"ऋग्वेदः सूक्तं ३.१७" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१९:४४, १० अक्टोबर् २००४ इत्यस्य संस्करणं

समिध्यमानः परथमानु धर्मा समक्तुभिरज्यते विश्ववारः | शोचिष्केशो घर्तनिर्णिक पावकः सुयज्ञो अग्निर्यजथाय देवान || यथायजो होत्रमग्ने पर्थिव्या यथा दिवो जातवेदश्चिकित्वान | एवानेन हविषा यक्षि देवान मनुष्वद यज्ञं पर तिरेममद्य || तरीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने | ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः || अग्निं सुदीतिं सुद्र्शं गर्णन्तो नमस्यामस्त्वेड्यं जातवेदः | तवां दूतमरतिं हव्यवाहं देवा अक्र्ण्वन्नम्र्तस्य नाभिम || यस्त्वद धोता पूर्वो अग्ने यजीयान दविता च सत्ता सवधया च शम्भुः तस्यानु धर्म पर यजा चिकित्वो.अथ नो धा अध्वरं देववीतौ ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१७&oldid=6052" इत्यस्माद् प्रतिप्राप्तम्