत्रॊ निर्वॆदाद् दॆशांतरम्̣ गतः।<br>
<br>
कस्मिम्̣श्चिन् नगरॆ भिक्षाटनम्̣ क्ड़्त्वाकृत्वा महति दॆवालयॆ कालम्̣ यापयति। अथ तत्र नगरॆ बलिर् नाम राजास्तॆ। तस्य च द्वॆ दुहितरौ यौवन-स्थॆ तिष्ठतः। तॆ च प्रतिदिवसम् आदित्यॊदयॆ पितुः पादांतिकम् आगत्य नमस्कारम्̣ चक्रतुः। तत्र चैकाब्रवीत्-विजयस्व महाराज! यस्य प्रसादात् सर्वम्̣ सुखम्̣ लभ्यतॆ।<br>
<br>
द्वितीया तु-विहितम्̣ भुंक्ष्व महाराज! इति ब्रवीति।<br>
<br>
तच् छ्रुत्वा प्रकुपितॊ राजाब्रवीत्-भॊ मंत्रिणःमन्त्रिणः! ऎनाम्̣एनाम्̣ दुष्ट-भाषिणीम्̣ कुमारिकाम्̣ कस्यचिद् वैदॆशिकस्य प्रयच्छत तॆन निज-विहितम् इयम् ऎवएव भुंक्तॆ।<br>
<br>
अथ तथॆति प्रतिपद्याल्प-परिवारा सा कुमारिका मंत्रिभिस्मन्त्रिभिस् तस्य दॆव-कुलाश्रित-राज-पुत्रस्य प्रतिपादिता। सापि प्रह्ड़्ष्टप्रहृष्ट-मनसा तम्̣ पतिम्̣ दॆववत् प्रतिपद्यादाय चांय-विषयम्̣ गता।<br>
<br>
ततः कस्मिम्̣श्चिद् दूरतर-नगर-प्रदॆशॆ तडाग-तटॆ राज-पुत्रम् आवास-रक्षायै निरूप्य स्वयम्̣ च घ्ड़्त-तैल-लवण-तंडुलादि-क्रय-निमित्तम्̣ स-परिवारा गता। क्ड़्त्वाकृत्वा च क्रय-विक्रयम्̣ यावद् आगच्छति तावत् स राज-पुत्रॊ वल्मीकॊपरि क्ड़्तकृत-मूर्धा प्रसुप्तः। तस्य च मुखाद् भुजगः फणाम्̣ निष्कास्य वायुम् अश्नाति। तत्रैव च वल्मीकॆपरः सर्पॊ निष्क्रम्य तथैवासीत्।<br>
<br>
अथ तयॊः परस्पर-दर्शनॆन क्रॊध-सम्̣रक्त-लॊचनयॊर् मध्याद् वल्मीकस्थॆन सर्पॆणॊक्तम्-भॊ भॊ दुरात्मन्! कथम्̣ सुंदर-सर्वांगम्̣ राज-पुत्रम् इठम्̣ कदर्थयसि?<br>
<br>
मुखस्थॊ रिर् अब्रवीत्-भॊ भॊः! त्वयापि दुरात्मनास्य वल्मीकस्य मध्यॆ कथम् इदम्̣ दूषितम्̣ हाटक-पूर्णम्̣ कलश-युगलम् इत्य् ऎवम्̣एवम्̣ परस्परस्य मर्माण्य् उद्घाटितवंतौ।<br>
<br>
पुनर् वल्मीकस्थॊ हिर् अब्रवीत्-भॊ दुरात्मन्! भॆषजम् इदम्̣ तॆ किम्̣ कॊ पि न जानाति यज् जीर्णॊत्कालित-काञ्जिका-राजिका-पानॆन भवान् विनाशम् उपयाति।<br>
<br>
अथॊदरस्थॊ हिर् अब्रवीत्-तवाप्य् ऎतद्एतद् भॆषजम्̣ किम्̣ कश्चिद् अपि न वॆत्ति यद् उष्ण-तैलॆन महॊष्णॊदकॆन वा तव विनाशः स्याद् इति। ऎवम्̣एवम्̣ च सा राज-कंया विटपांतरिता तयॊः परस्परालापान् मर्म-मयान् आकर्ण्य तथैवानुष्ठितवती।<br>
<br>
विधाय व्यंगम्̣ नीरॊगम्̣ भर्तारम्̣ निधिम्̣ च परमम् आसाद्य स्वदॆशाभिमुखम्̣ प्रायात्। पित्ड़्-मात्ड़्-स्वजनैः प्रतिपूजिता विहितॊपभॊगम्̣ प्राप्य सुखॆनावस्थिता। अतॊ हम्̣ ब्रवीमि-परस्परस्य मर्माणि इति।<br>
पङ्क्तिः १८७:
---<br>
<br>
तच् च श्रुत्वा स्वयम् अरिर्दनॊ प्य् ऎवम्̣एवम्̣ समर्थितवान्। तथा चानुष्ठितम्। द्ड़्ष्ट्वांतर्दृष्ट्वांतर्-लीनम्̣ विहस्य रक्ताक्षः पुनर् अब्रवीत्-कष्टम्। विनाशितॊ यम्̣ भवद्भिर् अंयायॆन स्वामी। उक्तम्̣ च-<br>
<br>
अपूज्या यत्र पूज्यंतॆ पूज्यानाम्̣ तु विमानना।<br>
पङ्क्तिः १९३:
<br>
तथा च-<br>
प्रत्यक्षॆपि क्ड़्तॆकृतॆ पापॆ मूर्खः साम्ना प्रशाम्यति।<br>
रथ-कारः स्वकाम्̣ भार्याम्̣ सजाराम्̣ शिरसावहत्॥पञ्च_३.१९३॥<br>
<br>
मंत्रिणःमन्त्रिणः प्राहुः-कथम् ऎतत्एतत्?<br>
<br>
रक्ताक्षः कथयति-<br>
पङ्क्तिः २०८:
जानामि चैनाम्̣ लॊक-वचनाद् असतीम्। उक्तम्̣ च-<br>
<br>
यच् च वॆदॆषु शास्त्रॆषु न द्ड़्ष्टम्̣दृष्टम्̣ न च सम्̣श्रुतम्।<br>
तत् सर्वम्̣ वॆत्ति लॊकॊ यम्̣ यत् स्याद् ब्रह्मांड-मध्यगम्॥पञ्च_३.१९५॥<br>
<br>
ऎवम्̣एवम्̣ संप्रधार्य भार्याम् अवॊचत्-प्रियॆ! प्रभातॆहम्̣ ग्रामांतरम्̣ यास्यामि। तत्र कतिचिद् दिनानि लगिष्यंति। तत् त्वया किम् अपि पाथॆयम्̣ मम यॊग्यम्̣ विधॆयम्।<br>
<br>
सापि तद्-वचनम्̣ श्रुत्वा हर्षित-चित्ता। औत्सुक्यात् सर्व-कार्याणि संत्यज्य सिढम्सिद्धम् अन्नम्̣ घ्ड़्त-शर्करा-प्रायम् अकरॊत्। अथवा साध्व् इदम् उच्यतॆ-<br>
<br>
दुर्दिवसॆ घन-तिमिरॆ वर्षति जलदॆ महाटवी-प्रभ्ड़्तौ।प्रभृतौ।<br>
पत्युर् विदॆश-गमनॆ परम-सुखम्̣ जघन-चपलायाः॥पञ्च_३.१९६॥<br>
<br>
अथासौ प्रत्यूषॆ उठाय स्व-ग्ढ़ान्गृहान् निर्गतः सापि तम्̣ प्रस्थितम्̣ विज्ञाय प्रहसित-वदनांग-सम्̣स्कारम्̣ कुर्वाणा कथञ्चित् तम्̣ दिवसम् अत्यवाहयत्। अथ पूर्व-परिचित-विट-ग्ढ़ॆगृहे गत्वा तम्̣ प्रत्युक्तवती-स दुरात्मा मॆ पतिर् ग्रामांतरम्̣ गतः। तत् त्वयास्मद्-ग्ढ़ॆगृहे प्रसुप्तॆ जनॆ समागंतव्यम्।<br>
<br>
तथानुष्ठितॆ स रथकारॊ रण्यॆ दिनम् अतिवाह्य प्रदॊषॆ स्व-ग्ढ़ॆपद्वारॆणगृहॆपद्वारॆण प्रविश्य शय्याधस्-तलॆ निभ्ड़्तॊनिभृतॊ भूत्वा स्थितः। ऎतस्मिंन्एतस्मिंन् अंतरॆ स दॆवदत्तः समागत्य तत्र शयनॆ उपविष्टः। द्ड़्ष्ट्वादृष्ट्वा रॊषाविष्ट-चित्तॊ रथकारॊ व्यचिंतयत्-किम् ऎनम्एनम् उठाय हन्मि? अथवा हॆलयैव प्रसुप्तौ द्वाव् अप्य् ऎतौएतौ व्यापादयामि? परम्̣ पश्यामि तावद् अस्याश् चॆष्टितम्। श्ड़्णॊमिशृणॊमि चानॆन सहालापम्।<br>
<br>
अत्रांतरॆ सा ग्ढ़गृह-द्वारम्̣ निभ्ड़्तम्̣निभृतम्̣ पिधाय शयन-तलम् आरूढा। तस्यास् तत्रारॊहयंत्या रथकार-शरीरॆ पादॊ विलग्नः। ततः सा व्यचिंतयत्-नूनम् ऎतॆनएतॆन दुरात्मना रथकारॆण मत्-परीक्षणार्थम्̣ भाव्यम्। ततः स्त्री-चरित्र-विज्ञानम्̣ किम् अपि करॊमि।<br>
<br>
ऎवम्̣एवम्̣ तस्याश् चिंतयंया स दॆवदत्तः स्पर्शॊत्सुकॊ बभूव। अथ तया क्ड़्ताञ्जलिकृताञ्जलि-पुटयाभिहितम्̣-भॊः महानुभाव! न मॆ शरीरम्̣ त्वया स्पर्शनीयम्̣ यतॊ हम्̣ पतिव्रता महासती च। नॊ चॆच् छापम्̣ दत्त्वा त्वाम्̣ बह्स्मसात्करिष्यामि।<br>
<br>
स आह-यद्य् ऎवम्̣एवम्̣ तर्हि त्वया किम् अहम् आहूतः?<br>
<br>
साब्रवीत्-भॊः श्ड़्णुष्वैकाग्रशृणुष्वैकाग्र-मनाः। अहम् अद्य प्रत्यूषॆ दॆवता-दर्शनार्थम्̣ चंड्कायतनम्̣ गता तत्राकस्मात् खॆ वाणी सञ्जाता-पुत्रि किम्̣ करॊमि? भक्तासि मॆ त्वम्̣, परम्̣ षण्मासाभ्यंतरॆ विधि-नियॊगाद् विधवा भविष्यसि।<br>
<br>
ततॊ मयाभिहितम्̣-भगवति! यथा त्वम् आपदम्̣ वॆत्सि, तथा तत्-प्रतीकारम् अपि जानासि। तद् अस्ति कश्चिद् उपायॊ यॆन मॆ पतिः शत-सम्̣वत्सर-जीवी भवति?<br>
पङ्क्तिः २३६:
तच् छ्रुत्वा मयाभिहितम्-दॆवि! यदि तन् मम प्राणैर् भवति तद् आदॆशय यॆन करॊमि।<br>
<br>
अथ दॆव्याभिहितम्-यद्य् अद्य पर-पुरुषॆण सहैकस्मिन् शयनॆ समारुह्यालिंगनम्̣ करॊषि तत् तव भर्त्ड़्भर्तृ-सक्तॊ पम्ड़्त्युस्पमृत्युस् तस्य सञ्चरति। भर्तापि तॆन पुनर् वर्ष-शतम्̣ जीवति। तॆन त्वम्̣ मयाभ्यर्थितः। तद् यत् किञ्चित् कर्तु-मनास् तत् कुरुष्व। न हि दॆवता-वचनम् अंयथा भविष्यतीति निश्चयः। ततॊ अंतर्हास-विकास-मुखः स तद्-उचितम् आचचार।<br>
<br>
सॊ पि रथकारॊ मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य पुलकाञ्चित-तनुः शय्याधस्तलान् निष्क्रम्य ताम् उवाच-साधु पतिव्रतॆ! साधु कुल-नंदिनि! अहम्̣ दुर्जन-वचन-शंकित-ह्ड़्दयस्हृदयस् त्वत्-परीक्षा-निमित्तम्̣ ग्रामांतर-व्याजम्̣ क्ड़्त्वाकृत्वा खट्वाधस्-तलॆ निभ्ड़्तम्̣निभृतम्̣ लीनः। तद् ऎहिएहि, आलिंग माम्। त्वम्̣ स्व-भर्त्ड़्भर्तृ-भक्तानाम्̣ मुख्या नारीणाम्̣, यद् ऎवम्̣एवम्̣ ब्रह्म-व्रतम्̣ पर-संगॆपि पालितवती। यद् आयुर् बुढिबुद्धि-क्ड़्तॆपम्ड़्त्युकृतॆपमृत्यु-विनाशार्थम्̣ चत्वम् ऎवम्̣एवम्̣ क्ड़्तवती।कृतवती। ताम् ऎवम्एवम् उक्त्वा सस्नॆहम् आलिंगितवान्।<br>
<br>
स्व-स्कंधॆ ताम् आरॊप्य ताम् अपि दॆवदत्तम् उवाच-भॊ महानुभाव! मत्-पुण्यैस् त्वम् इहागतः। त्वत्-प्रसादान् मया प्राप्तम्̣ वर्ष-शत-प्रमाणम् आयुः। तत् त्वम् अपि माम् आलिंग्य मत्-स्कंधॆ समारॊह इति जल्पंन् अनिच्छंतम् अपि दॆवदत्तम् आलिंग्य बलात् स्वकीय-स्कंधॆ आरॊपितवान्।<br>
<br>
ततश् च अंड़्त्यम्̣नृत्यम्̣ क्ड़्त्वाकृत्वा-हॆ ब्रह्म-व्रत-धराणाम्̣ धुरीण! त्वयापि मय्य् उपक्ड़्तम्उपकृतम् इत्य् आद्य् उक्त्वा स्कंधाद् उत्तार्य यत्र यत्र स्वजन-ग्ढ़गृह-द्वारादिषु बभ्राम तत्र तत्र तयॊर् उभयॊर् अपि तद्-गुण-वर्णनम् अकरॊत्।<br>
<br>
अतॊ हम्̣ ब्रवीमि-प्रत्यक्षॆपि क्ड़्तॆकृतॆ पापॆ (१९३) इति।<br>
<br>
तत् सर्वथा मूलॊत्खाता वयम्̣ विनष्टाः स्मः। सुष्ठु खल्व् इदम् उच्यतॆ-<br>
<br>
मित्र-रूपा हि रिपवः संभाव्यंतॆ विचक्षणैः।<br>
यॆ हितम्̣ वाक्यम् उत्स्ड़्ज्यउत्सृज्य विपरीतॊपसॆविनः॥पञ्च_३.१९७॥<br>
<br>
तथा च-<br>
संतॊ प्य् अर्था विनश्यंति दॆश-काल-विरॊधिनः।<br>
अप्राज्ञान् मंत्रिणःमन्त्रिणः प्राप्य तमः सूर्यॊदयॆ यथा॥पञ्च_३.१९८॥<br>
<br>
ततस् तद्-वचॊ नाद्ड़्त्यनादृत्य सर्वॆ तॆ स्थिरजीविनम् उत्क्षिप्य स्व-दुर्गम् आनॆतुम् आरब्धाः। अथानीयमानः स्थिरजीव्य् आह-दॆव! अद्याकिञ्चित्करॆणैतद् अवस्थॆन किम्̣ मयॊपसंग्ढ़ीतॆनमयॊपसंगृहीतॆन? यत् कारणम् इच्छामि दीप्तम्̣ वह्निम् अनुप्रवॆष्टुम्। तद् अर्हसि माम् अग्नि-प्रदानॆन समुढर्तुम्।समुद्धर्तुम्।<br>
<br>
अथ रक्ताक्षस्यांतर्गत-भावम्̣ ज्ञात्वाह-किम्-अर्थम् अग्नि-पतनम् इच्छसि?<br>
पङ्क्तिः २६१:
सॊ ब्रवीत्-अहम्̣ तावद् युष्मद्-अर्थम् इमाम् आपदम्̣ मॆघवर्णॆन प्रापितः। तद् इच्छामि तॆषाम्̣ वैर-यातनार्थम् उलूकत्वम् इति।<br>
<br>
तच् च श्रुत्वा राजनीति-कुशलॊ रक्ताक्षः प्राह-भद्र! कुटिलस् त्वम्̣ क्ड़्तककृतक-वचन-चतुरश् च। तावद् उलूक-यॊनि-गतॊ पि स्वकीयाम् ऎवएव वायस-यॊनिम्̣ बहु मंयसॆ।मन्यसॆ। श्रूयतॆ चैतद् आख्यानकम्।<br>
<br>
सूर्यम्̣ भर्तारम् उत्स्ड़्ज्यउत्सृज्य पर्जंयम्̣ मारुतम्̣ गिरिम्।<br>
स्व-जातिम्̣ मूषिका प्राप्ता स्वजातिर् दुरतिक्रमा॥पञ्च_३.१९९॥<br>
<br>
मंत्रिणःमन्त्रिणः प्रॊचुः--कथम् ऎतत्एतत्?<br>
<br>
रक्ताक्षः कथयति-<br>
पङ्क्तिः २७३:
<br>
<span style="font-size: 14pt; line-height: 170%">
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ शालंकायनॊ नाम तपॊधनॊ जाह्नव्याम्̣ स्नानार्थम्̣ गतः। तस्य च सूर्यॊपस्थानं कुर्वतस् तत्र प्रदॆशॆ मूषिका काचित् खरतर-नखाग्र-पुटॆन श्यॆनॆन गृहीता। दृष्ष्ट्वा स मुनिः करुणार्द्र-ह्ड़्दयॊहृदयॊ मुञ्च मुञ्चॆति कुर्वाणस् तस्यॊपरि पाषाण-खंडम्̣ प्राक्षिपत्। सॊऽपि पाषाण-खंड-प्रहार-व्याकुलॆंद्रियॊ भ्रष्ट-मूषिकॊ भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यम् अजानंती रक्ष रक्षॆति जल्पंती मुनि-चरणांतिकम् उपाविशत्। श्यॆनॆनापि चॆतनम्̣ लब्ध्वा मुनिर् उक्तॊ, यद्-भॊ मुनॆ! न युक्तम् अनुष्ठितम्̣ भवता यद् अहम्̣ पाषाणॆन ताडितः। किम्̣ त्वम् अधर्मान् न बिभॆषि? तत् समर्पय माम् ऎनाम्एनाम् मूषिकाम्। नॊ चॆत् प्रभूतम्̣ पातकम् अवाप्स्यसि।<br>
<br>
इति ब्रुवाणम्̣ श्यॆनम्̣ प्रॊवाच सः-भॊ विहंगाधम! रक्षणीयाः प्राणिनाम्̣ प्राणाः। दंडनीया दुष्टाः। संमाननीयाः साधवः। पूजनीया गुरवः। स्तुत्या दॆवाः। तत् किम् असंबद्धं प्रजल्पसि?<br>
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०४ग" इत्यस्माद् प्रतिप्राप्तम्