"ऋग्वेदः सूक्तं ३.१६" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
पङ्क्तिः १:
अयमग्निः सुवीर्यस्येशे महः सौभगस्य |
राय ईशे सवपत्यस्य गोमत ईशे वर्त्रहथानाम ||
इमं नरो मरुतः सश्चता वर्धं यस्मिन रायः शेव्र्धासः |
अभि ये सन्ति पर्तनासु दूढ्यो विश्वाहा शत्रुमादभुः ||
स तवं नो रायः शिशीहि मीढ्वो अग्ने सुविर्यस्य |
तुविद्युम्न वर्षिष्ठस्य परजावतो.अनमीवस्य शुष्मिणः ||
चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः |
आ देवेषु यतत आ सुवीर्य आ शंस उत नर्णाम ||
मा नो अग्ने.अमतये मावीरतायै रीरधः |
मागोतायै सहसस पुत्र मा निदे.अप दवेषांस्या कर्धि ||
शग्धि वाजस्य सुभग परजावतो.अग्ने बर्हतो अध्वरे |
संराया भूयसा सर्ज मयोभुना तुविद्युम्न यशस्वता ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१६" इत्यस्माद् प्रतिप्राप्तम्