"ऋग्वेदः सूक्तं ३.१६" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अयमग्निः सुवीर्यस्येशे महः सौभगस्य ।
राय ईशे सवपत्यस्यस्वपत्यस्य गोमत ईशे वर्त्रहथानाम ॥वृत्रहथानाम् ॥१॥
इमं नरो मरुतः सश्चता वर्धंवृधं यस्मिनयस्मिन्रायः रायः शेव्र्धासःशेवृधासः
अभि ये सन्ति पर्तनासुपृतनासु दूढ्यो विश्वाहा शत्रुमादभुः ॥२॥
तवंत्वं नो रायः शिशीहि मीढ्वो अग्ने सुविर्यस्यसुवीर्यस्य
तुविद्युम्न वर्षिष्ठस्य परजावतो.अनमीवस्यप्रजावतोऽनमीवस्य शुष्मिणः ॥३॥
चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः ।
आ देवेषु यतत आ सुवीर्य आ शंस उत नर्णाम ॥नृणाम् ॥४॥
मा नो अग्ने.अमतयेअग्नेऽमतये मावीरतायै रीरधः ।
मागोतायै सहसस पुत्रसहसस्पुत्र मा निदे.अप दवेषांस्यानिदेऽप कर्धिद्वेषांस्या कृधि ॥५॥
शग्धि वाजस्य सुभग परजावतो.अग्नेप्रजावतोऽग्ने बर्हतोबृहतो अध्वरे ।
संरायासं राया भूयसा सर्जसृज मयोभुना तुविद्युम्न यशस्वता ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१६" इत्यस्माद् प्रतिप्राप्तम्